Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ श्रीवीरस्तुत्यष्टकषोडशकम् । PRA पं. अमृतपटेलः २०३,-B, एकता एवेन्यू, बेरेज रोड, वासणा, अहमदाबाद-७ श्रीवीर ! सिद्धार्थनरेशवंशक्षीरार्णवोन्मुद्रणपार्वणेन्दुम् । त्वामीशमीडे त्रिशलात्मजातं प्रभुं प्रणष्टान्तरवैरिजातम् ॥१॥ कचिण्डांशुचयप्रतप्तं जातं जगत्यां जिन ! जन्मभाजाम् । क्रमौ त्वदीयौ परिशीतयन्तौ वन्दे मृदू पद्मनिभौ विभातः રો शक्रेशशा जनुषोऽभिषेके विषं विनेशे फणिकौशिकस्य । वज्राच्च भीतिश्चमरासुरस्य तेनेह तेहिं शरणं श्रयेऽहम् ॥३॥ त्वां नौमि नेमिं शमियोगिचक्रे चक्रे त्वया कर्मविनाशयोगः । अन्ये तु देवाः कृतकानुकम्पा दाताऽऽशु भक्ताय शिवाख्यसौख्यम् ॥४॥ स्मरेण सार्धं चतुर: कषायान् जेतेति पञ्चानन ! जन्मकालात् । वीरं श्रितस्त्वं गतमूढभावः पञ्चास्य इत्थं तव नामहेतुः ॥५॥ निवेद्य दुःखं चिजन्मजातं प्रभो ! पुरस्ते भवदुःखभुग्नः । जन्माब्धिमेरो ! विभवं भवन्तं भवान्तमीहे शिवसौख्यकामः ॥६॥ कल्याणकाङ्क्षां न विना भवन्तं धर्तुं विभुर्विश्वविशुद्धबोधाम् ।। श्रद्धा प्रति त्वां प्रतिमाति बोधं 'कल्याणमूर्तिस्त्वमसीह नाथ ! ॥७॥ नेत्राद् हृदः पाणियुगाच्च वाचः कृपामृतं वर्षसि हे जिनेन्दो !। त्वं रागरोषापह ! तोषवाहिन् ! दोषास्तकारी न विना त्वदन्यः ॥८॥ १. 'सुवर्णकाय' इत्यपि ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114