Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text
________________
દલસુખ માલવિયા
૧૦૭
सूत्रतांग (१५ - ११) मां पाठ छे - " वसुम पूयणासु ( स ) ते अणास ए" तेनी टीम था. शीझस छे -"किं भूतोसौ अनुशासक इत्याह-वसु द्रव्य, स च मोक्ष प्रति प्रवृत्तस्य संयमः, द्विद्यते यस्यासौ वसुमान्, पूजन देवादिकृतमशोकादिकमा स्वादयति-उपभुङ्क्त इति पूजनास्वादकः । ननु चाधकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात् कथमसौ सत्संयमवान् इत्याशङ्क्याह- न विद्यते आशयः पूजाभिप्रायो यस्य असौ अनाशयः, यदि वा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोsनास्वादको सौ, तद्गतगार्थ्याभावात् ।” यागम० पृ. २५७; हल्ली पृ. १७२.
पूयडि
સમવાયાંગસૂત્ર (સમવાય ૩૦)માં ત્રીશ મહામેહનીય સ્થાનના વંત પ્રસંગે ૩૪મી ગાથા નીચે પ્રમાણે છે—તેમાં ત્રીશમું સ્થાન છે—
" अपस्समाणो पस्सामि देवे जक्खे य गुज्जगे ।
अण्णाणी जिणपूट्ठी महामोहं पकुव्वइ ||३४|| साग०५. ५१ ही पृ. ३४. तेनी टीडामां मा. अलयहेव स छे - " अपश्यन्नपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजा अर्थयते यः स जिनपूजाथी, गोशालकवत् । स महामोह प्रकरोतीति-' गो० . प होल्डी ५. ३७.
पूयणकाम
सूत्रतांग (१. ४. १. २८) मां गाथा -
"बालरस मंद' बीय' ज च कड अवजाणह मुज्जे ।
दुगुणं करेई से पाव पूयणकामो विसन्नेसी ॥ २९ ॥ "
गाथानी टीमशी
"
- " किमर्थमपलपति इत्याह-पूजन - सत्कार पुरस्कारस्तत्कामः - तदभिलाषी, मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति-" सागमे। ० . ११४; हीहंडी पृ. ७६
पूयट्ठि
सूत्रहृतांग (१. १०. २३)भां गाथा -
"सुद्धे सिया जाए न दूसएज्जा अमुच्छिए ण य अज्ज्ञोववन्ने ।
धितिम' विमुक्के ण य पूयणट्ठी, न सिलोगगाभी य परिव्वज्जा ||२३||
तेनी टीम या. शील समे छे - " तथा संयमे धृतिर्यस्यासौ धृतिमान् तथा स बाह्याभ्यन्तरेण ग्रन्थेन विमुक्तः, तथा पूजन वस्त्रपात्रादिना, तेनार्थः पूजनार्थः, स विद्यते यस्यासौ पूजनार्थी तदेव भूतो न भवेत् । तथा श्लोकः—
•
धा कीर्तिस्तद्गामी न तदभिलाषुकः परिव्रजेदिति ।
कीर्त्यर्थी न काञ्चनक्रियां कुर्यादित्यर्थः ॥ " आगमो० पृ. १८५; हीडी पृ. १३०.
સ્પષ્ટ છે કે અંગ આગમામાં પૂગ્ન શબ્દને મુખ્ય અર્થ પૂજ્યનાં અંગોની પૂજા—એવા નથી પશુ પૂજ્યને આવશ્યક એવી વસ્તુનું સમર્પણુ એ છે. એટલે પૂન્ન અને દાનમાં શા ભેદ—એ પણ અહી વિચારણીય છે. પૂજા પૂજ્ય પાસે જઈ વસ્તુનું અણુ એ છે, જ્યારે પૂજ્ય પોતે દાતા પાસે જઈ લે તે દાન છે. આમ પૂજા અને દાનમાં ભેદ પાડી શકાય છે. પૂજા શબ્દને બદલે અર્યા શબ્દના પ્રયાગ નાતાધમ કથામાં દ્રૌપદીની કથામાં થયેÀા છે, સમગ્ર અંગ આગમામાં આ એક જ उसे जिन प्रतिमानी शर्मा विषे छे. ते पशु हीं नांध लेडो पाउ छे– “जिगपडिमाणं अच्चर्ण करेइ" - नाया० १. १६. ७५८ (जैन विश्वभारती, साउनूनी सावृत्ति) आगमोहय समितिनी નાયાધમ્મકડા મૂળમાં લાંબા પાડે છે પણ ટીકામાં જણાવ્યું છે કે ઉપર પ્રમાણે સંક્ષિપ્ત પાઠ પણ મળે છે,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org