SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (६) . . . ||SATAMAVAATAMA सक्लेशविश्लेषविशोधिताक्षं तत्त्वावतारे गुरुसत्त्ववृत्ति एकान्ततः सत्त्वहितप्रदातृ ह्याप्त! त्वदीयं वचनं स्तवीमि भीतोऽरिम संसारमरोर्हि वीर ! वचस्तु नित्यं श्रवणातिथि स्तात् ।। सौख्ये च दौःस्थ्ये च ततो हि धैर्य, पयस्यते यत् समतालतासु ॥२॥ घनान्धकारे परिबम्भ्रमीति घोरान्धकूपे परिरारटीति । ममैष जीव: परिहीनतेजास्त्वद्-वाक्प्रदीपो वरधामहेतुः ज्ञानं विना भूरितरं तु जाड्यं जाड्येन नैःस्व्यं नितरां भवेऽस्मिन् । न त्वद् विना ज्ञानभवो जिनेश ! ज्ञान-क्रियाभ्यां विभवा भवन्ति ॥४॥ धर्माणि घोराणि विधुर्विधूय सुधाभिराप्यायति विश्वमेतत् । स स्यात् त्वमेवाऽद्भुतरश्मिराशिः प्रणश्य रागं न विना त्वयाऽन्यः ॥५॥ उदेति भानुरितमिरं तु नश्येद् धात्र्यां प्रकाशः सचराचरायाम् । जातस्य धर्मस्य तु कर्मजातान्नाशोऽन्यतो नो,ऽसि रविरत्वमेव ॥६॥ प्रतारितोऽहं मृदुधीरधीश ! विना भवन्तं शठधीनिधानैः । यत् सन्न 'तत्सद्ध्यतिगूढवाग्भिः स्यादङ्किता वाक् मतिशुद्धिसारा ॥७॥ स्याद्वादचन्द्रो भवतापहारी स्याद्वादभानुर्जडतापहारी स्याद्वादवैद्यो भवरोगनाशे स्याद्वादवादी भवनागपाशे -० - १. “यत् सत्, न तत् सत् हि, अतिगूढ' इति संधिविग्रहः कार्यः Jain Education International For Private sonal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy