Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ ज्ञातं मया सकलशास्त्रविलोडनेन, त्वद्गक्तिरेव निखिलोन्नतिहेतुरेका । - यन्माधवे मधुपगुञ्जनमाम्रकुले, तच्चारुचूतकलिकानिकरैकहेतुः ॥२४॥ भक्तामरस्तववरादिमकाव्यषट्कसम्पूर्णपादपरिपूर्तिमयस्तवेन । श्रीनाभिनामनरनाथसुतो नुतो मे, बोधिं ददातु वरबोधिधुरन्धरोऽलम् ॥२५॥ समृद्धि एपार्टमेन्ट हाइ वे - नवा डीसा ३८५५३५ लेखकेषु सूचना ॥ १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे देवनागरीलिप्यां शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. सर्वमपि साहित्यं सन्धियुतमेव प्रेषणीयं, न तु सन्धिरहितम् । वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य स्यात्। ७. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114