Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 17
________________ त्वदर्शनं भुवनमोहनमाप्य दिव्यं, मुग्धाप्सरोरचितगीतकलस्वनाग्रे । * यत्कोकिलः किल मधौ मधुरं विरौति, तत्काकरावमिव नीरसतां दधाति ॥१८॥ नो चर्चितौ सुरभिचन्दनलेपनेन, सम्पूजितौ सुमनसां प्ररेण वा न । किन्तु त्वदीयचरणौ हृदि धारितावे वाऽऽलम्बनं भवजले पततां जनानाम् ॥१९॥ यस्तोषितः प्रणतिनाऽपि विमुग्धलोकं, स्वर्गापवर्गसुषमा क्षणतः प्रदत्ते । तं तोषयामि चरणाम्बुजलीनचित्तस्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२०॥ मूर्खः स एव भगवन् ! तव पादपद्मसेवां विधूय भवभोगसुखं स्पृहेद् यः । मवं विनैव फणिनागशिरःस्थरत मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥२१॥ स्वामिन् ! विनैव तव दिव्यकूपालवेन, नाऽऽप्नोति वळ्यपि समीहितकार्यसिद्धिम् । यद्वा विनैव जलतारिणिमूलिकायाः, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥२२॥ कारुण्यपूर्ण ! भगवन् ! तव बालकोऽहं, त्रायस्व मामघसमूहनिहन्यमानम् । श्रुत्वाऽऽर्तनादमिह सत्वरमेव माता, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥२३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114