Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 458
________________ लिङ्गानुशासनम् पीयूषम् । दुःखं [कष्टम्] । मांसं पलं तरसम् । हिमं तुहिनं तुषारम् । मुखं तुण्डम् । पुष्करं मुरजमुखम् । शं सुखं शर्म । अघं पापं वृजिनम् । विट् पुरीषम् अशुचि । भयं साध्वसम् । नाम किम् ? भीः भीतिः । पुण्यं सुकृतम् । बिलं विवरम् । ओषधं भेषजम् । वस्त्रं चीवरम् । जलं तोयम् । असं रुधिरम् । दारु काष्ठम् । धनुश्चापम् । शिखरं टङ्कम् । अजिरं प्राङ्गणम् । पिच्छं बहम् ॥ २॥ .. हलोदराणां फलपुष्पलोहमण्डनोद्भिजव्यञ्जनजात्यपत्यतो-। काणां क्रियाचादिविशेषचार्थाद् ऐक्ये द्वित्रिपात्रादि च चादितः पथः ।। ३ ॥ . हलेत्यादि । उदरं जठरम् । फलादिजातीनां च नाम । फलं कपित्थं लकुचम् । पुष्पमुत्पलं मुद्गरकम् । लोहेनाग्निविलेयस्य कांस्यादेग्रहणम् । लोहं कृष्णं कालायसं, स्वर्ण सुवर्ण, रूप्यकं, त्रपु वङ्गं, सीसकं नागं, तानं शुल्वं, सिक्थं मदनं, जतु [लाक्षा] | मण्डनम् आभरणं केयूरम् अङ्गदं कटक मुकुटम् । उद्धिजं बिडं सैन्धवं रोमकं लवणम् । व्यञ्जनम् उपदं शं दुग्धं दधि उदश्वित् मधु माक्षिकम् । तथा अपत्यं तोकम् । नानयो म । द्वयोर्ग्रहणात्तु सूनुः । क्रियाचादि विशेषचार्थदैक्यै । क्रियायाः चादेश्च विशेषो विशेषणं नप् । ऐक्ये एकत्वे च वर्तते। मृदु पचति । नीचं याति । चादेः पुरस्ताद् रमणीयम् । दिग्देशः कालो वा । निर्देशादनामापि । सविनयं पृच्छति । चार्थदा चार्थो द्वन्द्व एकत्वे वर्तमानो, दालक्षितो, अव्ययीभावश्च नप् । पाणिपादं, हस्त्यश्वम्, अहोरात्रम् । दा। अधिरित्र, उपबन्धु, पञ्चनदं, शनैगङ्गम् । दित्वादन्यपदार्थेऽपि न वाच्यलिङ्गता। द्वित्रिपात्रादि च । द्वित्रीति समाहारद्विगुः। पात्राद्यन्त एकत्वे वर्तते । त्रीणि पात्राणि समाहृतानि त्रिपात्रं त्रिभुवनं, चतुर्युगं, चतुष्पथं, त्रिरात्रम् । चादितः पथः। चादिपूर्वपथः कृतसमासान्तो नप् । शोभनः पन्थाः सुपथं, दुष्पथं, कापन्थम् । चादेः किम् ? जल अपन्थाः। स्विति पूजायाम् । चानुवृत्ते यथाप्राप्तं च द्विपथम् । अन्यार्थेऽपथो देशः ॥३॥ र्डस्त्येतदादित्व उपक्रमोपज्ञे नाम्नि कन्था यदुशीनरेषु । छाया बहूनां च सभा च सङ्घराजर्थरक्षः सदृशां गृहे तैः ॥ ४ ॥ उंसोत्यादि । डंस्त्येतदादित्व उपक्रमोपज्ञे । उपक्रम्यत उपज्ञायत इति भावाख्ययोघण् । डौते तच्छखः। एतयोरादित्वे प्राथम्ये गम्यमाने डस्तीति षष्ठी। समासे सति । नन्दोपक्रमाणि मानानि । नन्देनादौ कृतानि । पाणिनस्योपज्ञा पाणिनोपज्ञमकालकं व्याकरणम् । चन्द्रोपज्ञमसंज्ञकम् । एतदादित्वे किम् ? देवदत्तोपक्रमः प्राकारः। तदपज्ञो रथः। नाम्नि कन्था यशीनरेषु डॅस्ति । संज्ञार्थे कन्था । सौशमिकन्थम् । आह्वरकन्थम् । नाम्नि किम् ? वीरणकन्था। उशीनरेषु किम् ? दाक्षिकन्था । ग्रामसंज्ञा । सोऽयं न चोशीनरदेशे । छाया बहूनां च । बहूनां सतां सत्का छाया, तैः सह कृतषष्ठ्यन्तसमासो नप् । शलभानां छाया शलभच्छायम् । इषुच्छायम् । बहूनां किम् ? वृक्षस्य च्छाया वृक्षच्छायं, वृक्षच्छाया । नित्यमिदम् । तैः किम् ? शलभानां परमच्छाया । सभा च सर्छ । सभा नए सङ्के वाच्ये, येषां सङ्घस्तैः सह समासे । स्त्रीसभं, विप्रसभम् । तसङ्घ इत्यर्थः। राजार्थरक्षः सदृशां गृहे तैः। राजाभिधेयो येषां शब्दानां तेषां सत्का सभा, तैः सह समासे गृहे भवने वाच्ये । चानुवृत्तेः सङ्घ च । इनसभं, ईश्वरसभं, नृपतिसभम् । राजार्थानां किम् ? जगत्तुङ्गसभा। अर्थग्रहणाद् राज्ञापि न । राजसभा । रक्षः सदृशां सत्का सभा, भवने सङ्घ च वाच्ये, तत्समासे नप् । राक्षससभं, पिशाचसभम् ॥ ४॥ स्वाङ्गे सुहृन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धमु कर्मभावे-। ऽणादिः समूहे च कृदच्च भावे भक्तास्पदात्तं यवसं पुरीतत् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558