________________
श्रीवीरस्तुत्यष्टकषोडशकम् ।
PRA
पं. अमृतपटेलः २०३,-B, एकता एवेन्यू, बेरेज रोड,
वासणा, अहमदाबाद-७
श्रीवीर ! सिद्धार्थनरेशवंशक्षीरार्णवोन्मुद्रणपार्वणेन्दुम् । त्वामीशमीडे त्रिशलात्मजातं प्रभुं प्रणष्टान्तरवैरिजातम् ॥१॥ कचिण्डांशुचयप्रतप्तं जातं जगत्यां जिन ! जन्मभाजाम् । क्रमौ त्वदीयौ परिशीतयन्तौ वन्दे मृदू पद्मनिभौ विभातः રો शक्रेशशा जनुषोऽभिषेके विषं विनेशे फणिकौशिकस्य । वज्राच्च भीतिश्चमरासुरस्य तेनेह तेहिं शरणं श्रयेऽहम् ॥३॥ त्वां नौमि नेमिं शमियोगिचक्रे चक्रे त्वया कर्मविनाशयोगः । अन्ये तु देवाः कृतकानुकम्पा दाताऽऽशु भक्ताय शिवाख्यसौख्यम् ॥४॥ स्मरेण सार्धं चतुर: कषायान् जेतेति पञ्चानन ! जन्मकालात् । वीरं श्रितस्त्वं गतमूढभावः पञ्चास्य इत्थं तव नामहेतुः
॥५॥ निवेद्य दुःखं चिजन्मजातं प्रभो ! पुरस्ते भवदुःखभुग्नः । जन्माब्धिमेरो ! विभवं भवन्तं भवान्तमीहे शिवसौख्यकामः ॥६॥ कल्याणकाङ्क्षां न विना भवन्तं धर्तुं विभुर्विश्वविशुद्धबोधाम् ।। श्रद्धा प्रति त्वां प्रतिमाति बोधं 'कल्याणमूर्तिस्त्वमसीह नाथ ! ॥७॥ नेत्राद् हृदः पाणियुगाच्च वाचः कृपामृतं वर्षसि हे जिनेन्दो !। त्वं रागरोषापह ! तोषवाहिन् ! दोषास्तकारी न विना त्वदन्यः ॥८॥
१. 'सुवर्णकाय' इत्यपि ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org