Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 460
________________ लिङ्गानुशासनम् सङ्ख्येत्यादि । सङख्यकपरा शताद् यत् । शतापि सङ्ख्याऽदन्ता नप् । सङ्ख्येये वर्तमाना एकपरा एकार्थनिष्ठा च स्यात् । शतं पुरुषाः स्त्रियः कुलानि वा । एवं सहस्रम् अयुतम् । अत् किम् ? इयं लक्षा कोटी च । अयं शङ्कः। सङ्ख्येये किम् ? शतं नणां, द्वे शते, त्रीणि शतानि । सङ्ख्या किम् ? लिङ्गाधिकारे सर्वसङ्ख्यार्थम् । तेज शत्यादि स्त्रियां वक्ष्यति । सङ्ख्येये सङ्ख्यैकार्थपरा स्यात् । विंशतिः पुरुषाः । एवं त्रिंशत्, नवतिः। विंशत्या पुरुषैः । सङ्ख्येये किम् ? पुरुषाणां विंशतिः, द्वे विशती, तिस्रो विशतयः। आन्तदिगुः । आकारान्तोऽनन्तश्च द्विगुर्नप्। स्त्रिया अ युत्याहार गत् । स्त्रीलिङ्गं चातः यावत् । षिति । पञ्चखट्वं, पञ्चखट्वी । दशमालं, दशमाली । अनु । पञ्चतक्षं, पञ्चतक्षी । पञ्चराजं, पञ्चराजी । ईस्ति । षष्ठीसमासे सुरादि च । यवसुरं, यवसुरा। भूतनिशं, भूतनिशा । वृक्षच्छायं, वृक्षच्छाया । गोशालं, गोशाला । क्षत्रियसेनं, क्षत्रियसेना । नगरं, नगरी । इदं इयं वा अचिः ज्वाला च । अत् प्रत्याहारार्थः। विशिति स्त्रियां विभीतकादिः। कट संघता(?) । विश्प्रत्याहारोऽत्र पागन्वप् (?) च । विभीतकमित्यादि । अर्धर्चाद्यन्तेऽप् नप् । अप् प्रत्याहारार्थम् । अपः पुंसि पाठात् पुंलिङ्गत्वं च । अर्धर्चम्, अर्धर्चः । वारं, वारः इत्यादि । अष्टादश दिनस्य कमण्डलुः । दिननामाप्युभयम् । दिनं, दिनः । दिवसं, दिवसः । वासरं वासरः । अहर्नपि षविशे(?) ॥ १२ ॥ ओदनचन्दनशृङ्गविधानाः तालखलीनमठासनपानाः । स्तेनविमानयुगन्धरसूत्राः गोमयपत्रपवित्रकषायाः ॥ १३ ॥ मालकपुस्तकमस्तकनिष्काः मोदकमञ्चकशाटकशूकाः । मूषिकतण्डककर्पटशुल्काः क्ष्वेडितपातकभूषणकूटाः ॥ १४ ।। अर्बुदलोहितयौवनवृत्ताः आश्रम संक्रमसङ्गमबिम्बाः। देहसुवर्णवसन्तपलालाः कुण्डलतैलतमालमृणालाः ॥ १५ ॥ मङ्गलशम्बलशालकरीषाः तोरणतोमरपार्श्वशरावाः । कर्षदृढामिषमूलसहस्राः माषबलोपलविक्रमशीलाः ॥ १६ ॥ चरकचषको खण्डं मुण्डं तडागकरण्डको निकटकपटौ कुण्डं काण्डं विहारनडायुताः। पूलिननलिनी षण्डं दण्डं शरीरतृणवणाः शरकशयनौ गूथं यूथं चषालमलौ तलः ।। १७ ।। शकलचमसौ मुस्तं बुस्तं शतव्रतदेवताः चरणकवचौ हस्तं पुस्तं दिनश्च कमण्डलुः । समयकवियो दोपं द्वीपं पिनाकतटवजाः करकशकरौ नेत्रं मूलं रसांशनखवणाः ॥ १८ ॥ ऐरावतप्रयुतसान्ववतंसजृम्भाः कसिबाणभुवनाशकाशकोशाः । वल्मीकशाकवरपारविटङ्कतका अङ्गारताण्डवकिरीटकपालवालाः ॥ १९ ॥ पूर्वप्रवालशतमानकबन्धतीर्थाः गाण्डीवगेहमलयाम्बुजजन्तुसूर्याः । कार्षापणाव्ययवितानसपल्लवापरालोपवासफलकोत्पलवारबाणाः ॥२० ।। शेखरखण्डलदाडिममध्याः कर्कशताडनकुट्टिमराष्ट्राः। द्वीपिनवल्कलमण्डपवप्रा अङ्कुशवास्तु च कुञ्जरभावी ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558