Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text ________________
The Saradipikā and the Sārabodhini
53 (36) अन्यथा घटेन जलमाहरेत्यत्रापि छिद्रेतर- (36) अन्यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वानुस्वानुपादानेऽपि तथा प्रसङ्गः स्यात् । अध्याहारे च पादाने तथा प्रसङ्गात । (P. 279) चमत्कारभङ्गदोषः स्यादिति भावः ।
'अध्याहरे"भावः' is added by Gunaratna
very aptly. (37) न च तहि निराकाङ्क्षताभिधाने न(च) (37) न च तर्हि निराकाङ्क्षाभिधाने च शब्दशब्ददोषतैवेति वाच्यं, समर्थनसहकृतेनैतद्वाक्येनान्यत्र दोषतेति वाच्यम्, समर्थनसहकृतेन तद्वाक्येनान्यत्रोक्त सर्वगुणासम्भा(म्भ)व(वे)न रावग एवं [दृशो] [रावणा- सर्वगुणासम्भवेन रावण एवेदृशो रावणादन्य ईदृग्वरो न दन्य इ] दृग्वरः [न लभ्यत] इत्यपेक्षया वाक्यार्थोपपत्ते- लभ्यत इत्यपेक्षया वाक्यार्थोपपत्तेरनन्तरं चूर्णकानुसंधानेव(र)नन्तरं चूर्णकानुसंधानेन दोषावतारात् प्रतीत्यनुप- न दोषावतारात् प्रतीत्यनुपपत्तिविरहात् । (P. 250) पत्तिविरहात् ।
Our corrections and additions follow
this passage. (38) एतच्च, "लग्नं राम(गा)वृताङ्ग्ये” त्यत्र (38) एतच्च 'लग्नं रागावृताङ्ग्ये' त्यत्र दोषानदोषत्रयं प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा नेकान् प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा चोपाधिसङ्करो दोषाय न नू(तू)पधेयसङ्करोऽसीति भावः। चोपाधिसङ्करो दोषाय नतूपधेयसङ्करोऽपीति भावः ।
(P. 284) Gunaratna has 'दोषत्रयं for 'दोषाननेकान'
of the Sa. bo., Gunaratna is clearer. (39) ननु श्रुतिकटुप्रतिकूलवर्णादीनामनुकार्य (39) ननु श्रुतिकटुप्रभृतीनामनुकार्यानुकरणेऽपि इवानुकरणेऽपि स्वरूपान[पायात् कथमदोषतेति चेन्मै- स्वरूपानपायात् कथमदोषतेति चेन्न । अनुकरणे विरोधिवेम् । अनुकरणे हि विरोधिगुणव्यञ्जकस्यापि तच्छब्द- गुणव्यञ्जकस्यापि तच्छब्दस्वरूपस्यैव प्रतिपाद्यत्वेन न स्वरूपस्यैव प्रतिपाद्यत्वेन [न] दोषत्वम् । तत्र तदौचि- दोषत्वम् । तत्र तदौचित्यात् । (P. 288) त्यात् ।
(40) द्वितीयपक्षे करिहस्तो नाम [गजशुण्डा] (40) करिहस्तो गजशुण्डा कठिनयोनिशैथिल्याकठिनयोनिशैथिल्यापादको बहिष्कृतमध्यमाङ्गुलीकस्तज- . पादको बहिःकृतमध्यमाङगुलीकस्तर्जन्यनामिकासंयोगश्च । न्यनामिकासंयोगश्च, तदुक्तम्
तदुक्तम्तजन्यनाडि(मि)कायुक्ते मध्यमा स्याबहिष्कृता। "तर्जन्यनामिके युक्ते मध्यमा स्याबहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥ करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥"
(P. 293) (41)नाड्यः षोडश, तदुक्तम् गोरक्षसंहिता
(41) नाड्यश्च दौ"इडा च पिङ्गला चैव सुषुम्णा च परास्मृता ।
इडा च पिङ्गला चैव सुषुम्ना चापराजिता ।
गान्धारी हस्तिजिह्वा च पूषा चैव तथापरा ॥ गान्धारी हस्तिजिह्वा च पूषा च सुयशास्तथा ॥ अलम्बुसा कुशा चैव शङ्खिनी दशमी मता ।
अलम्बुसा कुहुश्चव शङ्खिनी दशमी स्मृता । लोलजिह्वा च जिह्वा च विजया कामदा परा ॥
तालुजिह्वेऽभिजिह्वा च विजया कामदापरा ॥ अमृता बहुला नाम जाड्यो वायुसमीरिताः।
अमृता बहुला नाम नाड्यो वायुसमीरिताः ॥ इति सिद्धिरणिमादिः साधका योगिनः एते
Gunaratna has greater details and he
चत्वारः ॥ also mentions .the sources viz. गोरक्षसंहिता तदुक्तं योगिनीतंत्रे' etc.
and योगिनीतंत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558