Book Title: Jain Shwetambar Gaccho ka Sankshipta Itihas Part 01
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 663
________________ ६२२ जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास आनन्दसूरिशिष्यश्रीअमरप्रभसूरितः । श्रुत्वोपदेशं कल्पस्य पुस्तिकां नूतनामिमां ॥१९॥ उद्यमात् सोमसिंहस्य सपुण्यपुण्यहेतवे । अलेखयच्छुभालेखां निजमातुर्गुणश्रियः ।।२०।। यावच्चिरं धर्मधराधिराजः सेवाकृतां सुकृतिनां वितनोति लक्ष्मी । मुनीन्द्रद्वंदैरिह वाच्यमाना तावन्मुदं यच्छतु पुस्तिकेयं ॥२१॥ Colophone :संवत् १३४४ वर्षे मार्ग० शुदि रवौ सोमसिंहेन लिखापिता ॥ C. D. Dalal, Ibid, p. 379. १४. श्रीधर्मधोषगच्छे भट्टारक श्रीनंदिवर्धनसूरीणां शिष्यपाठकगुणरत्नोपदेशेन सं० पट्टा तत्पुत्र सं० पासा तत्पुत्रसं लाषण सं० .............. | Shah, Ibid, Part 1, No. 3038 P- 166. Shah, Ibid, Part I, No. 620., P-51. १६. मुनि जिनविजय - संपा० विविधगच्छीयपट्टावलीसंग्रह [प्रथम भाग] [सिंघी जैन ग्रन्थमाला, ग्रन्थाङ्क ५३, बम्बई १९६१ ई०] पृ० ५७-७१. १७. जिनपतिमतचित्रोत्सर्पणाकेलिकारो। जयति कलियुगेऽस्मिन् गौतमो धर्मसूरिः ॥८४॥ प्रणाशयन्तो जडतान्धकारं विकासयन्तो भविकैरवाणि । श्रीज्ञानचन्द्रोत्तमसूरिराजपादाः प्रकामं जयिनो भवन्तु ॥८५॥ प्रबलवादिमतङ्गजमर्दने हरिरिवोन्नतवाक्यनखाङ्कुरे । य इह जैनमताभिधकानने सुशिवदः सुगुरुर्मुनिशेखरः ॥८६॥ वन्दामि तं सुगुरुसागरचन्द्रसूरिं यस्यामृतोपमवचांसि निशम्य सद्यः । के के न केल्हणनृपप्रमुखा बभूवुः जैनेन्द्रधर्मरुचयो द्विजराजपुत्राः ॥८७॥ श्रीजैनशासनवनीनववारिवाहाः सद्देशनारसनिरस्तसुधाप्रवाहाः । विद्याकलागुणसुलब्धिमहानिधानाः श्रीसागरेन्दुगुरुवो गुरवो जयन्तु ॥८८॥ १५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714