Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 485
________________ 68 J. M. Shukla 3. The criticism of grammar and grammarians : p. 67, 68. (a) सूत्रवात्तिकभाष्येषु दृश्यते चापशब्दनम् । अश्वारूढाः कथं चाश्वान्विस्मरेयुः सचेतनाः ॥ Tantravarttika, p. 260. . (b) अतो विगानभूयिष्ठाद्विरुद्धान्मूलवजितान् । ____ निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥ ibid, p. 274. (c) वृत्तिः सूत्रं तिला माषा कयत्रि कोद्रवोदनः । अजडाय प्रदातव्यं जणीकरणमुत्तमम् ॥ Nyayamanjari, p. 386. (d) तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतरा प्रलाया उपेक्षणीयाः । Nyayavarttikatatparyatikā, p. 715. 4. तदेवमुपप्लुतेष्वेव तत्त्वेषु अविचारितरमणीयाः सर्व व्यवहारा घटन्त इति । TPS. p. 125. 5. TPS. p. 45, 48. 6. पथिव्यादीनि तत्त्वानि लाके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते कि पुनरन्यानीति । TPS. p. 1. 7 TPS. introduction VI ff. 8. वर्णा निरर्थका सन्तः पदादि परिकल्पितम् । अवस्तुनि कथं वृत्तिः संबन्धस्यास्य वस्तुनः ।। ___Pramānavārttika, Svarthānumāna, verse 941 b, 242 a. 9. ननु नैव शब्दस्यार्थिन संबन्धः कश्चिदस्ति । Nyayamaijari, p. 220. 10(a) सामयिकः शब्दार्थसंबन्धप्रत्ययः । Vaisesikasātra, 7.2-10. (b) समयं तमवीचाम। Vātsyāyanabhāsya on Nyayasātra, 2.1.55. (c) तदूरमस्तु सङ केत एव । कृतमत्र स्वाभाविकेन संबन्धेन । Tātparyatikā, on Nyāyasūtrabhāşya 2.1.55. 11. Tattvasamgraha, verse no. 2895. 12. चोदनाजनिता बुद्धिः प्रमाणं दोषवजितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्ताक्षबुद्धिवत् ॥ TPS. p. 116; Sloka-vārttika, Sūtra 2. v. 184. 13. एवं तहिं अविशेषाभिहितेऽर्थे विशेषमिच्छतो हेत्वन्तरं नाम निग्रहस्थानम् । ___TPS., p. 116, 1. 23, 24. 14. स्मृतेर्बाधारहितत्वेऽप्यप्रमाणत्वात् । TPS. p. 118, 1. 18. . 15. TPS. p. 84. 19; 87, 6; 71, 4: 63, 14; 71, 4. 16. ततश्चैक एव वर्णात्मा जगति संजातः । तस्य गोऽर्थवाचकत्वं न युज्यते सुविभक्त्यनुपपत्तेः । TPS. p. 121,1,1, 2. 17. This is verbatim of the earlier argument, p. 121. 1. 1. 18. अर्थप्रतिपत्त्यन्यथानुपपत्त्या पदमवगम्यते । तद् अर्थापत्तेः प्रामाण्यमेव नास्ति । TPS. p. 123,1. 20,21. Here Jayarasi takes a jump from अर्थप्रतिपत्ति to अर्थापत्ति by verbal quibble (vāk chala), Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558