Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text ________________
50
T. S. Nandi
( 12 ) यथा [ अ ] ब्राह्मण इत्यादौ उत्तरपदसंबन्धिनो नञः समासे ब्राह्मणप्रतियोगिकाऽन्योन्यासा (भा) - वय (स्य) प्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रतिपत्तिः । तदुक्तम् - " प्रधानत्वं विधेयंत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन् ॥” इति । निषेधप्राधान्ये समा[सा ] भावं दृष्टान्तयति----
( 13 ) अत्रोपश्लोकेन विरोधिनः कुकर्ममित्रत्वस्य प्रतीतिः । समासावयवस्य नत्रो निन्दार्थत्वम् । तदुक्तम्" तत्सादृश्यं वदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यमभावश्च नञर्थाः षट्प्रकीर्तिताः " । इति ।
(14) तदुक्तम् नरसिंहपुराणे -- शक्तित्वाल्लोकमातृत्वादम्बिकेति भविष्यतीति ।
( 15 ) टीकाकारोऽप्याह - अयमभिसन्धिः यत्र न्यक्कारत्वं विधीयते तत्रानूद्य विधेयपौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तदुक्तम् - "यच्छब्दयोगः वाच (प्राथ) म्यं सिद्धत्वं चाम्यभू (नु ) धना । तच्छब्दयोग भत्तय्यं साध्यत्वं च विधेयता ।" इति ।
( 16 ) अयं तु समासगतत्वेन पददोष एवं प्रसङ्गा दुक्तो न वाक्यदोषः, मिथ्यामहिमत्ववदिति टीकाकृतः प्रणयन्ति ।
( 19 ) तथाहि, अनुजे आर्यसंबन्धं विधायानौचित्य - कारित्वाभावो विधीयते । यत्रार्य (यं) सम्बन्धस्तत्रा (त्र) [ना]नौचित्यमिति विहितविधेयत्वं विवक्षितम् ।
Jain Education International
( 12 ) - अब्राह्मण इत्यादी इतरसंबन्धिनो नत्रः समासे ब्राह्मणप्रतियोगिकान्योन्याभावाप्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रतिपत्तेः । तथा चोक्तम् — " प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन ॥” इति । निषेधप्राधान्ये समासाभावं दृष्टान्तयति यथेति । ( P. 216)
( 13 ) कुकार्यमित्यत्र तस्य प्रतीतिरित्यर्थः, अत्रोपश्लाकनविरोधिनः समासावयस्य नञो निदार्थत्वात् । यदुक्तम् - etc. (P. 218 )
This presents faulty reading. Gunaratna reads better.
(14) तदुक्तं नृसिंहपुराणे - " शक्तित्वाल्लोकमातृत्वादम्बिका त्वं भविष्यसीति ।" (P. 220)
( 15 ) The टोकाकारः is the author of the Sa bo. - We have :
अयं रिपुसम्बन्धस्तत्र न्यक्कारत्वं विधीयते । तत्रानूद्यविधेययोः पौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तदुक्तम् - " यच्छन्दयोगः etc. " इति । [भट्टवार्तिकम् ]. (P. 226) Our corrections follow the Sa. bo.
Gunaratna has added 'प्रणयन्ति'.
( 19 ) तथाहि । अनुजे आर्यसंबन्धं विधाय अनौचित्यका रित्वाभावो विधीयते । यत्रायं संबन्धस्तत्र नानौचित्यमिति विहितविधेयत्वं विवक्षितम् । (P.: 234) Our corrections follow this.
( 20 ) अत्र विरोधिनं शान्तनु (मु) पमद्या (क्रम्य ) [स्व] विश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापका - रस्याप्यसहतया पदैकदेशश्रुतिकठो (टो) रप्यपकर्षतेत्याह, पदैकदेशश्रुतिकटुत्वस्याप्यपकर्षतेत्याह त्यादिति । त्वादिति ।
( 20 ) अत्र विरोधिनं शान्तमुपक्रम्य स्वविश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापचारस्याप्यसहतया
(P. 235 ) corrections follow this. But Gunaratna has क्षुद्रापकार reads which Sarabodhini's 'क्षुद्रापचार'. Again the S. D. has 'श्रुतिकटो:' for Sa. bo's श्रुतिकटुत्वस्य. Here also, S, D.
better than
reads
better.
(16) अयं तु समासगतत्वेन पददोष एव प्रसङ्गादुक्तो न वाक्यदोषः । मिथ्यामहिमत्ववदिति टीकाकृतः । (P. 227)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558