Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 468
________________ ( 21 ) धातुमत्तामित्यत्रमनु (तु) वृ (बु) तरतत्त्व (ल् ) प्रत्ययेन सम्बन्धा [भिधार्न] { ने} क्षीणार्थ: प्रसिद्धः । तदपेक्षया The Saradipika and the Sarabodhini ( 22 ) तथा च चतुर्थपादे गुरुस्मरणेन भावांद्रेकात् क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः । ( 23 ) प्रवादोचितं सदसि कथनयोग्यं ......... ( 24 ) तदः प्रकृतेतरा ( रुपा ) दानात् । प्रकृतिप्रत्ययार्थयोरनुपादा [न] एव [ तथात्वादिति केचित् i] ( 25 ) " माहिषं दघि सशर्करं पयः कालिदासकविता नवं वयः । प (ए) मां समबला सुकोमला को लभेतं (त) हरिमंचितं विना ॥ " (26) " गम्यतामन्यतः पान्थ तवेह वसतिः अ ( कुतः । दोषाय स्यादलं { पान्थः } [यस्माद् ] वसतिः प्रोषितालये ।" ( 27 ) अत्र तु केन केनेत्याद्यसाधारणप्रश्नव्यतिरेकेऽपि कोदण्डेत्याद्यन्वयबोधस्य जायमानत्वात् न प्रश्नकल्पनेति । टीकाकृतः अत्र पञ्चाशङ्का वर्तन्ते यथा - etc. (28) गौडटी काव्याख्याऽत्र लिख्यते । चापाचार्य इति । इयं हि युयुत्सुं etc. ( 29 ) अत्र हि रविर्जयति इति रवेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपथसंचरणं क्र (श्र ) महेतुर्येन तत् सत्त्वेऽपि श्रमत्याग उत्कर्षहेतुः स्यात् । विततपदेन दीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः । Jain Education International 51 ( 21 ) धातुमत्तामिति । मनुषुत्तरतल् प्रत्ययेन सम्बन्धाभिधानं तदपेक्षया क्षीणार्थ: प्रसिद्धः । (P. 236) Our amendation follows this. { } in our scheme suggests omission. (22) चतुर्थपादे गुरुस्मरणेन भावोद्रेकात् क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः । (P. 283) ( 23 ) तस्य रावणस्य परितोषजनकं प्रवादोचितं सदसि कथनयोग्यम् । ( P. 250 ) This reads better. ( 24 ) तदः प्रकृतेरुपादानात् । प्रकृतिप्रत्यययोर्द्वयोरनुपादान एव तथात्वादिति केचित् । ( P. 251 ) ( 25 ) 'माहिषं दधि सशर्करं पय' इतिवत् । (P. 252) Gunaratna gives the full quotation which is only hinted at in the Sa. bo. (26) गम्यतामन्यतः पान्थ तवेह वसतिः कुतः 1 दोषाय स्यादलं यस्माद्वसतिः प्रोषितालये ॥ (P. 252) The discussion accompanying this quotation in the Sa.bo. is also reproduced by Gunaratna, but of course, not verbetim in this case. ( 27 ) तस्याद्येन येनेत्यादिना कोदण्डादिव्यतिरिक् एव कर्तृकर्मणी प्रतोयेते इति मतयोगाभाव इति टीकाकृतः । (P. 252) Perhaps Gunaratna reads better. ( 28 ) इयं युयुत्सुं भार्गवं प्रति....etc. (P. 253) Gunaratna refers to this passage and calls it 'गौडटोकाव्याख्या'. ( 29 ) अत्र हि रविर्जयतीति खेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपदसंचरणं श्रमहेतुर्येन तत्सत्वेऽपि श्रमत्यागे उत्कर्षहेतुः स्यात् । विततपदेन दीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः । (P. 267.8) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558