SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (१४) 'अयं न योग्यो मम' नेति भाव्यं दासोऽस्मि पाल्यस्तव नाथ ! नित्यम् भक्तेः प्रकर्षो, मयि ते प्रसादः, भक्तिर्हि रम्या प्रभुकृत्यलभ्या तवाऽभिधैवाऽऽप्त ! शमाभिधानं नानाऽऽपदो यान्ति शमं यया मे । ध्येयं तु मे जीवितमात्रसौख्यं त्वत्सेवयैवेश ! हि तत् सुसाध्यम् यदा कदाचित्तव भक्तिभङ्गि - रिङ्गमन्मनो हर्षप्रकर्षमेति । तदा हि संकिलष्टमनोऽभिवृद्धिः, शुद्धिं रुणद्धीश ! ममाऽधिकाधिः न यत्र सत्यं न च वाचि तथ्यं द्वैतं च चित्ते सततं च तृष्णा । धैर्यापहः कैतवकन्दवार्दो लोभः स जेयस्तव भक्तितोषात् कन्दर्पधूर्त्तः प्रमदोन्मदिष्णुर्मनस्तु मथ्नाति विमोह मुग्धम् । कामं तकं नाथ ! कथं धुनामि, तद् देव ! देष्टुं करुणां विधेहि ‘विशेषसंक्लेशविनाशिताशो हतो हताशी मम भक्त एषः ।' किं वेत्सि नेत्थं विकदर्थितं मां भक्तौ लसन्त्यां किमु मोहजालं सुदृष्टकर्माष्टकचेष्टनोत्थ- ज्वालावलीसंज्वलितं मनो मे । तवाऽऽननात् साम्यसुधांशुपूरान्निर्वापयेशाऽऽशु विशीर्णदीर्णम् सुदिग्धसत्त्वं बहुकोपवह्नेः स्फुलिङ्गचर्गैर्बहुधोपतापैः । सत्साम्यचन्द्रो जिन ! वाग्भवस्ते संजीवयत्याशु शमांशुपूरैः Jain Education International 0 २२ For Private & Personal Use Only n રા રો કો ॥५॥ દા n ॥८॥ www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy