Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 459
________________ 42 नारायण म० कन्सारा स्वाङ्ग इत्यादि । स्वाङ्ग सुहुन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धम् । स्वाङ्गादिष्वर्थेषु धर्मादयो नप् । स्वाङ्गे धर्मसाधने क्रियाकल्पे । इदं धर्मम् । एतानि धर्माण्यासन् । सुहृदि, मित्रं सखा । न्यायादनपेते, इदं सारम् । दले समप्रविभागे । अधं पिप्पल्याः । एषु किम् ? एष धर्मः सनातनः । मित्रो रविः । सारः प्रधानम् । ग्रामार्धः । उ निपातः । कर्मभावेऽणादिः समूहे च कृदच्च भावे । कर्म । पथोऽत् । अदन्तस्तद्धितभावे नप् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । आधिपत्यम् । भावे श्वेतत्वं श्वैत्यम् । काष्यं, दाढ, गौरवं मार्दवं, स्तेयम् । अदन्तः किम् ? ग्रामता, गरिमा । समूहे भैक्षं, कापोतं, राजन्यकम् अश्वीयम् । कृदपि भावप्रत्ययान्तो नप् । हसितं तस्य । शोभनं भक्तम् । लब्धं सिद्धम् । करणम् । सांराविणम् । सान्द्रविणम् । वर्तते णिन् । ततोऽण् | आसितव्यं, शयनीयं, स्थेयम्, अवध्यं कार्यम्, ईषदाढ्यंभवं देवभूयं गतः । देवत्वं गत इत्यर्थः । अत् किम् ? कृपा, कृतिः, भिदा । घणाद्यन्तानां तु पुंल्लिङ्गं वक्ष्यति । अध्वरः घनः, किकान्त (?) इति । भक्तम् अन्नम् ओदनः । आस्पदं प्रतिष्ठा । यवसं घासः । पुरीतत् अन्त्रम् ॥ ५ ॥ ललाटविटे पिटं कुटुम्ब समीपदम् । कुसीदमृणं गुदं कुकुन्दरचामरे || ६ || कारणकारकलोष्टक रोटं साहसकुङ्कुमकित्वनिरुक्तम् । अक्षरमन्तरमूषरदेवतबाहु च जानु कसेरु च वैरम् ॥ ७ ॥ सिध्मेध्मकुर्पोडुपयुग्मगुल्मश्राद्धं गृहस्थूणशरोर्णरत्नम् । चिह्नान्तरी पोक्थबिसार्धंटाहः पात्रोल्मुल्काभ्रं कुलिशं कलत्रम् ॥ ८ ॥ लोकायतालीढभगेङ्गुदाङ्गं स्फारं शर्फ गह्वरबाष्पशष्पम् । शालूकवृन्दं पदराजसूयं सूक्तं प्रियं तुम्बरुवाजपेयम् ॥ ९ ॥ कान्तारतीरे शिशिरं करीरं शृङ्गाङ्गदूराररिभाण्डसक्थि | क्षूणोष्णपीठं शवगन्धमादने चैकपुण्यात् सुदिनादहं स्यात् ॥ १० ॥ Jain Education International कुहक चिबुके लिङ्गं बीजं कणिशबडिशे शीर्षाक्ष्यण्डं सबुसपलिशे रूपं तत्पं क्रकचशरणे शिल्पं पृष्ठं कुहकेत्यादि । अतो अदन्तादिपुंस्त्रीत्वे प्राप्ते नप् । कुहकमित्यादि सुगमम् । यावद्दशमान्ते एकपुण्यात् सुदिनादहं स्यात् । कृतसमासान्तम् । एकाहं, पुण्याहं सुदिनाहम् ॥ ६-१० ।। किसलयजगञ्च भुवनं त्रिविष्टपं कशिपुपञ्जरं कलभम् । प्रातिपदिकं कुटीरं यदप्यव्यक्तलिङ्गोक्तौ ॥ ११ ॥ तथा अव्यक्तलिङगेतौ । अव्यक्तस्यास्पष्टस्य लिङ्गस्योक्तावभिधाने यत् प्रयुज्यते तन्नप् । किं तस्यागमे जातम् ? यत् तत्रोत्पद्यते तदानेयम् । इमानि गोरूपाणि गावो बलीवर्दाश्च समेता उच्यन्ते । भूतानि सर्वे प्राणिनः । सप्तमी किम् ? यच्छिष्टैरव्यक्तलिङ्गोको प्रयुज्यते तन्नप् । तेन सुतशिशुगोसिन्धुशब्दानां न नप्त्वम् ॥ ११ ॥ सङ्ख्येय सङ्ख्यैकपराशताद् यत् आन्तर्दिगुर्डस्तिसुरानिशाच्छा- । याशालसेनानगराचिषोऽत्विश् अर्धर्चवाराशनमन्धकारः ।। १२ ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558