Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ Kaml . . सत्त्वादि सर्वं मुषितं तु येषां तेषां प्रदाता वरदर्शनादेः । देवाधिदेवोऽतिसुरद्रुमस्त्वं मोहस्तु यस्मादतिनश्यतीश ! स्वामिन्निदं येन जगन्निरुद्धं कुतर्क-माया-ममतावितानैः । मिथ्यात्वमोहाध्यवसायकायै-ढिं तमो हंसि रविस्त्वमीश ! ॥२॥ समुन्नतेऽज्ञानघने प्रगाढे सत्त्वेषु तत्त्वेषु दधासि भासम् । विस्तीर्णसज्ज्ञानमणिप्रयोगात् त्वं धर्मचक्री भवसीत्थमीश ! ॥३॥ स्पृष्टं त्वयाऽर्हन् ! हृदयाम्बुजं मे सज्ज्ञानभानो ! करुणाकरेण । स्मेरं पुरा नो-हरिणाऽब्धिशेन' हरेण नो वा शशभूद्-धरेण ॥४॥ त्वत्सेहपूर्णो मम चित्तदीपः सद्याऽद्य गन्ता परिपूर्णतेजः । प्राग् ध्वान्तमग्नोऽप्रदैवतेषु स्याद्वादभानो ! त्वयि कौशिकेषु ॥५॥ अपूर्वभावस्तव देव ! सार्व ! स्तवे भवे नाऽवगतोऽस्मि पूर्वम् । जातस्ततोऽभाववतां सुखानां पराभवानां भवनं भवेषु રીદો दोषान्धकारप्रचुरे भवेऽस्मिन् पञ्चेषुवर्षां मदनः करोति । गुणांशुभानो ! स्मरनागसिंह ! मां पाहि विश्वेऽभयदस्त्वमेव ॥७॥ हे ! नाथ ! नेक्षे भवता ममैतद् भवेषु भूरि प्रबलं सुदुःखम् । नेतर् ! न पात्रं करुणासुधायास्तवाऽथवाऽलं पुरतोऽति वाचा ॥८॥ । १. अब्धौ शेरते इति ‘अब्धि + शी + ड = अब्धिशः' इति 'क्वचित्' (५.१.१७१) सिद्धहेमव्याकरणसूत्रेण . साध्यम् - जलधिशायी हरिस्तेन इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114