Book Title: Ambalalji Maharaj Abhinandan Granth
Author(s): Saubhagyamuni
Publisher: Ambalalji Maharaj Abhinandan Granth Prakashan Samiti
View full book text
________________
जैन योग : उद्गम, विकास, विश्लेषण, तुलना | ३५६
००००००००००००
१३ स्वविषया सम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।-योगसूत्र २-५४ १४ देशबन्धश्चित्तस्य धारणा ।-योगसूत्र ३, १ १५ तत्र प्रत्ययकतानता ध्यानम् ।-योगसूत्र ३,२ १६ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । -योगसूत्र ३, ३ १७ शुचं क्लमयतीति शुक्लम्-शोकं ग्लपयतीत्यर्थः । -तत्त्वार्थश्लोकवातिक १ १८ आज्ञाऽपायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ।-तत्त्वार्थसूत्र ६.३७ १६ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृतीनि । -तत्त्वार्थसूत्र ६.४१ २० आत्मा के मूल गुणों का घात करने वाले । २१ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः । --योगसूत्र १.४२ २२ ज्ञेयं नानात्व श्रुतविचारमैक्य श्रु ताविचारं च ।
सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्च चतुर्धा तत् ॥ ११.५ २३ स्मृति परिशुद्धौ स्वरूपशून्येवार्थमात्र निर्भासा निर्वितर्का।--योगसूत्र १.४३ २४ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता |--योगसूत्र १.४४ २५ अष्टोत्तरशेतोच्छु वास: कायोत्सर्गः प्रतिक्रमे ।
सान्ध्ये प्राभातिके वार्ध-मन्यस्तत्सप्तविंशतिः ।। सप्तविंशतिरुच्छ वासाः संसारोन्मूलनक्षमे।
सन्ति पञ्च नमस्कारे, नवधा चिन्तिते सति ।-अमितिगति श्रावकाचार ६.६५-६६ २६ श्रुतसिन्धोगुरुमुखतो, यदधिगतं तदिह दर्शितं सम्यक् ।
अनुभवसिद्धमिदानी, प्रकाश्यते तत्त्वमिदममलम् ।।-योगशास्त्र १२१
ADD
पुष्पा HINDI
TIT
UNITY
VAAN
जीवदया दम सच्चं अचोरियं बंभचेर संतोसे । सम्मदसण-णाणे तओ य सीलस्स परिवारो।।
-शीलपाहुड १६
जीव दया, दम, सत्य, अचौर्य, ब्रह्मचर्य, सन्तोष, सम्यग्दर्शन, ज्ञान और तपयह सब शील का परिवार है । अर्थात् शील-सदाचार के अंग हैं।
----
-0--0--0--0-0
10
.an
Jai Education interna
www.fairnetbrary.org