Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 15
________________ सं. प्रन्थनाम ७७ श्रीप्रशमरति - प्रकरणम् ७८ श्री अध्यात्म कल्पदुमः ८९ श्रीपञ्चाशकप्रकरणम् (द्वि. आ . ) ८० श्रीआचाराङ्गचूर्णिः ८१ श्रीउपाङ्गाकारादिः ८२ श्रीलघुसिद्धप्रभा ८३ श्रीउपदेश - रत्नाकरः १० ● कदा लिखिता ? विक्रम सं. १९९६ चै. कृ. ६ १९९७ का. सु. ५ १९९७ वै. सु. ३ १९९८ २००५ का. सु. १५ २००५ माग. सु. २ २००५ एतासु च नैकविधा सामग्नी पूज्यागमोद्धारक पादैः प्रकृष्टतमशैल्या सङ्कलिता परिदृश्यते । अतः पूज्यागमवाचनादातुः सूविर्यस्य व्यक्तित्वमनभिजानानां विदुषां बालजीवानाञ्च मानसे वैक्रमीयविंशतितमशताब्द्या अप्रतिमश्रुतघररूपेणागमोद्धारकस्य परिचायनाय शैलाणानरेश - सेमलियापंचेडाप्रभृति-संस्थानाधीशानां हृदि धर्मबीजवपनपटूपदेशलब्धिसम्पन्नानामागमावताररूपाणामेतेषां सूरिवर्याणां परमविनेयानां मुख्येषु द्वात्रिंशच्छिष्येषु लघुतमवयसि दीक्षितत्वेन सुहृद्यज्ञानार्जनसुसंयमपालनादिगुण कदम्बेन चाऽतिप्रीतिपात्राणां पूज्यवर्याणां गणिवर्याणां श्रीसूर्योदयसागरजितां महाभागानां मनसि बहुश्रुतसूरिपुरन्दराणां स्वगुरुवर्यांणां निष्प्रतिमागधवैदुष्प्रभावनाये हि भक्तिप्रेरितः शुभोऽध्यवसायो चेतसि प्रादुर्बभूव, यत् - " एतासां समासां प्रस्तावनानां यदि व्यवस्थिता सङ्कलना क्रियेत तर्हि विद्वत्यभामनस्तोषकारिणां विदुषां मनसि पूज्याङमोद्धार काssवार्यवर्यस्यागाधाऽद्विर्त याऽनन्यसाधारगी सर्वतोमुख प्रौढवैदुष्यावबोधनूलिका चमत्कृतिः स्यादिति । " अज्ञाताऽप्रतर्कित शुभवेलायामुत्पन्नो ह्ययमध्यवसायः गुरुभक्ति - श्रुतोपासनादिप्रबलत मे रणादिप्रगुणितः शनैः शनैः यथाऽवसरं पूज्याऽऽगमत्तत्त्वज्ञ ऽऽगमसुगूढमर्मोद्घाटनपटिष्ठश्नयोपशमविभ्राजि पूज्यपादागमोद्धारकश्री सम्पादितपादोनशतद्वयाधिक विशालग्रन्थवारांराशितः पुण्याssगमवारांनिधिकुशलपरिकर्मितधीर प्रावणि कोत्तं सायमानसूरिभगवद् लिखित प्रस्तावना सनाथग्रन्थरत्नानि विचिनुय तद्गतप्रस्तावना -पक्रमो - पाद्यात भूमिकाऽऽदिविविधशीर्षकरूपेण पूज्याऽऽगपोद्धारकसूरिपादाssलेखितवरनिबन्धानां मुद्रणयोग्य प्रतिलिपिकरणकारणादिरूपेण वर्यसङ्कतनारूपेण मूर्त्तभावमभजत् कतिपयैः वर्षैः । एवं सङ्कलनात्मकं पुण्यकार्य विदधतां सहृदयानां मनीषिसत्तमानां पूग्यवर्याणां गणिवर्याणां श्रीसूर्योदयसागरजी महाभागानामा बाल्यतोऽध्ययन-संवसन - विविधविद्याक्षेत्र परिकर्मणादिषु सहभागिल्वरूपं प्रवरभागधेय लभ्य मलभ्य लाभलघिमिव सम्प्राप्यात्मनः सुभगत्वमेतत् पंक्ति के स्वकेन लब्धमस्ति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 188