Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
भगवतीस्त्रे अंतराइए णं । एवं एए जीवादीया वेमाणियपज्जवसाणा नव दंडगा भवंति। सेवं भंते! सेवं भंते ! त्ति जाव विहरइ ॥सू०१॥
अट्ठावीसइमे सए पढमो उद्देसो समत्तो ॥२८-१॥ छाया-जीवाः खलु भदन्त ! पापं कर्म कुत्र समार्जन् कुत्र समाचरन् ? गौतम ! सर्वेऽपि तावत् तिर्यग्योनिकेषु भवेयुः१, अथवा तिर्यग्योनिकेषु च नैरथिकेषु च भवेयुः२, अथवा तिर्यग्योनिकेषु च मनुष्येषु च भवेयुः, अथवा तिर्यग्योनिकेषु च देवेषु च भवेयु ४, अथवा तिर्यग्योनिकेषु च नैरयिकेषु च मनुष्येषु च भवेयुः५, अथवा तिर्यग्योनिकेषु च नैरयिक षु च देवेषु च भवेयुः६, अथवा तिर्यग्योनिकेषुच मनुष्येषु च देवेषु च भवेयुः७, अथवा तिर्यग्योनि केषु च नैरयिकेषु च मनुष्येषु च देवेषु च भवेयुः सलेश्याः खलु भदन्त ! जीवाः पापं कर्म कुत्र समाजन् कुत्र समाचरन् गौतम ! सर्वेऽपि तावत् तिर्यग्योनिकेषु भवेयुरिति एवमेवाष्टौ भङ्गा मणितव्याः। एवं सर्वत्राष्टौ भङ्गाः, एवं यावदनाकारोषयुक्ता अपि । एवं यावद्वैमा निकानाम् । एवं ज्ञानावरणियेनापि दण्डकाः। एवं यावद् अन्तरायिकेण । एवमेते जीवादिकाः वैमानिकपर्यवसाना नवदण्डका भवन्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ।।मू० १॥
अष्टाविंशतितमशतके प्रथमोद्देशकः समाप्तः ॥२८-१॥ टीका- 'जीवा णं भंते !' जीवाः खल भदन्त ! 'पावं कम्मं पापम्-अशुभं कर्म 'कहि' कुत्र-कस्यां गतो 'समज्जिणि समाजन्-गृहीतवन्तः कस्यां गतौ
अठावीस वे शतकका पहेला उद्देशक का प्रारंभ कर्मवक्तव्यता सहित २७ वां शतक व्याख्यात हो चुका अब क्रम प्राप्त २८ वां शतक प्रारम्भ होता है। यहां पर भी ११ उद्देशक हैं। और ये उद्देशक जीवादिक ११ द्वारों में अनुगत पापकर्मादिक दण्डकों से युक्त हैं।
'जीवा णं भंते ! पावं कम्मं कहि समन्जिणिसु' इत्यादि । टीकार्थ--गौतमस्वामीने इस मूत्रद्वारा प्रभुश्री से ऐसा पूछा है
અઠયાવીસમા શતકના પહેલા ઉદેશાને પ્રારંભ– કર્મના સંબંધમાં સત્યાવીસમું શતક કહેવાઈ ગયું હવે કમથી આવેલા આ અઠયાવીસમા શતકને પ્રારંભ થાય છે, આ અઠયાવીસમા શતકમાં પણ ૧૧ અગીયાર ઉદેશાઓ કહ્યા છે. અને આ ઉદેશાઓ જીવ વિગેરે દંડક सहित ४ा छ –'जीवा गं भंते ! पाव कम्म कहिं समज्जिणिंसु' त्यहि
ટીકાથ–ગૌતમ સ્વામીએ આસૂત્રદ્વારા પ્રભુશ્રી ને એવું પૂછયું છે કે
શ્રી ભગવતી સૂત્ર : ૧૭