Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text ________________
लिङ्गानुशासनम् शल्वाच्यवन्नामगुणश्च संख्या प्रायस्तथा सिध्यति यस्तदर्थे ।
प्राप्तालमापन्नवदादिकेत्यर्थान्तद्विगौ चार्थपितोः परस्य ॥३८॥ शलवाच्यवदित्यादि । वाच्यस्य यल्लिङ्गः शल सर्वादिः । सर्वे नराः, सर्वाः स्त्रियः, सर्वाणि कुलानि । एवं त्वं ना, त्वं स्त्री, त्वं कुलम् । वयं नराः, वयं स्त्रियः, वयं कुलानि । यः नरः, या स्त्री, यत्कुलम् । सः नरः, सा स्त्री, तत् कुलम् । युष्मदस्मत्संख्याद्यलिङ्गं स्यात् । नाम संज्ञाशब्दः प्रायो बहुलं वाच्यवत् । सरयु म नदी । एवं कुहुर्नष्टचन्द्राऽमावास्या। श्रीकण्ठो मालवको देशः । मथुरा नगरी । अयं सिन्धुः समुद्रः, इयं सिन्धुर्नदो। अयं किष्कुः हस्तः, इयं किष्कुः वितस्तिः। नवसारिका पूरी। कान्यकुब्जं नगरं, संयानं च । मथुरहदो ग्रामः । तोटकं वंशस्थ इत्यादि वृत्तम् । प्रायः किम् ? न च वरेन्द्रातीरभुक्तिः । कोंकणकं काश्मीर नाम देशः । शालुकिनी लिङ्गाषाढी नाम ग्रामः । तैलावट श्रीभवनं नाम ग्रामः । तदहरभवे च वक्षति च (?)। स्रग्धरा आपीडः मालिनीत्यादि वृत्तं, छन्दोजात्यपेक्षया वा । गुणः । श्वेतः पटः, श्वेता पटी, श्वेतं वस्त्रम् । शुचिः ना, शुचिः स्त्री, शुचि कुलम् । संख्या। एको ना, एका स्त्री, एक कुलम् । पञ्च नराः, पञ्च स्त्रियः, पञ्च कुलानि । तथा सिध्यति यस्तदर्थे । तदर्थे इति तस्य विवक्षितवाच्यस्यार्थे यः शब्दः सिध्यति स वाच्यवत् । क्षीरं पिबतीति क्षीरपाः ना स्त्री क्लं वा । एवं ग्रामणीः ना स्त्री कुलम् । यवलूः ना स्त्री कुलम् | काष्ठभित् ना स्त्री कुलम् । आत्मभरिः ना स्त्री कुलम् । गोदोहनो घटादिः ना स्त्री कलम् । दाक्षिः ना स्त्री कुलम् । गोमान् ना, गोमती स्त्री, गोमत् कुलम् । कृतकटः ना कृतकटा स्त्री, कृतकटं कुलम् । प्राप्तालमापन्नवत् । आदिः पूर्वपदं यस्य तदादिकेतीति समासे । अर्थान्ते द्विगौ च वाच्यवत् । प्राप्तो जीविकां प्राप्तजीविकः ना, प्राप्तजीविका स्त्री, प्राप्तजीविकं कुलम् । अलं जीविकायै अलं जीविकः ना, अलं जीविका स्त्री, अलं जीविकं कुलम् । आपन्नो जीविकाम आपन्नजीविकः । अलं चादिः । निष्कौशाम्बिः। अतिनुः । अर्थान्तः। ब्राह्मणाः (?) [ब्राह्मणार्थ ओदनः, ब्राह्मणार्या शिखरिणी, ब्राह्मणार्थं पक्वान्नमिति ।] सः, सा, तत् । द्विगुः । पञ्चकपालः देशः भोजनः पुरोडाशः । पितः। परलिङ्गे प्राप्ते चार्थे पितोः द्वन्द्वतत्पुरुषयोः परस्योत्तरपदस्य यत् तल्लिङ्गं स्यात् । इमो मयीकुक्कुटौ । इमे कुक्कुटमयूर्यो । इमौ अश्ववडवौ, इमे अश्ववडवाः इति द्वन्द्वे निपातनात् पुस्त्वम् । पित् । अर्धपिप्पली, राजपुरुषः, राजदारिका, नीलोत्पलम् ।।३८॥ स्त्रीलिङग समाप्तम् ॥
॥ समाप्तं च लिङ्गानुशासनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558