SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ जैन योग : उद्गम, विकास, विश्लेषण, तुलना | ३५६ ०००००००००००० १३ स्वविषया सम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।-योगसूत्र २-५४ १४ देशबन्धश्चित्तस्य धारणा ।-योगसूत्र ३, १ १५ तत्र प्रत्ययकतानता ध्यानम् ।-योगसूत्र ३,२ १६ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । -योगसूत्र ३, ३ १७ शुचं क्लमयतीति शुक्लम्-शोकं ग्लपयतीत्यर्थः । -तत्त्वार्थश्लोकवातिक १ १८ आज्ञाऽपायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ।-तत्त्वार्थसूत्र ६.३७ १६ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृतीनि । -तत्त्वार्थसूत्र ६.४१ २० आत्मा के मूल गुणों का घात करने वाले । २१ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः । --योगसूत्र १.४२ २२ ज्ञेयं नानात्व श्रुतविचारमैक्य श्रु ताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्च चतुर्धा तत् ॥ ११.५ २३ स्मृति परिशुद्धौ स्वरूपशून्येवार्थमात्र निर्भासा निर्वितर्का।--योगसूत्र १.४३ २४ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता |--योगसूत्र १.४४ २५ अष्टोत्तरशेतोच्छु वास: कायोत्सर्गः प्रतिक्रमे । सान्ध्ये प्राभातिके वार्ध-मन्यस्तत्सप्तविंशतिः ।। सप्तविंशतिरुच्छ वासाः संसारोन्मूलनक्षमे। सन्ति पञ्च नमस्कारे, नवधा चिन्तिते सति ।-अमितिगति श्रावकाचार ६.६५-६६ २६ श्रुतसिन्धोगुरुमुखतो, यदधिगतं तदिह दर्शितं सम्यक् । अनुभवसिद्धमिदानी, प्रकाश्यते तत्त्वमिदममलम् ।।-योगशास्त्र १२१ ADD पुष्पा HINDI TIT UNITY VAAN जीवदया दम सच्चं अचोरियं बंभचेर संतोसे । सम्मदसण-णाणे तओ य सीलस्स परिवारो।। -शीलपाहुड १६ जीव दया, दम, सत्य, अचौर्य, ब्रह्मचर्य, सन्तोष, सम्यग्दर्शन, ज्ञान और तपयह सब शील का परिवार है । अर्थात् शील-सदाचार के अंग हैं। ---- -0--0--0--0-0 10 .an Jai Education interna www.fairnetbrary.org
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy