Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 457
________________ ॐ श्री बुद्धिसागरसूरिकृतं लिङ्गानुशासनम् (स्वोपज्ञवृत्तिसनाथं पञ्चग्रन्थिव्याकरणाङ्गभूतं च ) नपुंसकलिङ्गमाह सम्पादक: डॉ० नारायण म० कन्सारा [ अथ लिङ्गानुशासनम् ] सप्ताधिका विंशतिरत्र २७, पुंसि षट् च, स्त्रियां पञ्च तु वृत्तभेदः । [ अत्र नपुंसकलिङ्गे This semi-verse states that the author has treated the subject of Lingānuśāsana in 38 verses, of which 27 verses deal with Napusakalinga, 6 verses are devoted to Pumlinga, and the next 5 verses elaborate the Strilinga.] Jain Education International नाम नपुंसकलिङ्गमि लस्तुत्वतनत्तहलोररुयं द्वयच् । मंच गृहे र्जरतं च तमो द्वास्तालुरणार्धनपूर्हृदयं भम् ॥ १ ॥ नामेत्यादि । यद् व्युत्पत्तिमन्तरेणार्थप्रतीतिकरमनादिसमभिधानं तन्नाम । रूढिशब्द इत्यर्थः । तदधिकृतं वेदितव्यम् । नपुंसकलिङ्गं चा पुंल्लिङ्गात् स्यात् । ल-स्तु-त्व-त-न-तशब्दान्तं नप् । जलम् मस्तु । तत्त्वम् । क्षतम् । विपिनम् । वृत्तम् । त किम् ? अन्यायुक्तार्थे । तुन्तः । कुन्तः । हस्तः । मुहूर्तः । धम्मिल्लः । हलोररुयम् । हलः परे ररुयान्तम् । पात्रम् । शुक्रं रेतः । देवता तु भार्गवः शुक्रः । अश्रु । सस्यम् । द्वयच् । शिसिन्तं ( असिसुसन्तं ?) द्वयच् नप् । पयः । सर्पिः । इदं वयः पक्षी । रक्षः राक्षसः । तमः राहुः । रित्वात् आणि देवस्य पुंस्त्वं प्राप्तं बाधते । सन्तमेव रित् परं बाधते नान्यम् । तेनायं पारापतः पक्षी । असनं वृक्षः । पुत्रः । शत्रुः आर्यः । मं च । द्वयज् मन्नन्तम् । कर्म । द्वयचौ किम् ? स्थूलशिराः । ना । तरीमा कल्पः । गृहे जरतं च । गृहवति र्ज-र-तां तं च । प्रागुक्तं तं च । इतो रितोर्द्वयर्चादित्वात् तल्लिङ्गास्त्वार्षाः । र्ज । उटजम् । उटजः मुनिगृहम् । मन्दिरम् उदवसितम् । पुनस्तं तसंयुक्तार्थम् । निशान्तं च किम् ? भवनं वेश्म धिष्ण्यं हर्म्यम् । एतत् किम् ? आवसथः । वत्सादेर्नाम । तमः तिमिरं ध्वान्तम् । तथा द्वारं गोपुरम् । तालु काकुदम् । रणं मृधं युद्धम् । धनं स्वापतेयं वसु । पुरं पत्तनम् । हृदयं चित्तम् । भं नक्षत्रम् ॥ १ ॥ रं च तनोर्दलखामृतदुःखमांसहिमं मुखशमघ विड् भी । पुण्य बिलौषधवस्त्रजलास्रदारुधनुशिखराजिर पिच्छम् ॥ २॥ रं चेत्यादि । रं तं च प्रागुक्तम् । तं च । तनोः शरीरस्य नाम कडेवरं ( कलेवरम्) च । किं च वपुः क्षेत्रम् । रं किम् ? कायः दलादीनां नाम र्हलोदरान्तानां नाम । दलं पर्णं पलाशम् । खम् इन्द्रियं हृषीकम् अक्षम् । खं किम् ? अक्षश्चन्दकः । तथाऽथ खम् आकाशम् अम्बरं वियत् विहायः । अमृतं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558