SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ त्वदर्शनं भुवनमोहनमाप्य दिव्यं, मुग्धाप्सरोरचितगीतकलस्वनाग्रे । * यत्कोकिलः किल मधौ मधुरं विरौति, तत्काकरावमिव नीरसतां दधाति ॥१८॥ नो चर्चितौ सुरभिचन्दनलेपनेन, सम्पूजितौ सुमनसां प्ररेण वा न । किन्तु त्वदीयचरणौ हृदि धारितावे वाऽऽलम्बनं भवजले पततां जनानाम् ॥१९॥ यस्तोषितः प्रणतिनाऽपि विमुग्धलोकं, स्वर्गापवर्गसुषमा क्षणतः प्रदत्ते । तं तोषयामि चरणाम्बुजलीनचित्तस्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२०॥ मूर्खः स एव भगवन् ! तव पादपद्मसेवां विधूय भवभोगसुखं स्पृहेद् यः । मवं विनैव फणिनागशिरःस्थरत मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥२१॥ स्वामिन् ! विनैव तव दिव्यकूपालवेन, नाऽऽप्नोति वळ्यपि समीहितकार्यसिद्धिम् । यद्वा विनैव जलतारिणिमूलिकायाः, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥२२॥ कारुण्यपूर्ण ! भगवन् ! तव बालकोऽहं, त्रायस्व मामघसमूहनिहन्यमानम् । श्रुत्वाऽऽर्तनादमिह सत्वरमेव माता, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥२३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy