________________
सं. प्रन्थनाम
७७ श्रीप्रशमरति - प्रकरणम्
७८ श्री अध्यात्म कल्पदुमः
८९ श्रीपञ्चाशकप्रकरणम् (द्वि. आ . )
८० श्रीआचाराङ्गचूर्णिः
८१ श्रीउपाङ्गाकारादिः
८२ श्रीलघुसिद्धप्रभा
८३ श्रीउपदेश - रत्नाकरः
१०
●
कदा लिखिता ? विक्रम सं. १९९६ चै. कृ. ६
१९९७ का. सु. ५
१९९७ वै. सु. ३
१९९८
२००५ का. सु. १५
२००५ माग. सु. २
२००५
एतासु च नैकविधा सामग्नी पूज्यागमोद्धारक पादैः प्रकृष्टतमशैल्या सङ्कलिता परिदृश्यते । अतः पूज्यागमवाचनादातुः सूविर्यस्य व्यक्तित्वमनभिजानानां विदुषां बालजीवानाञ्च मानसे वैक्रमीयविंशतितमशताब्द्या अप्रतिमश्रुतघररूपेणागमोद्धारकस्य परिचायनाय शैलाणानरेश - सेमलियापंचेडाप्रभृति-संस्थानाधीशानां हृदि धर्मबीजवपनपटूपदेशलब्धिसम्पन्नानामागमावताररूपाणामेतेषां सूरिवर्याणां परमविनेयानां मुख्येषु द्वात्रिंशच्छिष्येषु लघुतमवयसि दीक्षितत्वेन सुहृद्यज्ञानार्जनसुसंयमपालनादिगुण कदम्बेन चाऽतिप्रीतिपात्राणां पूज्यवर्याणां गणिवर्याणां श्रीसूर्योदयसागरजितां महाभागानां मनसि बहुश्रुतसूरिपुरन्दराणां स्वगुरुवर्यांणां निष्प्रतिमागधवैदुष्प्रभावनाये हि भक्तिप्रेरितः शुभोऽध्यवसायो चेतसि प्रादुर्बभूव, यत् - " एतासां समासां प्रस्तावनानां यदि व्यवस्थिता सङ्कलना क्रियेत तर्हि विद्वत्यभामनस्तोषकारिणां विदुषां मनसि पूज्याङमोद्धार काssवार्यवर्यस्यागाधाऽद्विर्त याऽनन्यसाधारगी सर्वतोमुख प्रौढवैदुष्यावबोधनूलिका चमत्कृतिः स्यादिति । "
अज्ञाताऽप्रतर्कित शुभवेलायामुत्पन्नो ह्ययमध्यवसायः गुरुभक्ति - श्रुतोपासनादिप्रबलत मे रणादिप्रगुणितः शनैः शनैः यथाऽवसरं पूज्याऽऽगमत्तत्त्वज्ञ ऽऽगमसुगूढमर्मोद्घाटनपटिष्ठश्नयोपशमविभ्राजि पूज्यपादागमोद्धारकश्री सम्पादितपादोनशतद्वयाधिक विशालग्रन्थवारांराशितः पुण्याssगमवारांनिधिकुशलपरिकर्मितधीर प्रावणि कोत्तं सायमानसूरिभगवद् लिखित प्रस्तावना सनाथग्रन्थरत्नानि विचिनुय तद्गतप्रस्तावना -पक्रमो - पाद्यात भूमिकाऽऽदिविविधशीर्षकरूपेण पूज्याऽऽगपोद्धारकसूरिपादाssलेखितवरनिबन्धानां मुद्रणयोग्य प्रतिलिपिकरणकारणादिरूपेण वर्यसङ्कतनारूपेण मूर्त्तभावमभजत् कतिपयैः वर्षैः ।
एवं सङ्कलनात्मकं पुण्यकार्य विदधतां सहृदयानां मनीषिसत्तमानां पूग्यवर्याणां गणिवर्याणां श्रीसूर्योदयसागरजी महाभागानामा बाल्यतोऽध्ययन-संवसन - विविधविद्याक्षेत्र परिकर्मणादिषु सहभागिल्वरूपं प्रवरभागधेय लभ्य मलभ्य लाभलघिमिव सम्प्राप्यात्मनः सुभगत्वमेतत् पंक्ति के स्वकेन लब्धमस्ति ।