Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
चिताः सन्ति । तथाहि :१ श्रीविगोष्ठी
२ श्री वीतरागस्तोत्रम्
३ श्रीस्याद्वादभाषा
४ श्रीपाक्षिकसूत्रम्
५ श्रीकल्पसूत्रम्
६ श्री मध्यात्ममतपरीक्षा
७ श्रीवन्दारुवृत्तिः
८ श्रीछन्दोऽनुशासनम्
९ श्री जल्पकम्पलता
• श्रीयोगदृष्टिसमुच्चयः
वीर. सं. २४९८ वि. सं. २४२८ फा. कृ. ११. शनिवारे
कल्याणनगर
शाहपुर - राजनगर अहमदाबाद
११ श्री कर्मग्रन्थः
१२ श्रीपञ्चाशक ग्रन्थः
१३ श्रीकर्मप्रकृतिः
१४ श्रीधर्मपरीक्षा १५ श्रीषट्पुरुषचरित्र
एतासु च प्रस्तावना सु पृश्यवर्यैरागमाऽयुच्छित्तिकरणप्र भूष्णु शिला ताम्रप टोत्कीर्णाssगममंदिरसंस्थापकैः सूरिशेखैरः विविधविषय समावेशनपुरस्सरं समस्त ग्रन्थवस्तुनिर्देशः संक्षिप्त शैल्याऽपि सम्यगुपस्थापितोऽस्ति, समीक्षणीयश्च सम्यग् तत्त्वघिया ।
एतासां च सम्यगनुशीलनाध्ययनादिभिरागमोद्धारकश्रीणामगाधवैदुष्यदर्शनं चमत्कृतिकरं भवेदेवेत्यतः प्रस्तुतसङ्कलनात्मकप्रन्थस्याऽन्वर्थाऽभिधानस्य प्रकाशनं प्रसङ्गोपनीतमौचित्याश्चितश्चायधार्यैतत्सम्पादनशक्तिमतिसाधनाऽप्रगुणतायामपि देवगुरुप्रसत्तिदर्शनतस्तदीयकरुणाकटाक्षबलापूरितमनोगतिमभिसमीक्ष्य सम्पादितमिदं प्रन्थरत्नमागमभक्तिप्रहृतासनाथं समुपदीकृतं च गुणानुरागिविद्वज्जनसमक्ष मानन्दप्रदायि भवत्वित्याशास्यतेऽन्तरङ्गगुणानुरागप्रवृद्धिमता मानसेन ।
परिक्राम्यते चैतत्ग्रन्थरत्नपठनादिव्यासङ्गप्रवृद्धया श्रुतभक्तिं समुपजीव्य परिशुद्धसंबरपथि प्रगुणताऽऽपादनद्वारा सम्यग्ज्ञानफलाधिगतिं विदध्युः सद्भक्तिभर परिपूत वृद्धिभराचितवृत्तिमन्तो हि भव्यजनाः इति ।
प्रान्ते च साग्रहं विज्ञप्यते विद्वज्जनो यत्-विहितेऽपि सद्ध्यानपुरः प्रयतने च्छाद्मध्यसुलभं दृष्टिदोषोत्थं मुद्रणदोषोत्थं वाऽशुद्धिसम्भरं "विशोध्य पठन्तु" शीर्षकस्थशुद्धीकृत पाठात्पूर्ति विरचभ्य मर्षयेयुः सम्पादनगतत्रुटि नातं हंसक्षीरन्यायानुसारिणः सुजनोऽवतंसाः विद्वद्वर्याः पाठकजोनत्तंसाः ।
॥ शुभं भवतु श्रमण सङ्घस्य ॥ ॥ शिवमस्तु सर्वजगतः ॥
इति निवेदक: सम्पादनधुरामधौरेयोऽपि वहन् श्रमणसङ्घसेवकः शासनसुभट-महातपस्वि शासनसंरक्षक - पूज्योपाध्यायगुरुदेव श्रीधर्मसागरगणिवर-चरणारविन्दमिलिन्दायमानः
अभयसागरः

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 188