SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Education International (१६) नाऽस्मिन् वने पत्रभरातपत्रा वृक्षाः श्रितानां सुषमावहास्ते । सेवस्व वीरं वरमोक्षवृक्षं छाया नया यस्य फलं तु मुक्ति: श्रीवीर ! नीराग ! सुनम्रनाकि-नृनागनाथैर्लुलिताङ्घ्रिपद्मा । नौ पदाब्जद्युतिरक्त वक्त्रै रक्ताम्बुजक्रान्तिरहो न्यदर्शि प्रसादवैशद्यविसारि शैत्यं नेत्रेऽञ्जनात् तन्वति कृष्णवर्णात् । गुणाञ्जनेनैव जनोऽपि तद्वान्, तद्वन्न कृष्णस्तव वर्ण ईश ! सुतीक्ष्णसूच्योदरभागविद्धा येषु प्रवेशो लघु सूत्रकाणाम् । अहो स्वभाषाविभृताङ्गिभूषा सन्तस्तु हारा इव नायकस्त्वम् तारौघकीर्णं गगनं, तवेश ! गुणौघकीर्णं जगदार्यदेव ! । सरोजसौरभ्यमतीव रम्यं वरं सरोवज्जिन ! ते गुणौघैः રા રા २४ For Private & Personal Use Only કો ॥५॥ सेहादहं भक्तिमयात् प्रदीपो दुर्वृत्तिवत्तिं परिदाहयामि । साम्यानुभूतिर्वरदीप्रतेजा अयं ममाऽऽत्मा हि धिनोतु विश्वम् आत्मा च कर्माणि तपस्सु योगः पात्रं च वर्त्तिश्च तथा घृतं च । जिनेश ! भक्तिरत्वदीया यदीशा भवेऽपि मुक्तेर्मम योगलब्धि: ॥७॥ દા ૫૫ कृपामृतं नाथ तवाऽऽस्यमेघात् स्वातिर्यदि स्यात् शुचिताऽनुधर्मम् । मार्गस्थचित्तं ननु शुक्तिरेतन्मुक्तात्मता नाथ ! तदा नु शश्वत् दीनोऽस्मि नोऽहं जगदीन ! लीन - स्त्वय्यात्मवेदी जगदेकवेदिन् । निवेद्य सद्योऽद्य ममाऽघजातं चेतस्तु 'चेतः' प्रतिपद्य सेवाम् ॥९॥ www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy