Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २ सूर्यमण्डलनिरूपणम् पण्णट्टी सूरमंडला पण्णत्ता' अत्र खलु अनान्तरे पंचषष्ठिः सूर्यमण्डलानि प्रज्ञप्तानि कथितानीति । 'लवणे भंते समुद्दे' कवणे-खलु भदन्त समुद्रे 'केवइयं ओगाहित्ता' कियक्षेत्रमवगाह्य 'केवइया-सूर्यमंडला पण्णत्ता' कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि कथितानीति प्रश्नः, भगवानाह-गोयमे त्यादि 'गोयमा' हे गौतम ! 'लवणे समुद्दे तिण्णितीसे जोयणसए ओगाहित्ता' त्रीणि त्रिंशत् योजनशतानि त्रिंशदधिकानि त्रीणि योजनशतानि अष्टचत्वारिंशशदेकषष्ठि भागानवगाह्य 'एत्थ णं एगणवी से सूरमंडलसए पण्णत्ते' अत्र खलु अत्रान्तरे एकोनविशदधिकं सूर्यमण्डलशतं प्रज्ञप्तं कथितम् अत्रहि पंचषष्ठया सूर्यमण्डलैरेकोनशी त्यधिक योजनानां शतं नवचैकपष्ठिभागाः योजनस्थ पूर्यते जम्बूद्वीपे तु अवगाहक्षेत्रं चाशीत्यधिक योजनशतम् तेन अवशिष्टाः पञ्चाशद्भागाः षट्षष्टितमस्य सूर्यप्रण्डलस्य भवन्तीति ज्ञातव्याः। अत्र पञ्चष्ठि सूर्यमण्डलानां विषयविभागव्यस्थामयं खलु प्राचीनाचार्याणां संप्रदायः तथाहि मेरुपर्वतस्य दक्षिणस्यां दिशि निषधमर्द्धन त्रिपष्ठिण्डलानि सन्ति, हरिवर्ष जीवाकोटयां द्वीप में १८० योजन क्षेत्र को अवगाहित करके आगतक्षेत्र में ६५ सूर्यमण्डल कहे गये है। 'लवणेणं भंते ! समुद्दे केवइयं ओगाहित्ता केवड्या सूरमंडला पण्णसा' हे भदन्त ! लवणसमुद्र में कितने क्षेत्र को अवमाहित करके कितने सूर्यमंडल कहे गये है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! लवणसमुद्दे तिणि तीसे जोयण सए ओगाहित्ता एत्थणं एगूणवीले सूरमंडलसए पण्णत्ते' हे गौतम ! लवणसमुद्र में आयोजन प्रमाण क्षेत्र को अवगाहित करके आगत स्थान में ११९ सूर्यमंडल कहे गये हैं। यहां ६५ सूर्यमंडलो द्वारा १७१. योजन पूरे हो जाते हैं परन्तु जम्बूद्वीप में अवगाह क्षेत्र १८० योजन प्रमाण है इससे अवशिष्ट जो पचास भाग हैं वे ६६ वें सूर्यमंडल के होते हैं। ऐसा जानना चाहिये यहां ६५ सूर्यमंडलों के विषय विभाग की व्यवस्था में ऐसा प्राचीन आचार्यों कामत है मेरुपर्वत की दक्षिणदिशा में निषध पर्वत के मस्तक पर ६३ मंडल है और हरिवर्ष Tomત્તા” હે ગૌતમ ! જંબુદ્વિપ નામક દ્વીપમાં ૧૮૦ જન ક્ષેત્રને અવગાહિત કરીને and Aत्रमा ६५ सूर्य भो ४ामां छे. 'लवणेणं भंते ! समुदे केवइयं ओगाहित्ता केवइया सूरमंडला पण्णत्ता' महत ! सपा समुद्रमा । क्षेत्रने माहितरीन सूर्य भो ४ामा मासा छ ? सेन पामा प्रभु ४९ छे-'गोयमा ! लवणसमुद्दे तिणि तीसे जोयणसए ओगाहित्ता एत्थ णं एगूणवीसे सूरमंडलसए पण्णत्ते' गौतम! લવણસમુદ્રમાં ૨૪ જન પ્રમાણુ ક્ષેત્રને અવગાહિત કરીને આવેલા સ્થાનમાં ૧૧૯ સૂર્યમંડળે આવેલા છે. અહીં ૬૫ સૂર્યમંડળ દ્વારા ૧૭૯ જન પૂરા થઈ જાય છે, પણ જંબુદ્વીપમાં અવગાહ ક્ષેત્રમાં ૧૮૦ એજન પ્રમાણ છે. આથી અવશિષ્ટ જે પચાસ ભાગ છે તે ૬૬ માં સૂર્યમંડળને હોય છે એમ જાણવું જોઈએ. અહીં ૬૫ સૂર્યમંડગેના વિષય વિભાગની વ્યવસ્થામાં પ્રાચીન આચાર્યોને એ અભિપ્રાય છે કે મેરુપર્વતની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org