Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२८ उ.१ सू०१ जीवानां पापकर्मसमाजननिरूपणम् ३ वर्तमाना जीवाः पापकर्मणां सावयवमकुर्व मित्यर्थः । 'कहिं समायाँसु' कस्या गती वर्तमाना जीवाः पापं कमै समाचरन्-पापकर्माचरणं कृतवन्तः पापकर्महेतु समाचरणेन तद्विपाकानुभवनेन वा, भगवानाह-'गोयमा' हे गौतम ! 'सब्वे पि खाव तिरिक्खजोणिएसु होज्जा१' सर्वेऽपि तावत् जीवा स्तिर्यग्योनिकेषु भवेयुः इह तिर्यग्योनिः सर्वजीवानां मावस्थानीया तस्या बहुत्वात्, सतश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नैरयिकाद् ये जीवा स्तिर्यग्योनिकेभ्यः समागत्योत्पमाः कदाचिदवेयुः ततस्ते सर्वेऽपि तिर्यग्योनिकेषु अभूवनिति व्यपदिश्यन्ते, उदयर्थः ये जीवा विविक्षितसमये नारकादयोऽभूवन् ते अल्पत्वेन समस्ता अपि सिद्धिगमकि 'जीवाणं भंते ! पाव कम्म कहिं समजिजणिसु' हे भदन्त ! जीवों ने किसगति में पापकर्म का उपार्जन किया है ? 'कहि समायरिसु' और किसगति में वर्तमान जीवों ने पापकर्म का आचरण किया है ? अर्थात् पापकर्म के हेतुओं के समाचरण से-सेवन से-और तज्जन्थ विपाक के अनुभव से पापकर्म का आचरण किया है ? उसका फल भोगा है ? इसके उत्तर में प्रभुश्रीने उनसे ऐसा कहा है-'गोयमा! सव्वे वि ताव तिरिक्ख जोणिएस्तु होज्जा' हे गौतम! समस्त जीय पहिले तिर्यग्योनि में रहें हुए हैं-इसलिये तिग्योनि में होने के कारण वह योनि उनकी माता के स्थानापन हैं। क्योंकी तिर्यग्योनि बहुत हैं। इसलिये तिर्य श्चों से भिन्न जो नैरयिकादि जीव हैं वे सब तिर्यग्योनिकों में से आ करके उत्पन्न हुए हैं । इसलिये वे सब पहिले तिर्यग्योंनि कों में रहे हुए हैं ऐसा कहा जाता है। इस कारण तिर्य: 'जीवा णं भंते ! पाव कम्म कहि समज्जिणि सु' 3 मापन वामे / गतिमा ५५म 6 यु छ? 'कहिं समायरिंसु' भने ४६ गतिमा डेरा જીએ પાપકર્મનું આચરણ કર્યું છે? અર્થાત્ પાપકર્મના હેતુઓના આચરણથી એટલે કે સેવનથી અને તેનાથી થનારા વિપાકના અનુભવથી પાપકર્મનું આચરણ કર્યું છે? અને તેનું ફળ ભોગવ્યું છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશી गौतम स्वाभीने ४ छ । 'गोयमा ! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा' હે ગૌતમ ! સઘળા જી પહેલાં તિર્યચનિમાં રહેલા છે, તેથી તિર્યંચનીમાં હોવાને કારણે તે નિ તેની માતાને સ્થાને ગણાય છે. કેમ કે-તિયયની ઘણી છે. તેથી તિયાથી અન્ય જે નૈરયિકે વિગેરે જીવે છે, તે તિયા. ચેનામાંથી આવીને ઉત્પન્ન થયેલા છે. તેથી તે બધા પહેલાં તિયાનિમાં રહેલા છે. એ પ્રમાણે કહેવામાં આવે છે. આ કારણથી તિથિ
શ્રી ભગવતી સૂત્ર: ૧૭