________________
चन्द्रगच्छ
४३३ H. R. Kapadia - Descriptive Catalogue of the Government Collections of Manuscripts deposited at the Bhandarkar Oriental Research Institute, Volume XVII, Part I, Poona - 1935, A. D. Pp. 87-88. Mohanlal Mehta and K. R. Chandra - Prakrit Proper Names, Vol. I Part II, L. D. Serties No. 37. Ahmedabad - 1972, Pp. 750
751. १०. मोहनलाल दलीचंद देसाई - जैन साहित्यनो संक्षिप्त इतिहास, बम्बई १९३२
ईस्वी, पृ० २७७.
हीरालाल रसिकलाल कापडिया - पाइय भाषा अने साहित्य । ११. Muni Punyavijaya - Ed. Catalogue of Palm-Leaf Mss in the
Shantinatha Jaina Bhandar, Cambay, Volume II, G.O.S. No.
149, Baroda 1966 A. D.Pp. 67-70. १२. C.D. Dalal A Descriptive Catalogue of Manuscripts in the
Jaina Bhandars at Pattan, Vol. I. G.O.S. No. LXXVI. Baroda - 1937. A. D., Pp. 331-333. समाश्रितो यः शरणं क्षमाभृद्गणेन काशनिपातभीत्या । अवारपारश्रियमादधानः स चंद्रगच्छोऽस्ति भुवि प्रसिद्धः ॥ १॥ भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिषिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ॥ २ ॥ तत्पपट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्च चित्तं च तनोति यस्य ॥ ३ ॥ श्रीमानथाजायत शांतिसूरिय॑तः समुद्रादिव शिष्य मेघाः । ज्ञानामृतं प्राप्य शुभोपदेशवृष्टया व्यधुः कस्य मनो न शस्यम् ? ॥ ४ ॥ ततो बभूवाभयदेवसूरिर्यदीयवाणी गुणरत्नहृया। मेधाभरेन्दूल्लसिता विभाति वेलेव मध्यस्थजिनागमाब्धे ॥ ५ ॥ प्रसन्नचन्द्रोऽथ बभूव सूरिर्वक्तुं गुणान्यस्य नहि क्षमोऽभूत् । सहस्रवक्त्रोऽपि भुजङ्गराजस्ततो हियेवैष रसातलेऽगात् ॥ ६ ॥ अथाजनि श्रीमुनिरत्नसूरिः स्वबुद्धिनिर्दूतसुरेन्द्रसूरिः । रत्नन्ति शास्त्राण्यखिलानि यस्य स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचन्द्रसूरिः सुगुरुस्ततोऽभूत्प्रसन्नतालङ्कृतमस्तदोषम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org