Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(६)
.
.
.
||SATAMAVAATAMA
सक्लेशविश्लेषविशोधिताक्षं तत्त्वावतारे गुरुसत्त्ववृत्ति एकान्ततः सत्त्वहितप्रदातृ ह्याप्त! त्वदीयं वचनं स्तवीमि भीतोऽरिम संसारमरोर्हि वीर ! वचस्तु नित्यं श्रवणातिथि स्तात् ।। सौख्ये च दौःस्थ्ये च ततो हि धैर्य, पयस्यते यत् समतालतासु ॥२॥ घनान्धकारे परिबम्भ्रमीति घोरान्धकूपे परिरारटीति । ममैष जीव: परिहीनतेजास्त्वद्-वाक्प्रदीपो वरधामहेतुः ज्ञानं विना भूरितरं तु जाड्यं जाड्येन नैःस्व्यं नितरां भवेऽस्मिन् । न त्वद् विना ज्ञानभवो जिनेश ! ज्ञान-क्रियाभ्यां विभवा भवन्ति ॥४॥ धर्माणि घोराणि विधुर्विधूय सुधाभिराप्यायति विश्वमेतत् । स स्यात् त्वमेवाऽद्भुतरश्मिराशिः प्रणश्य रागं न विना त्वयाऽन्यः ॥५॥ उदेति भानुरितमिरं तु नश्येद् धात्र्यां प्रकाशः सचराचरायाम् । जातस्य धर्मस्य तु कर्मजातान्नाशोऽन्यतो नो,ऽसि रविरत्वमेव ॥६॥ प्रतारितोऽहं मृदुधीरधीश ! विना भवन्तं शठधीनिधानैः । यत् सन्न 'तत्सद्ध्यतिगूढवाग्भिः स्यादङ्किता वाक् मतिशुद्धिसारा ॥७॥ स्याद्वादचन्द्रो भवतापहारी स्याद्वादभानुर्जडतापहारी स्याद्वादवैद्यो भवरोगनाशे स्याद्वादवादी भवनागपाशे
-०
-
१. “यत् सत्, न तत् सत् हि, अतिगूढ' इति संधिविग्रहः कार्यः
Jain Education International
For Private
sonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114