Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text ________________
The Sārad pika and the Sārabodhini
49
(2) न प्रतिबन्धः, दुष्टेष्वपि रसानुभवात् । (2) न प्रतिबन्धः दुष्टेष्वपि रसानुभवात् ।।
(P. 203) (3) अपकर्षस्तु रसनिष्ठो जातिविशेषः।
(3) अपकर्षस्तु रसनिष्ठो धर्मविशेषः । (P. 203) __ (4) टोकान्तरे मुख्याय इदं मुख्यार्थमिति चतुर्थी (4) अत्र मिश्राः, मुख्यायेदं मुख्यार्थमिति चतुर्थी समासः ।
समासः । (P. 203) ___ गुणरत्न's 'टीकान्तर' refers to the 'मिश्राः'
as quoted in the Sa. bo. (5) यस्य येन रूपेण [रस] व्यञ्जकत्वं तस्य (5) [रस] is added by us with the help तद्रूपप्रच्यवः।
of the Sā. bo. (p. 202) quoting the view of 'मिश्राः' which reads as: यस्य येन रूपेण रस
व्यञ्जकत्वं तस्य तद्रूपप्रच्यवः । (6) न च संज्ञाशब्दानां तह आदीनां न देश्यानां (6) संज्ञाशब्दानां डित्थादीनां लडहा दीनां प्राकसंस्कृतप्राकृतव्याकरणी(णा)व्युत्पादनादसाधुत्वं स्यादिति तानां च उणादयो बहुलं, दाढादयो बहुलं इति सामावाच्यम्, उणादयो बहुलमिति संस्कृतप्राकृतसूत्राभ्यां न्यतो व्युत्पादनान्न तत्र दोषः । (P. 208) सामान्यतो व्युत्पादनात् ।
(7) नाथतेराशीरर्थे आत्मनेपदमेव न परस्मैपदं, (7) अत्र केचित्-आत्मनेपदिगणपाठादेवात्मनेअर्थान्तरे त्वनियमात्, याचनेऽप्यात्मनेपदमविरुद्धमिति पदित्वे सिद्धे पुनस्तद्विधानं नियमाय । नाथतेराशीरर्थ व्याख्याय ग्राम[ग्राम] इत्युदाहाय॑मिति ब्रुवाणः कश्चिद- आत्मनेपदमेव न परस्मैपदम् । अर्थान्तरे त्वनियमस्तथा स्य धातोरात्मनेपदित्वं न परस्मैपदाप्रसक्त्या नियमव्या- च याचनेप्यात्मनेपदमविरुद्धमिति, ग्रामग्राम इत्युदाहार्यवृत्त्यभावेन भीषयितव्यम् ।
मित्याहुः । (P. 205)
(8) प्रहतौ(तो)द्धतपथ (द्ध) तिल(ज)म्पा(ङघा) (8) प्रहतोद्धत पद्धति जङ्घादिषु उपसन्दानेन गतेः दिषु उपसंदानेन गतेः प्रत्यायकत्वात् तत्पाठवैफल्यम् । प्रत्यायकत्वेन न तत्पाद्वैयय॑म् । एवमध्ययने परिपठितएवमध्ययनपठितस्यापीङ धातोरधि(धि)विनातत्र प्रयोगे स्यापीधातोरधिं विना तत्र प्रयोगेऽसामर्थ्यमेव । असामर्थ्यमेव ।
(P. 205) Our corrections in S. D. follow this
passage. (७) यावकरसे रुधिरभ्रमान् (त्) मुग्धता। (७) यावकरसे रुधिरभ्रमान्मुग्धता। सहसा [सहसा] तत्क्षणं, विलम्बेन नायिका [या] भ्रमोच्छेद- तत्क्षणं, विलम्बेन नायिकाया भ्रमोच्छेदसंभावनात् । सम्भावनात् ।
Our corrections follow this. (P. 206). (10) तात्पर्यसंदेहास्पदीभूतार्थद्वयोपस्थापकं सन्दि- (10) तात्पर्यसन्देहास्पदीभूतार्थद्वयोपस्थापकं सग्धम् ।
न्दिग्धम् । (P. 211) (11) क्रियासम्बन्धेनैव ननोऽभावप्रतिपादकत्वेन (11) क्रियासम्बन्धेनैव नमोऽभावप्रतिपादकत्वेन त्व(त)या सह तस्यै(त्रै)काधिकरणकत्वविरहान्न तया सह नञः तत्र एकाधिकरणत्वविरहात् न समासः। समासः।
(P. 216)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558