Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 495
________________ V.M. Kulkarni Masson and Patwardhan quote the last two lines and render them as follows: "(The person who attempts to discover whether a poem is "true" or "false">) will be ridiculed as follows: This is somebody who is insensitive to literature. He is not able to appreciate an aesthetic experience for his heart has become hard by his indulging in dry logic." ---Aesthetic Rapture, Vol. II : Notes Poona, 1970, p. 21, f. n. 143 16. (i) वस्त्वलङ्कारावपि शब्दाभिधेयत्वमध्यासते तावत् । रस-भाव-तदाभास-तत्प्रशमाः पुनर्न कदाचिदभिधीयन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति । -Locana, p. 78 (ii) मुख्या महाकविगिरामलङ्कृतिभृतामपि । प्रतीयमानच्छायैषा, भूषा लज्जव योषिताम् ॥ -Dhvanyaloka, III. 37 मुख्या भूषेति । अलङ्कृतिभृतामपिशब्दादलङ्कारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा सा च लज्जा सदशी गोपनासारसौन्दर्य प्राणत्वात् । अलङ्कारधारिणीनामपि नायिकानां लज्जामख्यं भषणम । प्रतीयमानाच्छाया अन्तर्मदनोद्भदजहृदयसौन्दर्यरूपा यथा, लज्जा ह्यंन्तरुद्धिनमान्मथविकारजुगोपयिषारूपा मदनविजृम्भव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । -Locana, p. 475 17. ...'शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तांस्तान् विलासान् नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजम्भितमेतदिति भावः । -Locana, p. 476 18. (i) तल्लक्षणाप्रयोजनं शूर-कृतविद्य-सेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद् ध्वन्यत इति । -Locana, p. 138 (ii) शब्दस्पृष्टेऽर्थे का हृद्यता । -Locana, p. 528 .."तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रति पर्यवस्येते इति वाच्या दुत्कृष्टौ तावित्यभिप्रायेण 'ध्वनिः काव्यस्यात्मेति सामान्येनोक्तम् । -Locana, p. 85 20. वस्त चारुत्वप्रतीतये स्वशब्दादभिधेयत्वेन यत् प्रतिपादयितु मिष्यते तद् व्यङ्ग्यम् । तच्च न सर्व गुणवृत्तविषयः प्रसिद्धयनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । “गङ्गायां घोषः""गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा संभवति, यथा तीक्ष्णत्वादग्निर्माणवकः। -Dhvanyāloka, pp. 426-433 (i) यच्चोक्तम्-'चारुत्वप्रतोतिस्तहि काव्यस्यात्मा स्यात्' इति तदमीकुर्म एव । नाम्नि खल्वयं विवाद इति । -Locana, p. 105 (ii) 'न हि सिंहो बटुः', 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । -Locana, p. 37 21. [तस्य हि ध्वनेः स्वरूपम् "अतिरमणीयम्] अतिरमणीयमिति भाक्ताद् व्यतिरेक माह । न हि 'सिंहो बटुः', 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । -Locana, p. 37 2. नन्वेवं 'सिंहो बटुः' इत्यत्रापि काव्यरूपता स्यात् ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात, आत्मनो बिभुत्वेन तत्रापि भावात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558