Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ (३) सज्ज्ञान-चैतन्य-शमत्वनाशै-र्मूढत्वकृद्भिर्घनतामसौघैः । त्वं त्रायसे मोहमहारिवर्गै - स्त्वमेव तद् देव ! ममाssप्त ! सेव्यः त्वं येन दग्धो विभुना सुयोगै-र्ज्ञानेन दीप्तैस्तपसाऽतितिग्मैः । रे वाम काम ! स्मर तस्य शौर्यं 'दासोऽस्ति तस्येति' न पीडयेर्माम् ॥२॥ दयांशुभिर्व्याप्तमयं दयालो ! ज्ञानोत्कटं धाम किरन् मुखेन्दुः । स्मराग्निना तप्तमिदं ममान्तः शमामृतोर्म्या कुरु शीतलं तत् दोषोदयो भानुविभाविनाशो ध्वान्तप्रसारश्च पथप्रणाशः । उलूकदृष्टेश्च न जृम्भणं तु तेनाऽसि वीर ! त्वमपूर्वचन्द्रः जिनेशवीरोऽतिदिनेशधामा सुप्रेक्षणीयः करुणाभूतो यः । न यान्ति विघ्नं 'जडभावभाजो भावा विभो ! ज्ञानविभाविसारे अपूर्वमेघो जिनवीरदेव ! कृपामृतं वर्षसि नैव पङ्कम् । सदोदितेऽपीह न जाड्यमस्ति घनान्धकारश्च न दिग्विनाशः नेता भवान् ज्ञानिजनेषु वीर ! पात्रं तु चारित्रपवित्रितानाम् । मोक्षाध्वगेषु त्वमसि प्रदेष्टा याचे यतो वीर ! वराशय ! त्वाम् भद्रंकरे वीर ! तवांऽह्रिपद्मे नित्योत्सुकं भृङ्गतु मेऽक्षि रम्यम् । चेतस्तव ध्यानसुधासुलीनं तवैव भक्त्याऽस्तु तवैव भक्ति: Jain Education International 101 १. ड-लयोरैक्यात् जलभावभाज इत्यपि ज्ञेयम् । in ११ For Private & Personal Use Only n ll ॥५॥ દો " ॥८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114