________________
४३४
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास
चित्तं च वाक्यं च वपुश्च यस्य कं न प्रमोदोत्पुलकं करोति ? ॥ ८ ॥ सूरिर्यशोदेव इति प्रसिद्धस्ततोऽभवद्यत्पदपङ्कजस्य । रजोभिरालिङ्कितमौलयोऽपि चित्रं पवित्राः प्रणता भवन्ति ॥ ९ ॥ तत्पाणिपद्मोल्लसितप्रतिष्ठः श्रचिन्द्रसूरिप्रभुशिष्यलेश: । देवेन्द्रसूरि : किमपीति सारोद्धारं चकारोपमितेः कथायाः ॥ १० ॥
श्रीविक्रमादित्यनरेन्द्रकालादष्टानवत्यर्यमसंख्यवर्षे (१२९८) । पुष्यार्कभृत्कार्त्तिककृष्णष्ठ्यां सन्पूर्णतामेष समाससाद ॥ १४ ॥
उपमितिभवप्रपञ्चकथासारोद्धार - संपा० संशोधक पंन्यास मानविजयकान्तिविजय, आचार्यदेव श्रीमद्विजयकमलसूरि-जैन ग्रन्थमाला - ग्रन्थांक १४, पाटण वि० सं० २००६, प्रशस्ति पृ० १९३.
१४. गुलाबचन्द्र चौधरी - जैन साहित्य का बृहद् इतिहास, भाग ६, पार्श्वनाथ विद्याश्रम ग्रन्थमाला, ग्रन्थांक २०, पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी, १९७३ ई० पृ०
१२१-१२३.
१५. P. Peterson - Fourth Report of Operation in Search of Sanskrit Mss in the Bombay Circle, Bombay 1894 A.D. No. 1361, P. 123-124.
१६. गुलाबचन्द चौधरी, पूर्वोक्त, पृ० २९६ - २९७
१७, वही, पृष्ठ ३५३.
१८.
Muni Punyavijaya - Catalogue of Palm-leaf Mss in the Shanti Natha Jaina Bhandar, Combay, Part II, Pp. 257-258.
अमृतलाल मगनलाल शाह संपा० श्री प्रशस्तिसंग्रह, प्रकाशक : श्री देशविरति धर्माराधक समाज, अहमदाबाद, वि० सं० १९९३, खंड १, पृष्ठ ५, क्रमांक ९ ।
१९.
C. D. Dalal - Ibid, Pp 361-363.
२०. मुनि जिनविजय, पूर्वोक्त, पृष्ठ ३०-३२.
मुनि पुण्यविजय को उक्त प्रशस्ति खंडित रूप में प्राप्त हुई, अतः उन्होंने उसे उसी रूप में प्रकाशित किया है.
Catalouge of Palm-leaf Mss in the Jaina Bhandar Combay, Part I, Pp. 112-118.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org