SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ vaidim a nshi भक्तामरसमस्यास्तवः मुनिधुरन्धरविजयः . भक्तामरप्रणतमौलिमणिप्रभाणामाभा विकीर्णबहुवर्णसुमावलीव । यस्मिन् रराज जिनपादयुगं प्रणम्य, सौभाग्यभाग्यकमलानिलयं मुदा तत् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधाद्, ध्येयोऽयमेव जगतीति विनिश्चिताथैः । देवेश्वरैरसुरकिन्नरयोगिमुख्यै स्तं नाभिराजतनयं सनयं स्तविष्ये ॥२॥ बुद्ध्या विनाऽपि विबुधार्चितपादपीठ !, दीनस्तवोरुकरुणामृतबिन्दुकानी । 3 रागप्रचण्डफणिनागविषप्रशान्त्यै, * स्तोतुं भवन्तमथ नाथ ! तनोमि यलम् ॥३॥ वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, शक्नोति कस्तव जगत्त्रयगौरवान् ि । किं सर्वदेवदनुजातुलरूपाशि स्ते रूपलेशतुलनामपि कर्तुमीशः ? ॥४॥ सोऽहं तथाऽपि तव भक्ति वशान्मुनीश वृन्दान्निषेव्य समवाप्य कवित्वलेशम् । त किञ्चित्करोमि तव संस्तवने प्रयास, * बालो यथा चलति मातूरं गृहीत्वा ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy