________________
- कर्तुं तवाऽल्पमपि गानमहं न शक्त
स्त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । * चन्द्रोपलः शरदि पूर्णशशाङ्योगात्, शुष्कोऽप्यहो सवति किं न सुधास्रवन्तीम् ॥१२॥
सम्माय॑ भूमिमभिषिच्य जलेन पुष्पैराच्छाद्य मुग्धहृदयेन युगेन बन्धोः । सम्यक् प्रणम्य जिन ! पादयुगं युगादा
वादीश ! ते स्तवनतः समवाप्तमिष्टम् ॥१३॥ * काले कलावतिमदोन्मदिते स्वकीयर श्लाघावचःश्रवणलालसया विलोले । * स्तोत्रैर्जगत्रितयचित्तहरैरुदारै- स्त्वां संस्तुवन्ति भुवनोत्तम ! भूरिभाग्याः ॥१४॥
मीनादिलक्षणसुलक्षितमङ्घियुग्मं, ये संश्रयन्ति तव तेऽनय ! हेलयैव । कल्पान्तकालपवनोद्धतनक्र चक्रं,
संक्षुब्धसिन्धुसदृशं भवमुत्तरन्ति ॥१५॥ * दृष्ट्वाऽखिलत्रिभुवनेऽतुलितं स्वपं,
देव ! त्वदीयमतिमुग्धमनोनिवेशः ।
प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र* तुल्यस्य ते चरणसेवनमाचरामि ॥१६॥
त्वामेव वीक्ष्य विबुधा मुदमावहन्ते, भक्तांस्तु मोदयति बिम्बमपि प्रभो ! ते । बालं विहाय जलसंस्थितमिन्दुबिम्ब, संवीक्ष्य को हृदि प्रमोदभरं बिभर्ति ? ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org