________________
( 21 ) धातुमत्तामित्यत्रमनु (तु) वृ (बु) तरतत्त्व (ल् ) प्रत्ययेन सम्बन्धा [भिधार्न] { ने} क्षीणार्थ: प्रसिद्धः ।
तदपेक्षया
The Saradipika and the Sarabodhini
( 22 ) तथा च चतुर्थपादे गुरुस्मरणेन भावांद्रेकात् क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः ।
( 23 ) प्रवादोचितं सदसि कथनयोग्यं .........
( 24 ) तदः प्रकृतेतरा ( रुपा ) दानात् । प्रकृतिप्रत्ययार्थयोरनुपादा [न] एव [ तथात्वादिति केचित् i] ( 25 ) " माहिषं दघि सशर्करं पयः
कालिदासकविता नवं वयः । प (ए) मां समबला सुकोमला को लभेतं (त) हरिमंचितं विना ॥ " (26) " गम्यतामन्यतः पान्थ तवेह वसतिः अ ( कुतः । दोषाय स्यादलं { पान्थः } [यस्माद् ] वसतिः प्रोषितालये ।"
( 27 ) अत्र तु केन केनेत्याद्यसाधारणप्रश्नव्यतिरेकेऽपि कोदण्डेत्याद्यन्वयबोधस्य जायमानत्वात् न प्रश्नकल्पनेति । टीकाकृतः अत्र पञ्चाशङ्का वर्तन्ते
यथा - etc.
(28) गौडटी काव्याख्याऽत्र लिख्यते । चापाचार्य इति । इयं हि युयुत्सुं etc.
( 29 ) अत्र हि रविर्जयति इति रवेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपथसंचरणं क्र (श्र ) महेतुर्येन तत् सत्त्वेऽपि श्रमत्याग उत्कर्षहेतुः स्यात् । विततपदेन दीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः ।
Jain Education International
51
( 21 ) धातुमत्तामिति । मनुषुत्तरतल् प्रत्ययेन सम्बन्धाभिधानं तदपेक्षया क्षीणार्थ: प्रसिद्धः । (P. 236) Our amendation follows this. { } in our scheme suggests omission.
(22) चतुर्थपादे गुरुस्मरणेन भावोद्रेकात् क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः । (P. 283)
( 23 ) तस्य रावणस्य परितोषजनकं प्रवादोचितं सदसि कथनयोग्यम् । ( P. 250 )
This reads better.
( 24 ) तदः प्रकृतेरुपादानात् । प्रकृतिप्रत्यययोर्द्वयोरनुपादान एव तथात्वादिति केचित् । ( P. 251 )
( 25 ) 'माहिषं दधि सशर्करं पय' इतिवत् । (P. 252) Gunaratna gives the full quotation which is only hinted at in the Sa. bo.
(26) गम्यतामन्यतः पान्थ तवेह वसतिः कुतः 1 दोषाय स्यादलं यस्माद्वसतिः प्रोषितालये ॥ (P. 252) The discussion accompanying this quotation in the Sa.bo. is also reproduced by Gunaratna, but of course, not verbetim in this case.
( 27 ) तस्याद्येन येनेत्यादिना कोदण्डादिव्यतिरिक् एव कर्तृकर्मणी प्रतोयेते इति मतयोगाभाव इति टीकाकृतः । (P. 252)
Perhaps Gunaratna reads better.
( 28 ) इयं युयुत्सुं भार्गवं प्रति....etc. (P. 253) Gunaratna refers to this passage and calls it 'गौडटोकाव्याख्या'.
( 29 ) अत्र हि रविर्जयतीति खेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपदसंचरणं श्रमहेतुर्येन तत्सत्वेऽपि श्रमत्यागे उत्कर्षहेतुः स्यात् । विततपदेन दीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः । (P. 267.8)
For Private & Personal Use Only
www.jainelibrary.org