Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 9
________________ १२५ किरणावली प्रकाशः भवति व्यवहारविशेषश्च व्यवहर्त्तव्यविशेपं विना नेत्यर्थः । एवं सत्यनुमानमप्याहुः । घटः समानाधिकरणसंयोगासमवायिकारणकैकत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुरत् । दृष्टान्ते तादृशो गुणः पाकजो गन्धादिः। __ अयं पार्थिवः परमाणुरेतत्तिविशेषगुणभिन्नसंयोगासमवायिकारणकैकत्तिगुणाश्रयः पार्थिवत्शत् पार्थिवान्तरवदिति न युक्तम् । एकेनापरस्यान्यथासिद्धावुभयासिद्धेः । दिकालकृतत्वं कार्यमात्रस्येत्यतोऽन्यथा व्याचष्टे-दिक्संयोगेति। दिश एकत्वाद्विशेषासम्भव इत्यन्यथा व्याचष्टे-दिग्विशेषः कालादिति। दिशः स्वापेक्षया न विशेषः किन्तु कालापेक्षयेत्यर्थः । एवमिति। कालस्यापि दिगपेक्षया विशेषो न स्वापेक्षयेत्यर्थः। दिशि विशेषो दिगुपाधिलक्षणः। ननूत्पत्त्यभिधानप्रतिज्ञा व्यर्था, उत्पत्तेरंवाभिधातुं युक्तत्वादित्यत आह-शिष्याणामिति । ननु परत्वाधार इत्ययुक्तमपेक्षाबुद्धयनन्तरं परत्वाद्युत्पत्तेरित्यत आह-भविष्यदिति । . तर्हि कारणाविशेष इति।दिच्छाकास्कृतपरत्वापरत्वयोः कार्ययोः कारणे विशेषाभावात कयं विशेष इत्यर्थः । . न हीति । दिक्कृतपरत्वानिवझणपरत्वाचनुमेपनाह कालस्येत्यर्थः। . अवर्तमानस्येति । यसपाश्चिमानस्य ममारिकामा भावेऽपि.अवधित्वेन दोपामाः, माया वन्द शार

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 107