SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (४) ॥२॥ F MAGARATANAMAal धर्मेतरग्रीष्मसुतप्तसत्त्वैः पापापवारिस्तव धर्मवारि । पेपीयते तारक ! तीर्थमेघे समुन्नते प्राप्य परं प्रबोधम् 11:11 हे नाथ ! दासोऽस्मि तवैव देव ! त्वामेव सेवे बुधसङ्घसेव्य ! । ध्यायामि नित्यं हितदान् गुणौघान् गुणास्तवाऽधीश ! हितेष्वधीशाः तवाउनणीयोमहिमाहिमांशौ भव्येषु कल्याणविधावधीशे । द्रवत्यहो यद् हृदयेन्दुकान्तात् नक्तंदिनं भक्तिजलं तु चित्रम् ॥३॥ स्वातेः समे ते समये सुभक्तेः शुक्तौ श्रुतौ मे तव नाम सिक्तम् ।। मन्नेत्रपात्रात् प्रकटं तु मुक्ता-फलत्वमाप्तं जिन ! चित्रमेतत् ॥४॥ स्मरेण चारित्रवसु प्रलुप्तं ज्ञानप्रदीपः पवनादधैर्यात् । नष्टं कृपाब्धे ! मम सर्वसत्त्वं चित्रं त्वयि त्रातरि हा हतोऽस्मि ॥५॥ 'पीत्वाऽपि ते नाथ ! सुधोपमानं वचो न चित्ते समतावतार: । इत्थं मयोक्ता तव एव कर्णे ज्ञाता कथैषा जगता नु चित्रम् ॥६॥ भूतं न, भाव्यं जिन ! यन्न काव्यं भूते तु वृत्तं मम नृत्तकल्पम् । संसाररङ्गे बहुचित्रवेषश्चित्रे तथा नो तव वेशदाक्ष्यम् ॥७॥ क्दा त्वदाज्ञां कवचीकरिष्ये ज्ञानं च हेतिं करयोर्धरिष्ये । क्रियां च कृत्वा तुरगं सुतुझं निर्वाणसाम्राज्यमहं वरिष्ये લોટો Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy