________________
ZAVASHASANATANA
HERE OFFre
नो भारती मे वरभासमाना व्यक्तिमतेर्गौरवकारयित्री । त्वां स्तौमि यतं प्रविधाय नाथ ! भक्तिस्तवैषा सुषमावहा स्यात् ॥१॥ निग्धं च मुग्धं च ततो निरुद्धं स्तब्धं तथा क्षुब्धमतो नु क्रुद्धम् । इत्थं मनो मे क्वथितं तु मत्कै र्हा नाथ ! भक्तिः शरणं तवैव ॥२॥ च्युतोऽथ भक्तेर्जिन ! किं नु शक्तेः श्रद्धाऽथवा नाथ ! ममाऽस्ति नष्टा । नो चेत्तवाऽऽस्यामलपार्वणेन्दौ चेतो न निर्वाणमवैति देव ! ॥३॥ मत्तं तु चित्तं तव भक्ति दीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्रमुद्राङ्कितमास्यलारयम् ॥४॥ सर्वत्र सन्तीश ! विडम्बितानि स्वामिन् ! मनोध्वंसपरायणानि । तथा विधेहीश ! ममेश ! चित्तं न स्यात् कदा केन कुतोऽप्यशरतम् ॥५॥ खलीकृतोऽरिम स्मरवैरिणाऽहं नृशंसवृत्या ज्वलता ममाऽन्तः । 'विश्वासबंधुः करुणैकसिंधुराप्तोस्ति वीरः' श्वसितं मयेत्थम् ॥६॥ मनो मदीयं रमतां जिनेश !, गुणेषु रम्येषु सदाशिवेषु । अहर्निशं विश्वहितैकवृत्ते ! वीरेश ! विश्वेश्वर ! वर्यवीर्य ! ॥७॥ ममाऽयमात्मा भवतात् शमायः, निर्माय ! निर्माय तवेश भक्तिम् । नेत!र्न मे मानसमस्तु दीनं मायामलीनं कुविकल्पलीनम् ॥८॥
१५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org