________________
રો
શરૂ
.
संपद्यमाने च विपद्यमाने चङ्गम्यमाने परिवर्तमाने । संसारभावे मतिरेति कस्य स्थैर्यं श्रितोऽतः स्थिरताधिया त्वाम् उत्पद्य सद्यो विलयं प्रयाति पदार्थसार्थः परिवृत्य नित्यम् । भवस्तु विद्युद्युतिवत् ततोऽहं त्वां मेरुधीरं जिन ! भावयामि बिभेमि मृत्योर्जरसश्च शत्रो-र्मोहान्न रागात् स्मरतो न कोपात् । इतीव मे यो विपरीतभावः शल्यायितं तेन जिनेश ! मेडन्तः । विधाय कृत्यानि निजानि विश्वे विश्वेऽपि सन्तो विरमन्ति तेभ्यः । त्वमेव नित्यं जिन ! राजसेऽन्त-स्तन्नाथ ! धुर्योऽसि हितं धरत्सु चेतोऽर्णवो मे तव पार्वणेन्दौ मुखे प्रभो ! यातु सुभक्तिवेलाम् । कलाविशेषां दिश देव ! दिव्यां यथा जलात् क्षारमपैति वृद्धात् अमर्त्यनुत्यं बुधवारवर्यं सर्वीय ! तेजस्तव योगिगम्यम् । बालारुणं सर्वदिगन्तभानुं तमोपहं व्यस्तसमस्तदोषम् हे सौम्य ! साम्यं श्रय नित्यमेवं यस्योपदेशो जगते हिताय । वीर: स देवो ननु सेवनीयः यद्यात्मसौख्याय तवाऽस्ति यनः तं वीरदेवं श्रय नाथभावात् यद्यस्ति खेदो भ्रमणाद् भवेऽस्मिन् । नते स देवः कुरुते कृपां तां यामीहते योगिजनोऽप्यनीहः
કો
દો
ટા
Jain Education International
२३ For Private & Personal Use Only
www.jainelibrary.org