________________
(३)
सज्ज्ञान-चैतन्य-शमत्वनाशै-र्मूढत्वकृद्भिर्घनतामसौघैः ।
त्वं त्रायसे मोहमहारिवर्गै - स्त्वमेव तद् देव ! ममाssप्त ! सेव्यः
त्वं येन दग्धो विभुना सुयोगै-र्ज्ञानेन दीप्तैस्तपसाऽतितिग्मैः । रे वाम काम ! स्मर तस्य शौर्यं 'दासोऽस्ति तस्येति' न पीडयेर्माम् ॥२॥
दयांशुभिर्व्याप्तमयं दयालो ! ज्ञानोत्कटं धाम किरन् मुखेन्दुः । स्मराग्निना तप्तमिदं ममान्तः शमामृतोर्म्या कुरु शीतलं तत्
दोषोदयो भानुविभाविनाशो ध्वान्तप्रसारश्च पथप्रणाशः । उलूकदृष्टेश्च न जृम्भणं तु तेनाऽसि वीर ! त्वमपूर्वचन्द्रः जिनेशवीरोऽतिदिनेशधामा सुप्रेक्षणीयः करुणाभूतो यः । न यान्ति विघ्नं 'जडभावभाजो भावा विभो ! ज्ञानविभाविसारे अपूर्वमेघो जिनवीरदेव ! कृपामृतं वर्षसि नैव पङ्कम् । सदोदितेऽपीह न जाड्यमस्ति घनान्धकारश्च न दिग्विनाशः नेता भवान् ज्ञानिजनेषु वीर ! पात्रं तु चारित्रपवित्रितानाम् । मोक्षाध्वगेषु त्वमसि प्रदेष्टा याचे यतो वीर ! वराशय ! त्वाम् भद्रंकरे वीर ! तवांऽह्रिपद्मे नित्योत्सुकं भृङ्गतु मेऽक्षि रम्यम् । चेतस्तव ध्यानसुधासुलीनं तवैव भक्त्याऽस्तु तवैव भक्ति:
Jain Education International
101
१. ड-लयोरैक्यात् जलभावभाज इत्यपि ज्ञेयम् ।
in
११
For Private & Personal Use Only
n
ll
॥५॥
દો
"
॥८॥
www.jainelibrary.org