Book Title: Jain Shwetambar Gaccho ka Sankshipta Itihas Part 01
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
धर्मघोषगच्छ
६२१ संशोध्यमधिकमनं यद् भणितं स्वपरबोधाय ।।६।। श्रीपर्युषणाकल्पटिप्पनकं। संवत् १३८४ वर्षे भाद्रवा शुदि १ शनौ अद्येह स्तंभतीर्थे वेलाकूले श्रीमदंचलगच्छे श्रीकल्पपुस्तिका तिलकप्रभागणिनीयोग्या महं० अजयसिंहेन लिखिता । मंगलं महाश्रीः । देहि विद्यां परमेश्वरि ! शिवमस्तु सर्वजगतः । C. D. Dalal, Ibid, P- 37. एम. ए. ढांकी, लक्ष्मण भोजक - "शत्रुञ्जयगिरिना केटलाक अप्रकट लेखो"
सम्बोधि, जिल्द VII, पृ० १३-२५. ७. वही ८. पूरनचन्द नाहर, - जैनलेखसंग्रह, भाग २, लेखाङ्क १९५२.
ढाकी और भोजक - पूर्वोक्त पृ० १२-२५.
मुनि जयन्तविजय, अर्बुदप्राचीनजैनलेखसंदोह (आबू-भाग २ ), लेखांक ९१. ११. वही अनुक्रमणिका, पृ० ३५. १२. मुनि जिनविजय-संपा०- प्राचीनजैनलेखसंग्रह, भाग २, लेखांक १३२.
ऊकेशवंशे भुवनाभिरामे छायासमाश्वासितसत्वसार्था । शौराणकीयास्ति विशालशाखा साकारपत्रावलीराजमाना । तत्राभवद् भवभयच्छिदुरार्हदंधिराजीवजीवितसदाशयराजहंसः । पूर्वः पुमान् गणहरिगणधारिसार - - - - - - - - - -- [कनी] यान् थिरदेवस्य हरिदेवोस्ति बांधवः । हर्षदेवीभवाः पुत्रा नरसिंहादयोस्य च ॥ सहोदर्यः सप्तैत(?)स्य लष्मिणिधर्मकर्मठा। कर्मिणि हरिसणिश्च पुत्र्यस्तिस्त्रो गुणश्रियः ॥१६॥ अथ गुरुक्रमः श्रीराजगच्छमुकुटोपमशीलद्रसूरेविनेयतिलकः किल धर्मसूरिः। दूर्वादिगर्वभरसिंधुरसिंहनादः श्रीविग्रहक्षितिपतेर्दलितप्रमादः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1eb38842b08ad4603d0c9eb6fb2e5ac791a3124662fb265af7c513474c41a7bf.jpg)
Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714