Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ (२) वीरो मया नाथित एव नाथो, मित्रं न मे त्वं, त्यज राग ! मेऽन्तः । यत्राऽऽदरो नैव, न तत्र सुज्ञाः, श्रुतं न तत् किं भवता कदाचित् ॥१॥ रे रोष ! रोषं वह मा मुधाऽस्मिन्, जने यतोऽहं तव जेतृसेवी । विश्वस्तमित्थं जिन ! सेवया ते, मां पाहि नित्यं परमेश्वरस्त्वम् ॥२॥ 'द्रोहेण मोहस्य विनष्टमेतत् त्रिविष्टपं' स्पष्टतया त्वयोक्तम् । श्रुतं मया मोहविनिर्जयाय श्रितोऽसि तत् त्वं जिनराजदेव ! ॥३॥ श्रुतो न दृष्टो जिन ! ते समानो मानोन्नतः केवलवर्यलक्ष्म्या । प्राप्या तु सा केवल-संयमेन त्वं संयम संयमिवर्य ! देहि લોકો लोकेश ! लोकेषु न शर्म युग्मै-वरेतरैर्दुःखसुखात्मधर्मः । तान् द्वन्द्वभावान् विजयामि यामि यदैकभावं तव भक्तिभावम् ॥५॥ तवेश ! भक्त्या भवनाशशक्त्या न शक्नुवन्तीन्द्रियवाजिनोऽमी । त्वदेक भक्तिर्भवतीन्द्रियाणां रश्मि सदोच्छचलतां गतानाम् દો यदाऽहमासं जिन ! राग-रोष-मोहादिदोषद्विषतां नु सेवी । तदा ममान्तःकरणं तु नष्टं पापप्रसङ्गः खलु सर्वनाशी ॥७॥ हे ! साई ! सत्त्वेषु तव स्तवो हि प्रोल्लासकासी करुणाविभासी । भवान्तकारिन् ! नरकान्तकारिन् ! संसारभीतोऽहमतः स्तवीमि ॥८॥ o Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114