Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International
(१६)
नाऽस्मिन् वने पत्रभरातपत्रा वृक्षाः श्रितानां सुषमावहास्ते । सेवस्व वीरं वरमोक्षवृक्षं छाया नया यस्य फलं तु मुक्ति: श्रीवीर ! नीराग ! सुनम्रनाकि-नृनागनाथैर्लुलिताङ्घ्रिपद्मा । नौ पदाब्जद्युतिरक्त वक्त्रै रक्ताम्बुजक्रान्तिरहो न्यदर्शि प्रसादवैशद्यविसारि शैत्यं नेत्रेऽञ्जनात् तन्वति कृष्णवर्णात् । गुणाञ्जनेनैव जनोऽपि तद्वान्, तद्वन्न कृष्णस्तव वर्ण ईश ! सुतीक्ष्णसूच्योदरभागविद्धा येषु प्रवेशो लघु सूत्रकाणाम् । अहो स्वभाषाविभृताङ्गिभूषा सन्तस्तु हारा इव नायकस्त्वम् तारौघकीर्णं गगनं, तवेश ! गुणौघकीर्णं जगदार्यदेव ! । सरोजसौरभ्यमतीव रम्यं वरं सरोवज्जिन ! ते गुणौघैः
રા
રા
२४
For Private & Personal Use Only
કો
॥५॥
सेहादहं भक्तिमयात् प्रदीपो दुर्वृत्तिवत्तिं परिदाहयामि । साम्यानुभूतिर्वरदीप्रतेजा अयं ममाऽऽत्मा हि धिनोतु विश्वम् आत्मा च कर्माणि तपस्सु योगः पात्रं च वर्त्तिश्च तथा घृतं च । जिनेश ! भक्तिरत्वदीया यदीशा भवेऽपि मुक्तेर्मम योगलब्धि:
॥७॥
દા
૫૫
कृपामृतं नाथ तवाऽऽस्यमेघात् स्वातिर्यदि स्यात् शुचिताऽनुधर्मम् । मार्गस्थचित्तं ननु शुक्तिरेतन्मुक्तात्मता नाथ ! तदा नु शश्वत् दीनोऽस्मि नोऽहं जगदीन ! लीन - स्त्वय्यात्मवेदी जगदेकवेदिन् । निवेद्य सद्योऽद्य ममाऽघजातं चेतस्तु 'चेतः' प्रतिपद्य सेवाम्
॥९॥
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114