________________
३८२
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास २. सं० १३८३ वर्षे श्री भावडारगच्छे ओसरा(वा)लज्ञातीय व्य० जयतपाल भार्या मोषल श्रेयसे सुत सहजपालकेन श्रीशांतिनाथबिंब कारितं प्र० श्री जिनदेवसूरिभिः ॥
अर्बुदाप्राचीनजैनलेखसंदोह, लेखांक ५५३ ३. सं० १३९३ ---- सुदि ८ रवौ श्री भावडारगच्छे --- गोत्रे श्रे० --- भा० लखम पुत्र मंडलिकेन पित्रो श्रेयसे श्री पार्श्वनाथबिबं कारितं प्रतिष्ठितं श्री जिनदेवसूरिभिः ।।
बीकानेरजैनलेखसंग्रह, लेखांक ३६२ ४. सं० १४०९ ज्ये० शु० १० सोमे श्री भावडारगच्छे श्री श्रीमाल ज्ञा० व्य० वीदा भा० कडू सुत रामाकेन पि० श्रे० श्री शांतिनाथबिबं का० प्र० श्री जिनदेवसूरिः (रिभिः) ॥
अर्बुदप्राचीनजैनलेखसंदोह, लेखांक ५७० ५. सं० १४२२ वैशाख सु० १२ श्री भावडारगच्छे उप० ज्ञा० श्रे० गागल भा० कामल पु० देवसिंह उदयसिंहेः पित्रोः श्रेयसे श्री पंचतीर्थ (र्थी) का. प्रतिष्ठिता श्री जिनदेवसूरिभिः ।
राधनपुरप्रतिमालेखसंग्रह, लेखांक ६२ ६. सं० १४२२ वैशाख सुदि १२ भावडारगच्छे श्रीमाल ज्ञा० व्य० तेजा भा० तेजलदे पु० पासढ़ेन पित्रोः भ्रातृः सहजपालस्य च श्रेयसे श्री विमलनाथबिबं का० प्र० श्रीजिनदेवसूरिभिः ।
बीकानेरजैनलेखसंग्रहे, लेखांक ४५१ ७. सं० १४२७ वर्षे ज्येष्ठ सुदि १५ शुक्रे श्री भावडारगच्छे उपकेश ज्ञा० श्रे० रत्न् पुत्रेण हीराकेन भ्रातृ कालू सा० कुरंपाल नरपाल श्री कुंथुनाथपंचतीर्थी का. प्र. जिनदेवसूरिभिः ।
बीकानेरजैनलेखसंग्रह, लेखांक ४८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org