Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text ________________
The Saradipika and the Sārabodhini
55
(50) एक वाक्यार्थस्यानकेन वाक्येन प्रतिपादनं (50) एक वाक्यार्थस्य अनेक वाक्येन प्रतिपादनं व्यासः । अनेक वाक्यार्थस्यैकेन प्रत्यायनं समासः। व्यासः । तथा अनेकवाक्यार्थस्य एकेन प्रत्यायनं यथा
समासः । क्रमेण यथा--अयं नानाकारो भवति.... अयं नानाकारो भवति....etc.
etc. अत्रादृष्टवैचित्र्यात् सुखदुःखवैचित्र्यमित्येक(त्यनेक) अत्रादृष्टवैचित्र्यात् सुखदुःख वैचित्र्यमित्येक वाक्यावाक्यार्थ (2) म प्रपञ्चितं इति न्या (व्या) सः । मे र्थोऽनेकवाक्येन प्रपञ्चित इति व्यासः । तथा. 'ते (ते) हिमालयमामन्त्र्येत्यादौ एकवाक्येन बहुवाक्यार्थ- हिमालये' त्यादौ एकवाक्ये बहुवाक्यार्थ निबन्धनात् निबन्धात् समासः ।
समासः । (P. 329) . (51) क्रमः क्रियापरम्परा। विदग्धचेष्टितं (51) क्रमः क्रियापरम्परा। कौटिल्यं विदग्धकौटिल्यं { प्रसिद्धवर्णनाविरहोऽनुज्व (ब) ल (ण) चेष्टितम् । अनुल्वणत्वमस्फुटत्वम् । उपपत्तिः उपपादकत्वं, उपपाव (द) क युक्तिविन्यास उपपत्तिः, एषां योगः युक्तिविन्यास एषां योगः संबलनम्, स एव रूपं यस्या सम्मेलन, स एव रूपं यस्य (स्या) घटनायास्तद्रूपः घटनायास्तद्रूपः श्लेषः । यथाश्लेषः । अथ टोकान्तरे क्रमस्याति कौटिल्यं अतिक्रमः, दृष्वकासन संस्थिते....etc. तस्यानुल्वणत्वमस्य, तत्रो (त्रो) पपत्तियुक्तिः तस्य इत्यत्र दर्शनादयः क्रियाः । (P 329) (स्याः) योगः सद्भावस्तद्रूपा या
All this is Sa. bo., being repeated घटना तदात्मा श्लेषेत्यर्थः।
once again in the name of टीकान्तर. We अस्योदाहरणं यथा-दृष्ट्वकासनसंस्थिते."etc. fail to understand this. इत्यत्र दर्शनादयः ।....
Now we will pick up some illustra. tions from the IXth ullasa.
(52) यमकेऽति व्याप्तिरित्याह-स्वरवैसादृश्ये- (52) यमकेऽतिव्याप्तिरित्यत आहस्वरवैसादृश्यऽपीत्यादि । अत्र स्वर] सादृश्यं न प्रयोजक, कुलालकल- पीति। अत्र स्वरसादृश्यं न प्रयोजक,कुलालकलत्रमित्याअमित्याद्यपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः। दिष्वपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः ।
(P.335) (53) तेन वर्णभेदेऽपि श्रुत्येकत्वेन यमकं यथा, (53) तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकं यथाभूजलतां जडतामित्यत्र डकारलकारयोः । तदुक्तं यम
भुजलतां जडतामषलाज नः इति लकारदकारयोः । कादै(दौभिवेदैक्यं ?] डलयोर्बवयोरलयोस्तथेति । तदुक्तम-लोर्डसोरलोस्तथेति (?)
Gunaratna presents correct reading. The editors of the सारबोधिनी can benefit
from this. (54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा
(54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा सर्वकालं, रणं समरमानषीदित्यन्वयः । .
सर्वकालं, रणं समरमनैषीदित्यन्वयः । (P. 383) (55) अविनाशे हेतुरयम् । शिवेन शङ्करेण ईहित (55) नित्यविनाशे हेतुरयम् । शिवेन शङ्करेण (तां) महितां, पक्षे शिवे कल्याणे हितां शिवदात्रीम् ईहितां अथितां, पक्षे शिवे कल्याणे हितां शिवदात्री(त्रों) स्मरण कामेनाना) भिमता स्मराभिमतों स्मराध्या- स्मरण कामेन मितास (p. 388) सिताम् ।
Gunaratna's 'अविनाशे' is better than 'नित्यविनाशे' of the printed edn. of Sa. bo,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558