Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
-
॥१॥
રો
રો
॥४॥
बन्धस्य हेतुर्ननु रागभावः संसारभावेष्वतिपेशलोऽपि । तं नाशयिष्ये तव भक्ति रागान्मृदोः पयोजात् दृढचित्तहेतोः संसारचारादतिघोरदुःखात् सत्त्वेषु मुक्तिं कुरुषे त्वमाशु । मुक्ति प्रदातः ! करुणां कुरुष्व ह्युपेक्षसे मां, तव नोचितं तद् रागाद्यमाद्यन्मदमोहमारि-वैरिव्रजाणां मथिताऽसि नाथ ! । रेष्यतो नो तव साम्यमस्ति स्वयं निमग्ना भवसागरे ये कदाऽपि विद्धः खलवाग्विलासै-र्दग्धोऽन्यदोषाज्यविवृद्धरोषात् । कदापि नष्टो निजदुर्विलासै-विडम्बितो नाथ ! मया ममाऽऽत्मा इत्थं विभो ! वीर ! सदा विशुद्ध-संसिद्धसंदर्शन ! शुद्धबोध ! । विबोधितेन्द्रादिमभूतिदात-र्दोषैर्विनष्टं मम रक्ष बोधम् दुर्बोधकाठिन्यवती मतिमें पदे पदे पङ्गुरिव स्खलन्ती । स्वामिन्नसत्त्वस्तव तत्त्वबोधे मामीदृशं बोधय बोधितत्त्वम् त्वां जात्यजाम्बूनददीप्तिगौरं देहप्रभारञ्जितदिग्विभागम् । सुवर्णपद्मोपरि राजमानं ध्यात्वेति मां नाथ ! कृतार्थयिष्ये पद्मासनस्थं स्थिरचित्त-कायं तवाऽऽस्यपकनिमग्ननेत्रम् । आप्यायतु त्वत्करुणासुधा मां नित्यं नितान्तं घनकर्मतप्तम्
કો
॥६॥
॥७॥
l૮
-
0
१३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114