Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan
Catalog link: https://jainqq.org/explore/002799/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आदि प्रधान संपादक : स्व. आचार्य जिनविजय मुनि प्रधान संपादक : महामहोपाध्याय प्रा. जयन्तकृष्ण हरिकृष्ण दवे, एम. ए., एल्एल्. बी : विद्यावाचस्पति १९८२ ] सिंघी जैनशास्त्र शिक्षापीठ सिंघी जैन ग्रन्थमाला-ग्रन्थांक ७५ मानार्ह नियामक, भारतीय विद्या भवन महाकवि श्री रामचन्द्रविरचित रघुविलास नाटकम् प्रास्ताविकम् महामहोपाध्याय प्रा. जयन्तकृष्ण हरिकृष्ण दवे भारतीय RICHT ARRA भारतीय विद्या भवन, बम्बई - ४०० ००७ सर्वाधिकाराः सुरक्षिताः | मूल्य रु. ४० Page #2 -------------------------------------------------------------------------- ________________ स्वर्गवासी साधुचरित श्रीमान् डालचन्दजी सिंघी upagin New TAIR itor बाबू श्री बहादुरसिंहजी सिंघी के पुण्यश्लोक पिता जन्म : वि. सं. १९२१, मार्ग. वदि ६ 卐 स्वर्गवास : वि. सं. १९८४, पौष सुदि ६ Page #3 -------------------------------------------------------------------------- ________________ दानशील-साहित्यरसिक-संस्कृतिप्रिय स्व. बाबू श्री बहादुरसिंहजी सिंघी अजीमगंज- कलकत्ता जन्म : ता. २८-६-१८८५ ] [ मृत्यु : ७-७-१९४४ e Page #4 -------------------------------------------------------------------------- ________________ SINGHI JAIN SĀSTRA SIKSĀPĪTHA SINGHI JAIN SERIES-75 FOUNDER GENERAL EDITOR Late ACHARYA JINA VIJAYA MUNI GENERAL EDITOR Mahămuhopadhyāya Prof. JAYANTAKRISHNA HARIKRISHNA DAVE M.A., LL.B., Vidyāvãchaspati. Hon. Director, BHARATIYA VIDYA BHAVAN RAGHUVILASANATAKAM OF MAHAKAVI SHRI RAMACHANDRA It'lth ( General Introduction By Mahamahopadhyāya Prof. JAYANTAKRISHNA HARIKRISHNA DAVE Julian 9- 1982 BHARATIYA VIDYA BHAVAN KULAPATI MUNSHI MARG BOMBAY 400 007 Page #5 -------------------------------------------------------------------------- ________________ All Rights Reserved First Edition 1982 Price Rs. 40/ PRINTED IN INDIA By V. Varadarajan at Associated Advertisers & Printers, 505, Tardeo Arthur Road, Bombay-400 034, and Published by S. Ramakrishnan, Executive Secretary, Bharatiya Vidya Bhavan, Kulapati Munshi Marg, Bombay-400 007. Page #6 -------------------------------------------------------------------------- ________________ सिंघी जैनशास्त्र शिक्षापीठ सिंघी जैन ग्रन्थमाला-ग्रन्थांक ७५ आदि प्रधान संपादक : स्व. आचार्य जिनविजय मुनि प्रधान संपादक : महामहोपाध्याय प्रा. जयन्तकृष्ण हरिकृष्ण दवे, एम. ए., एलएल्. बी : विद्यावाचस्पति मानार्ह नियामक, भारतीय विद्या भवन महाकवि श्री रामचन्द्रविरचित रघुविलासनाटकम् प्रास्ताविकम् महामहोपाध्याय प्रा. जयन्तकृष्ण हरिकृष्ण दवे (RA सा मकर भारतीय विद्या भवन, बम्बई-४०० ००७ १९८२ सर्वाधिकाराः सुरक्षिताः [मूल्य रु. ४० Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ GENERAL EDITOR'S INTRODUCTION The Bharatiya Vidya Bhavan has so far published 53 volumes in the Singhi Jain Series. When late Muni Jinavijayaji had been to Santiniketan in 1931 December he had started the Singhi Jain Grantha-Mala with the very libera! financial assistance of late Shri Bahadursimhaji Singhi.' When the Bharatiya Vidya Bhavan was started in 1938, late Shri Muniji joined the Bhavan at the special invitation of late Shri Munshiji and entrusted the Singhi Jain Series to the Bhavan. Since then the Bhavan has brought out this series with meticulous care and this prestigious series has received respect of scholars and international recognition. Late Muniji remained its General Editor till his death which took place on June 3, 1976. II Muniji was born on January 27, 1888 A.D., at Rupaheli in Mewar in Rajasthan. His parents were Vriddhisimhaji and Rajkumari. They were Rajput farmers and Muniji's original name was Kisan Singh. At a young age he joined the Sect of a Baba, then a Marwari Jain monk and then ultimately was initiated by Muni Sundervijayaji and named Jinavijayaji. With keenness and industry he devoted himself entirely to exploring Bhandaras and manuscripts and reading, editing and making research. He went to Jaisalmer, Baroda, Bombay and Poona. Gandhiji invited him to Gujarat Vidyapith at Ahmedabad. He gave up the costume of a monk to pursue more vigorously his research plans. In 1928 he went to Germany at the invitation of Dr. Jacobi. Coming back to India, he had joined the Dandi March at Gandhiji's call. Thereafter, he joined Santiniketan at Gurudev Tagore's invitation and it was here as stated above in 1931 that this Singhi Series was started. After Muniji joined the Bhavan, this series has become a very prestigious and integral part of the Bhavan. Even though he went to Jaipur as Director to serve his native place, the Singhi Series was purposely and continuously kept entrusted to the Bhavan by Muniji. In Jaipur he established a Research Institute and started another series. He then went to Chanderia near Chittor and started a Sarvodaya Sadhana Ashram. At Udsipur he laid foundation of Bhamasa Bharati Mandir and Shri Haribhadra Suri Smriti Mandir. He received the co-operation of a number of learned scholars and has edited more than a hundred rare works. delivered Thakkar Vasanji Vyakhyanamala of the Bombay University, He J. Regarding the life of the founder of the Singhi Series, see the Prasasti by Muniji in Sanskrit in Kumarapalacharitra Sangraha and other volumes of this series. 2. Regarding Muniji's life, see his Sanskrit Prasasti in Kumarapalacharitra Sangraha and other volumes of this series as also the article by Pandit Sukhlaji in Darsan and Chintan, pp. 94 ff. Page #9 -------------------------------------------------------------------------- ________________ was awarded Padmasri by the Government of India, was made a member of the German Oriental Society and was the President of the Gujarat Itihasa Parishad. VI He remained the Hon. Director of the Bhavan till 1954 when he formally retired to work more vigorously at Jaipur and thereafter I was asked to be the Hon. Director. As pointed out above he moved from place to place, from time to time and subsequently on account of age, failing health, and more particularly his failing eye-sight, the tempo of publication of the Singhi Series became slow, more particularly because he was keen to write exhaustive introduction to each publication himself. In spite of repeated requests from me, it was not possible for him to write these introductions in view of the aforesaid difficulties. However, the Bhavan was able to bring out 2 volumes in 1966 and 1967 by Dr. Upadhye and Tarunaprabhacharya's Shadavasyaka-balavabodhavritti edited by late Dr. Prabodh Bechardas Pandit in 1976. The last mentioned work contains in detail an exhaustive introduction by Muniji written at my repeated special request and gives the history of this Series. Even though it is named as Singhi Jain Series, Muniji has included in it many non-Jain works also. The Series has gained international recognition and is referred to as a prestigious publication in the Report of the Sanskrit Commission appointed by the Government of India. 1156. Ramachandra Suri, the author of Raghuvilāsanatākam and Raghuviläsanatakoddhara, flourished during the reign of the Chalukya Kings Siddharāja Jayasimha and Kumārapāla of Gujarat. He was born in S.Y. 1145, near about the capital Anahillapur Patan. He was initiated as Muni in S.Y. 1150, became a Suri in S. Y. 1166 and expired in S. Y. 1230 at an advanced age of 85. He was the principal disciple of the famous Acharya Hemachandra Suri.' Another version says that he was born in S.Y. III The reign of Gujarat Chalukyas from the 11th to 13th centuries was a glorious and very prosperous period. Siddharaja had conquered Malwa, Scholars from many parts of India, including Kashmir, had come to the capital and found royal support. Even though Saivism was the faith of kings who called themselves Umapati-Labdha-Prasada, Jainism was equally favoured and royal grants were made available for both. There was religious tolerance. Hemachandra Suri's place in the reign of Siddharaja was very high but in the reign of Kumarapala his relation with the ruler was that of Teacher and Disciple. He was born in the Modh Vanik Community in Dhandhuka on Kartik Purnima S.Y. 1145, came in contact with Deva 1. Cf. Sanskrit Introduction by Pandit Lalchand Gandhi on Natya Darpana, Published by G.O.S. Page #10 -------------------------------------------------------------------------- ________________ Vui chandra Suri at the age of five, was initiated at the age of eight and became Suri at the age of twentyone. His father was Chachcha -- and from the use of the words "Mithya Vadin" and "Siva Nirmalya" used in connection with him, Shri Rasiklal Parikh states that he might be a Maheshwari — but Hemachandra's mother Pahini and maternal uncle Nemi were Jains. Hemachandra's original name was Changadeva, on initiation he was called Somachandra and on becoming a Suri he was called Hemachandra. He belonged to the Purnatalla-Gachchha. He came to Anahillapura Pattan when Siddharaja was ruling. His fame as a Saint and Scholar spread far and wide. Siddharaja invited him to his Court and his influence increased very much. After the conquest of Malwa, he composed the Siddhahema grammar at the desire of Siddharaja. Kumarapala came to Gadi at the age of 50. At Hemachandra's instance, he promulgated the Ordinance of "Amari" and prohibited the state from taking over the property on the death of a childless person. Kumarapala became “Parama-Arhat" Hemachandra composed new works on grammar, prosody, Dvyāsraya Kavya, on Alankara, Yogasastra, Tarka Sastra, Jinacharitas etc. He is compared with Mount Mandara churning the ocean of learning and rightly called Kali-Kala Sarvajna. His Vitaraja Stuti shows his breadth of vision and tolerance. List of his available works is given by Muni Punyavijayaji at pp. 82-3 of Shri Haima Saraswati Satra (G.S.P.). Mahatma Gandhi was another illustrious Modh Vanik and both Acharya Hemachandra Suri and he have preached Ahimsa in their own respective ways. Kumarapala had a life full of ups and downs, of miseries and happiness and he had had many unpleasant and pleasant experiences. His life is described in detail by many Jain authors, giving the history of his family, birth, his life from childhood to death, how he acquired the kingdom, his administration, his views on religion etc. Hemachandra in the last five sargas of Sanskrit Dyasraya and in the eight sargas of Prakrit Dyasraya gives a poetic description of his life. In the Mahavira-Charitra of the Trishashti-Salaka-Purusha-Charitra, Kumarapala's description is given in the style of Bhavishya Purana. Maharajaparajaya drama of Yashpala describes how Kumarapala prohibited killing of animals, hunting, drinking and gambling. Kumarapala-Pratibodha of Somaprabha states how Hemachandra made Kumarapala pro-Jain. Whether Kumarapala actually embraced Jainism or he merely adopted Jain ethics has been a subject of some controversy. That he was called Parama-Arhat and was highly indebted to and under the influence of Hemachandra is not doubted. Many Jain authors state that he actually took Jain Diksha. Prof. Rasiklal C. Parikh, in his introduction to Kavyanusasana p. 60, however states that if by conversion is meant that Kumarapala abjured the faith of his forefathers and gave up the worship 2. Prof. Rasiklal Parikh's Introduction to Kavyanushasana - P. 37. Page #11 -------------------------------------------------------------------------- ________________ viii of Siva and other Puranic deities, it is contradicted by historical evidence. In the last canto of Sanskrit Dyasraya Kavya, we find Kumarapala distinctly mentioning his devotion to Siva, and secondly in the inscription of Bhava Brihaspati of the year V.S. 1259 - A.D. 1173, the last year of Kumarapala's reign, he is called "Maheswara Nrpagrani”, the foremost of Maheswara Kings. From these references it becomes clear that though Kumarapala's mode of life was changed, that though the old way of worshipping with animal sacrifice was also completely given up, he did not cease to be a worshipper of Siva-the God of his forefathers. As against this view, Muni Jinavijayaji in his article on Rajarshi Kumarapala (Bharatiya Vidya 1940 I iii pp. 221 ff and his introduction to Kumarapalapratibodha holds a different view and states that Kumarapala formally embraced Jainism. Jainism and Saivism were then two established religions and in Gujarat there were many respectable families where both were honoured equally. Many of the Vaisya Caste followed both. Followers of both religions were at the helm of the affairs of the State. Rituals in both religions were done through Brahmins only. The Kuladevata of both was the same. But generally speaking, the Raja Dharma was Saivism. The Raja Purohitas were Nagara Brahmins. But Jain Scholars frequently contacted the Kings and the latter gave them the same respect as to their Gurus. Siddharaja, known for his inclination for Saivism, had also got constructed the Jain Temple for Adinatha called Raya Vihara Kumarapala had great inclination towards Jain ethics and respected Hemachandra as his friend, guide and philosopher. Hemachandra had also very liberal views on Religion and Philosophy. A story goes that a woman got her husband, attached to a concubine, transformed into a bull. Afterwards, she repented and desired him to be retransformed into a man. God Siva was passing that way and suggested a herb in that locality as a cure. She could not identify the herb and so one after the other she picked up various herbs in that locality and ultimately found the real herb. Hemachandra recited this story to Kumarapala and ad. vised that in this Kali age one may get benefit by respecting all Darsanas with due devotion (Kayanusasana Introduction p. 45). Hemachandra's prayer to Siva is well-known. "Whatever you are by name and in whatever time, if you are free from Dosha and Papa -- you are the same Lord. Oh, Bhagavan -- and I pay my Namaskaras to you." This was the liberal view of the time. Among the main disciples of Hemachandra were Ramachandra Gunachandra, Mahendra Suri. Vardhamanagani Devachandra, Udayachandra, Yashaschandra and Balachandra. This Ramachandra Suri was a Mahakavi and was the Pattadhara and principal disciple of Hemachandra Suri. On account of his poctic ability. Siddharaja had given him the title of "Kavi-Katara-Malla." Page #12 -------------------------------------------------------------------------- ________________ ix When Hemachandra was first introduced to Siddharaja, at that time Ramachandra was his pupil. Ramachandra was a swift composer of verses (Sighra Kavi). It is said that Siddharaja once asked him as to why the days are longer in Summer Ramachandra replied: “The dust raised by your victorious horses has reached heavenly Ganges, mud is created there, green grass grows thereon, Sun's horses while travelling during the day stop to eat that grass. That is why days are longer in Summer." Siddharaja was pleased with this reply. Ramachandra's description of Anahilla Patan was also picturesque. His reply to Poet Visveswara is also frequently quoted: He was famous for Samasya-Purti. Siddharaja had asked Hemachandra as to who would be his successor and Hemachandra had mentioned Ramachandra. Ramachandra is described as author of Prabhandha Sataka. Some people think that he had composed 100 works. But Muni Jinavijayaji has pointed out in Puratatva Volume II Page 421 that at one place there is a reference to one single work of Ramachandra called Prabandha Sata describing the 12 kinds of Rupakas and that work is of the length of 5,000 verses. In his introduction to two dramas Ramachandra refers to Prabhandha Sataka. It appears that Prabhandha Sataka is the name of a single work. Ramachandra has in co-authorship with his co-student Gunachandra written two works, (1) Natyadarpana on the Science of Dramaturgy and (2) Dravyalankara on Nyaya. On both these works they have written their own Vritti. In Natyadarpana Ramachandra refers to 11 dramas which he has written. The number of times in which they are referred to in Natyadarpana is mentioned here in the bracket. (I) Kaumudi Mitrananda Prakaran (1) (II) Nalavilasa Nataka (13), (III) Nirbhaya Bhima Vyayoga (I), (IV) Mallika Makaranda Prakarana (I), (V) Yadavabhyudaya Nataka (8), (VI) Raghuvilasa Nataka (14), (VII) Raghavabhyudaya Nataka (7), (VIII) Rohini Mriganka Prakarana (2) (IX) Vanamala Nataka (1), (X) Satya Harischandra Nataka (7) and (XI) Yaduvilasa (mentioned in the introduction of Raghu Vilasa). Out of the 11 dramas Nalavilasa is published by the Gaekwad Oriental Series. Kaumudi Mitrananda was published by Muni Punyavijayaji on the basis of a single manuscript in 1917 A.D. through Atmaram Sabha, Bhavnagar. Nirbhaya Bhima Vyayoga was published by Yaso Jain Granthamala and Satya Harischandra Nataka was published by the Nirnaya Sagar press, Bombay. Ramachandra describes himself as Vidya Trayichana, that is, expert in grammar, logic and poetics. He does not imitate others or plagiarise. He has frequently stated that he loves freedom and independence. It seems he had lost his right eye. It is stated that Hemachandra had asked him to become Ek Drishti that is to follow with single-mindedness Jainism and therefore he became oneeyed man. Another version says that he found mistakes in the poem of Sripala and thereafter he lost his eye-sight. Page #13 -------------------------------------------------------------------------- ________________ Dravyalankara, a work of logic contains three Prakasas. In Natya Darpana, he discusses 12 kinds of Rupakas namely, Nataka, Prakarana, Natika, Prakarani, Vyayoga, Samavakara, Bhana, Prahasana, Dima, Utsrishtikanka, Thamriga and Vithi. In Natya Darpana he quotes from 63 works, out of which about 44 are dramas. This shows his vast reading and versatility. He has also referred to Svapna-Vasavadatta and Daridra Charudatta of Bhasa. He has also given extracts from Devi Chandra Gupta of Visakha Deva, the author of Mudrarakshasa. That drama is helpful in reconstructing the history of Chandragupta. In addition to this, he is the author of Kumara Vihar Sataka, Sudha Kalasa (An Anthology of Subhashita), Haima-Brihad-Vritti-Nyasa and several stotras. He is proud of his own poetry; he follows the Vaidarbhi style. His language is simple, sweet and full of prasada. The fact that he is the author of several dramas shows that at that time there was an appreciative audience for such dramas. He has taken material from folk lore, mythology, history etc. He has also brought in the element of miracle in his dramas. Among his contemporaries he stands out as one of the most celebrated author and poet. He is only next to his Guru, Hemachandra. About his death, Jain authors have given the following version: When Kumarapala became old, he first went to Hemachandra Suri, along with his Jain Minister Abhada to discuss as to who should succeed him as the next king. At that time, Ramachandra, Gunachandra, Balachandra, and other disciples were present. Hemachandra advised that Pratapamalla, the King's daughter's son, should succeed Kumarapala. While Minister Abhada suggested that Kumarapala's brother's son Ajaypala should succeed him. Balachandra was a friend of Ajaypala. He broke the confidence of his Guru and conveyed to Ajaypala that he was not favoured by Hemachandra. After some time, Hemachandra died. Ramachandra consoled Kumarapala who was sorry on account of Hemachandra's death. It is said that Ajaypala poisoned Kumarapala and came to Gadi. It is also further said that thereafter he took Vengeance on Ramachandra who had sided with Hemachandra. It is said that he was made to sit on a heated Iron or Copper Seat and thereby his death was caused. According to another version, Ramachandra composed Dodhaka Panchasati, while crushing his tongue by his teeth and died. Gunachandra was another disciple of Hemachandra. He is the coauthor with Ramachandra of Dravyalankar and Natyadarpana. Ramachandra was more versatile while Gunachandra preferred only serious subjects. Mahendra Suri was another disciple and he wrote Anekartha Kairavakara Kaumudi which is a commentary on Hemachandra's work and he wrote it in the name of Hemachandra. Another disciple Vardhamana Gani wrote a commentary of Kumara Vihara Prasasti. Devachandra wrote a drama called Chandralekha Vijaya Prakarana. Udayachandra and Yasaschandra were other disciples of Hemachandra. Balachandra who broke the confidence of his Guru, is said to be responsible for Rama Page #14 -------------------------------------------------------------------------- ________________ chandra's death and he subsequently went away to Malwa. He is stated to be the author of Snatasya, a well known Stuti. Gujarat's contribution to Sanskrit literature is not meagre. Kapila Muni is stated to have flourished near Siddhapur. Nakulisa of Pasupata Darsana is said to belong to Karavan (Kayavaroha) near Vadodara. Nyaya and Vaiseshika Darsanas too are inclined to Saivism and said to belong to Gujarat. Devardhi Gani made the Jain canon recorded in book form at Vallabhipur. In that city, there were 18 sub-schools of Hinayana Budhism and the famous Budhist Saints Gunamati and Sthiramati also flourished here. Samba Panchasika is stated to have been composed by Lord Krishna's son Samba. Magha flourished in Bhimamala in the 7th Century. Dhaneswar's Satrunjaya Mahatmya and Bhatti's Ravanavadha also belong to this age. Bappabhatti and Siddharshi are other known authors. Vajrata and Uvvata were vedic scholars of Patan and Vadnagar. Dwadviveda and Vishnu were other well-known scholars. In the eleventh century came Hemachandra and his band of scholars. Vagbhata wrote Vagbhatalankar. Someswara, the Nagara poet of repute wrote Kirtikamudi, Surathtotsava and Ullagharaghava. Nanaka, Subhata, Arisimha, Amarachandra Suri, Vastupala, Prahladana-deva, Manikyachandra, Mallishena Suri the author of Syadvada Manjari, Achala Dwivedi the author of Nirnaya Dipaka, Devavimalagani, Yasovijayaji, Vijayalakshmi Suri - these are some of the prominent names of authors who have contributed significantly to Sanskrit literature and philosophy. (See Gujaratnu Sanskrit Sahitya: By Dr. A. B. Dhruva). The first known Sanskrit drama of Gujarat is Karna Sundari of Poet Bilhana. This Karna Sundari is none but Mayanalla, the mother of Siddharaja. Yasaschandra wrote 2 dramas — one Mudita Kumudachandra and the other Rajimatiprabodha. But the foremost author of dramas of this time was our author under review Ramachandra Suri who wrote eleven dramas mentioned above. Another disciple of Hemachandra called Devachandra wrote Chandralekha. Vijayapala is the author of Draupadi-Swayamvara. Another Jain author called Ramabhadra wrote Prabhuddha-Rauhineya. Balachandra in 1221 A.D. wrote KarunaVajrayudha and poet Someswara wrote Ullagha-Raghava. Jayasimha Suri is the author of Hammiramada Mardana. Gangadhara in the 15th century wrote Gangadasa Pratapavilasa. Bhudeva Sukla's Dharmavijaya, Ravidasa's Pakhandakhandana, Ramakrishna Devaji's Gopalakelichandrika and Jagannatha's Bhagyamahodaya are some of the other dramas. In the 19th Century, Mahamahopaddhyaya Sankaralal wrote a number of Sanskrit dramas. Thus, from the 10th Century onwards, Gujarat has contributed more than 30 dramas out of which Ramachandra Suri alone has written 11 dramas. (For further details, see the article of Dr. Bhogilal J. Sandesara in Bharatiya Vidya 1940, I iii P.304 ff.) As stated before, Natyadarpana is composed by two authors — Ramachandra and Gunachandra. They have written their own Vivritti or ex Page #15 -------------------------------------------------------------------------- ________________ xii planatory notes. In all there are 207 Karikas. It mainly relies on the Natya Sastra of Bharata Muni but the sphere of Natyadarpana is very much limited. The Natyasastra of Bharata in its 18th chapter, describes 10 Rupakas. Before Ramachandra, Dhananjaya had written a work on the ten Rupakas. The present work of Ramachandra, a protege of the Gujarat King, wrote this work Natyadarpana in competition with the work of Dhananjaya who was a Pandit in the court of the King of Malwa. There was at that time a keen rivalry between Malwa and Gujarat. Ramachandra refers to Dhananjaya about 13 times and has criticised him about 2 times. In several other definitions also, Ramachandra differs from Dhananjaya. Ramachandra also seems to have been acquainted with the work of Sagaranandi called Nataka-Lakshana-Ratnakosa and differs from him also at several places. At one place Ramachandra differs from Mammata also. In the matter of Rasa, he mainly relies on Abhinavagupta. Ramachandra has divided Rasas into 2 parts -- some like Sringara etc. are Sukhatmaka while others like Karuna etc. are Duhkhatmaka. Dhananjaya, being a Vaishnava, describes ten varieties of Rupaka, connecting them with the ten Avataras of God Vishnu. Similarly, Ramachandra Suri, being a Jain, intends to connect the 12 varieties of Rupaka with the 12 Angas of the Sacred Jain Scriptures. The work of Ramachandra is divided into 4 parts, each one called a Viveka. In the first part, only the Nataka is discussed. In the second, the remaining eleven varieties of Rupaka are discussed. In the third Vritti, Rasa etc. are delineated and the fourth part discusses certain general topics connected with Rupakas. Ramachandra has not only discussed Nataka variety of Rupaka fully but has also given detailed discussions of other varieties. His illustrations are also numerous. He has taken them from 63 works out of which eleven dramas are written by Ramachandra himself, Kali dasa, Bhavabhuti, Bhasa, Visakhadatta, Sriharsha and others are frequently quoted. Devichandragupta of Visakhadatta is helpful in reconstructing the history of the Guptas -- a question arises whether Chandragupta married the widow of his brother Ramagupta. Bhasa's Swapna Vasava datta and Charudatta dramas are also referred to (Charudatta is referred to as Daridracharudatta) but the verse quoted as from Swapna Vasavadatta is not found in the presently available text. Raghuvilasa, his own drama, is described by Ramachandra as one of his four best dramas. Others of the best four are Raghavabhyudaya, Yadavabhyudaya and Nalavilasa. Raghuvilasa is a Nataka while Kaumudi Mitrananda is a Prakarana Nataka is defined by Ramachandra as follows. It secures for us all the three Purusharthas viz. Dharma, Artha and Kama. In it, there are Ankas, Upaya, Dasa and Sandhi. Gods are helpful to the hero. It des cribes the life incidents of famous ancient kings. The hero is either Dhiroddhata or Dhirodatta, or Dhiralalita or Dhiraprasanta. Page #16 -------------------------------------------------------------------------- ________________ xiji In Nataka, the main story is famous in history but in Prakarana, the story is imaginary. In Nataka, the hero is some famous ancient king but in Prakarana, the hero is the creation of the author's imagination. In Prakarana, the hero is either a Vanik, or a Vipra or a Sachiva. Sachiya means one who looks after the affairs of the State. Thus, the hero here can be either a minister or even the commander of the Army. In Prakarana, divine beings do not come on the stage. The hero suffers from many difficulties. The heroine is of middle-class family. There are Dasas, merchants, and Vitas also in Prakarana. Ramachandra gives seven varieties of Prakarana. BITRAUYA VIDYA BIN JAYANTAKRISHNA H. DAVE Bombay-400 007 Hon. Director, Bharatiya Vidya Bhavan and October 8, 1981 General Editor, Singhi Jain Series Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ महाकविश्रीरामचन्द्रसूरिरचितं रघुविलासनाटकम् । [प्रथमोऽङ्कः] सतीं यः केवलां दृष्टिं हृतामत्युग्रकर्मणा । तीर्खा मोहाब्धिमानैषीद् वीरायास्मै नमो नमः ॥ १॥ (नान्द्यन्ते) सूत्रधारः- ( सप्रमोदम्) सीतां काननतो जहार विहितव्याजः पुरा रावण स्तं व्यापाद्य रणेषु तां पुनरथो रामः समानीतवान् । एतस्मै कविसूक्तिमौक्तिकमणिवात्यम्भसे भूर्भुवः स्वामोहनकार्मणाय सुकथारनाय नित्यं नमः ॥२॥ भवतु तावत् । अहं सामाजिकादेशमनुतिष्ठामि । (इति परिक्रामति । ) (प्रविश्य ) चन्द्रकः-भाव! कथं विस्मयाङ्कुरितरोमाञ्चकोरकदन्तुरो विलोक्यसे? । सूत्रधारः-मारिप! समाजलोकस्य प्रवन्धरामणीयकविशेषपरिज्ञानचातुरीसम्पदा चमत्कृतोऽस्मि । चन्द्रकः- भाव ! समिद्धरसानुबन्धे कुत्र प्रबन्धे समलङ्कृतसम्पदा सभासदां सादरं चेतः । सूत्रधारः-मारिष ! श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन विधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्यं रामचन्द्रमभिजानासि? । चन्द्रकः-(साक्षेपम्) पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः। विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ? ॥३॥ Page #19 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं किन्तु द्रव्यालङ्कारनामा प्रबन्धोऽनभिनेयत्वेन तावदास्ताम् । अपरेपां राघवाभ्युदय-यादवाभ्युदय-नलविलास-रघुविलासानां चतुर्णा रमणीयतमसन्ध्यङ्गनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजानामनुरागः ? । (नेपथ्ये) प्रजानां प्रथमे, कैकेय्याः पुनर्द्वितीये। सूत्रधारः-( सरोपम् ) कोऽयमावयोरन्तराले प्रलपति ? । चन्द्रकः- कृतममुष्य वातकिनः प्रलापेषु संरम्भेण । प्रस्तुतमभिधीयताम् । सूत्रधारः -प्रजानां रघुविलासनामनि चतुर्थे प्रबन्धेऽनुरागः । चन्द्रक:- रामचन्द्रसूक्तेषु कमसाधारणं गुणं सम्भावयति भावः ? । सूत्रधारःव्युत्पत्तिर्मुखमेव नाटकगुणन्यासे तु किं वर्ण्यते ?, सौरभ्यप्रसवा नवा भणितिरप्यस्त्येव काचित् कचित् । यं प्राणान् दशरूपकस्य सकरोत्क्षेपं समाचक्षति, साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ॥ ४॥ अपि च रामात् पूर्व मधुरा व्यक्तं वाचो वपुष्मतां नाऽऽसन् । कथमन्यथा सुधार्थ ममन्थुर मृतान्धसः सिन्धुम् ? ॥५॥ (नेपथ्ये) अत्यल्पमभिदधासि । नय-विनय-क्रम-विक्रमादयोऽपि महापुरुपगुणा रामात् पूर्वं वपुष्मतां नाऽऽसन् । सूत्रधारः - ( सरोपम् ) मारिप! कोऽयं पुनः पुनरम्मानन्तरयति?। चन्द्रकः- ननु कथितं वातकी कोऽप्येपः । ( पुनर्विमृश्य ) भाव! अमी कृतज्ञविज्ञचूडामणयः सभासदो भवदीयस्य नाट्यकलाकौशलस्य पात्रम्, नापरे । सूत्रधारः-मारिप! हृदयङ्गममभिदधासि । यतः - उच्चरणलब्धकीर्तराज्ञारहितस्य लक्षणयुतस्य । रामस्य वनं शरणं जितपरकलभस्य शरभस्य ॥ ६॥ (नेपथ्ये) आः क्रूरनटखेट! किमिदं राज्याभिषेकपर्वणि रामस्य वनप्रस्थानमावेदयसि ?। सूत्रधारः-( विलोक्य ) कथमयं गन्धर्वकभूमिकावाही कुशीलवः पुनः पुनरस्मानन्तरितवान् ? । तदेहि मारिप!, करणीयान्तरमनुतिष्ठामः । ( इति निष्क्रान्ती) ॥ प्रस्तावना ॥ Page #20 -------------------------------------------------------------------------- ________________ ३ रघुविलासनाटकम् -प्रथमोऽङ्कः । (ततः प्रविशति कञ्चुकी गन्धर्वकः । ) गन्धर्वक:- यथा किल मया कोपकडारचक्षुः साक्षेपया मन्थरया दत्तहस्तावलम्बा राजानमुपसर्पन्ती देवी कैकेयी विलोकिता तथा जाने सप्रत्यहो रामस्य राज्याभिषेकः । भवतु तावत् । कौशल्यादेशेन गन्धर्वलोक सङ्गीतकाय प्रवत्तेयामि । कः पुनरस्मिन राज्याभिषेकमङ्गले ऋतुः समुचितो गातुम् ? । ( विमृश्य) हुं ज्ञातम् । वसन्तः । तथा हि ऋतुषु वसन्तः करणेषु लोचनं कामिनी च विषयेषु ।। दयितेषु जीवितव्यं विद्या च कलासु खलु सारम् ॥ ७॥ ( उच्चैःस्वरम् ) हंहो गन्धर्वलोकाः ! स्वयं देवी वः कौशल्या समादिशति - रामचन्द्रराज्याभिषेकपर्वणि वसन्तमधिकृत्य गीयताम् । (नेपथ्ये) अलमलं सङ्गीतकेन । गन्धर्वकः- कथमयं दुर्मुखो व्याहरति ? । (प्रविश्य ) दुर्मुखः-अलमलं सङ्गीतकेन । गन्धर्वकः - ( सरोषम् ) अरे! किमर्थं कौशल्यादेशमन्तरयसि ? । दुर्मुखः-किं मां पृच्छसि ? । गत्वा पृच्छ रघुकुलयशःशशाङ्ककादम्बिनीं देवीं केकयनन्दिनीम् । गन्धर्वकः- ( सभयम् ) विततमावेदय । दुर्मुखः- कौशल्या-सुमित्रयोराकारणाय सुवुद्धिना सत्वरं प्रेषितोऽस्मीति नावसरो विततावेदनस्य । ( इत्यभिधाय निष्फ्रान्तः । ) (ततः प्रविशति सम्भ्रान्ता कौशल्या सुमित्रा च ।) सुमित्रा-तदो तदो। कौशल्या-अणंतरं पत्तकं निख्वयंतो य्येव अजउत्तो मुच्छाए सिंहासणादो निवडिदो। सुमित्रा-( सखेदम् ) हँदा तुमं केगइ! हदा तादिसस्स अजउत्तपसादस्स । एदं ते समुचिदं? । १) ततस्ततः ? । २) अनन्तरं पत्रकं निरूपयन्नेव आर्यपुत्रः मूर्छया सिंहासनात् पतितः। ३) हता त्वं कैकयि ! हता तादृशस्य आर्यपुत्रप्रसादस्य । एतत् ते समुचितम् ? । Page #21 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं ( गन्धर्वः प्रणमति । ) कौशल्या - (सास्रम् ) गन्धय । पिच्छ केगेईए की दिसं कर्द ? | गन्धर्वकः – ( ससम्भ्रमम् ) देवि ! कैकेयी किं कृतवती ? | कौशल्या - ऐदं पच्छा कहिस्सं । संपदं दाव दंसेहि मग्गं, जेण जीविदसेसं अञ्जउत्तं संभावयामि । ४ ( सर्वे सत्वरं परिक्रामन्ति । ) ( ततः प्रविशति मूच्छितो राजा दशरथः सुबुद्धिप्रभृतिकश्च परिवारः । ) सुबुद्धिः - (सखेदमुच्चैः स्वरम् ) न्याय ! स्थानमुपैहि किञ्चिदपरं, सौजन्य ! पुण्यक्षयो जात [स्ते, गुरुते ! हताऽसि, विनय ! प्राप्तोऽसि दीनां दशाम् । आधारो भवतामयं दशरथक्षोणीधरो दैवतः, कैकेयीकुलिशेन हन्त । पतता निर्मूलमुन्मूल्यते ॥ ८ ॥ सुमित्रा - ] अञ्जउत्त ! जाव तुमं अखंडिदसचव्वओ अक्खयसरीरो अ चिरं रज्जं पालेसि तव कथं मे मणोरहरहो भज्जदि ? | सुबुद्धि: - साधु देवि ! पतिव्रते ! साधु । सुमित्रा - अजउत्त ! केगेई किं विन्नवेदि ? । दशरथ: - येन रघुकुलयशः कलङ्कयते तद् विज्ञपयति । सुमित्रा - तहा वि किं ? । राजा - इदं विज्ञपयति ? | ( सवाष्पं पत्रमर्पयति । ) ( सुमित्रा वाचयति । ) जंइ सच्चं सच्चरई वरेण भरहस्स तो सिरिं देहि । सोलस वरिसाणि तहा वणवासं रामभद्दस्स ॥ ९ ॥ १ ) गन्धर्वक ! पश्य कैकेय्या कीदृशं कृतम् ? । २) एतत् पश्चात् कथयिष्यामि । साम्प्रतं तावद् दर्शय मार्गम्, येन जीवितशेषं आर्यपुत्रं सम्भावयामि । ३) एतदन्तरे तालपत्रीय प्रतिसत्कं सप्तमं पत्रं त्रुटितमिति उद्धारानुसारेणात्रानुसन्धितम् । ४ ) आर्यपुत्र ! यावत् त्वं अखण्डितसत्यव्रतः अक्षतशरीरश्व चिरं राज्यं पालयसि तावत् कथं मे मनोरथस्थः भज्यते ? | ५ ) आर्यपुत्र ! कैकेयी किं विज्ञपयति ? | ६ ) तथापि किम् ? । 1 ७ 9 ) यदि सत्यं सत्यरतिः वरेण भरतस्य ततः श्रियं देहि । पोडश वर्षाणि तथा वनवासं रामभद्रस्य ॥ ९ ॥ ८) पुणो उ० । Page #22 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - प्रथमोऽङ्कः। ( कौशल्या प्रविशति ।) कौशल्या-इत्तिके वि अत्थे कीस अजउत्तो खेयमुबहदि? । रामभद्दभरहाणं को णाम विसेसो । सुबुद्धिः -( सप्रमोदं प्रणम्य ) साधु देवि! कोशलकुलनभस्तलचन्द्रिके! साधु । पतिव्रतानामेष एव वचोविलासः । राजा-अमात्य ! न रामस्तैः स्तुत्यैर्नियतमभिरामः सुतगुणै___ रुताहो ! व्यक्तं मे विशदगुणगृह्यं न हृदयम् । तदेतत् कैकेयीवचनमुपकापि यदहं, ___ मरुन्मैत्रीहार्येन तनुतनुखण्डैर्विदलितः॥ १० ॥ कौशल्या-पंडिहदममंगलं । सुबुद्धिः-किमिदममङ्गलाभिधानम् ? । राजा- (सखेदम् ) अमात्य! अतः परममङ्गलानि भूयांसि रघुकुले भविष्यन्ति । (पुनः विमृश्य ) इतः सत्योच्छेदो रघुकुलकलङ्कप्रथमभूः, सुतस्य श्लाघ्यस्य प्रवसनमितोऽकीर्तिपटहः । अकाण्डे तत् किञ्चित् प्रभवति विधेयं विधिवशाद्, न चाऽऽदातुं हातुं न च यदिह शक्यं कथमपि ॥ ११ ॥ ( पुनः सुबुद्धिं प्रति ) अमात्य ! किमिदानीमाचरामि ? । सुबुद्धिः-अस्मिन्नर्थे देव एव कृत्या-ऽकृत्यविदुरः, न पुनरस्मादृशः कश्मलदृशः । राजा-देवि ! किमिदानी दशरथस्य कृत्यम् ? । कौशल्या-रामभद्दवणपवासणं । राजा-यद्ययमर्थो देव्या अपि सम्मतस्तदानीम् - निस्त्रिंशते ! भव पुरो, व्रज साधुवाद !, दाक्षिण्य ! मुश्च, विरम प्रियवादगर्व !। जिह्वे ! यतख निरवद्यचरित्रपात्रं, पुत्रं प्रवासयितुमेष विधेर्नियोगः ॥ १२ ॥ १) इयत्यपि अर्थे कस्माद् आर्यपुत्रः खेदमुदहति ? । रामभदभरतयोः को नाम विशेषः ? । २) यदेतत् उ०। ३) प्रतिहतममङ्गलम् । ४) रामभद्रवनप्रवासनम् । ५) देव्याऽपि उ०। Page #23 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं aisa भोः ! ? ( इत्यर्द्धते मूर्च्छति । ) ( सर्वे सपूत्कारं चन्दनाद्यैरा सिञ्चन्ति । ) राजा - ( चेतनामास्थाय सगद्दस्वरम् ) गन्धर्वक ! | गन्धर्वक:- आदिशतु देवः । राजा - ( पुनः सवाप्पम् ) गन्धर्वक ! | गन्धर्वः - एषोऽस्मि । कृत्यमादिशतु देवः । ( राजा गन्धर्वस्य कर्णे एवमेव । ) ( गन्धकः मैन्दमन्दं रुदन् निष्क्रान्तः । ) राजा - (सबाप्पम् ) अमात्य ! ऋते सप्ताम्भोधिप्लवनविधुरं कल्पदनाद्, विना नानाप्रेस्प्रलय पवमानव्यतिकरैः । क्षिपन् वत्सं रामं वनभुवि हतोऽयं दशरथो, रघूणां पन्थानं न चरति न च प्राकृतनृणाम् ॥ १३ ॥ सुबुद्धि: - किमिदमादिश्यते देवेन ? | सत्यव्रताचरणं न किं रघूणां पन्थाः ? | राजा - ( क्षणमधोमुखो भूत्वा ) अमात्य ! स्त्रीवाभिपसार्य राज्यसमयान्निर्दोषमूर्जखलं पुत्रं ज्येष्ठमपास्तवान् दशरथः कान्तारवारांनिधौ । विश्वेषां जगतां स्तुतेः पदमसौ तत्रापि रामो हहा !, केयं शाश्वतिकी प्रशस्तिरयशः प्रारोहभूर्मय्यभूत् ? ॥ १४ ॥ सुबुद्धि: - देव! कोऽयं विचारविपर्यासः ? । ननु सत्यव्रताचरणमनथरी यशःप्रारोहभूमिः प्रशस्तिः । राजा - ( सखेदम् ) सत्यं विचार विपर्यासो मे, कथमपरथा वत्सं रामभद्रं वनाय प्रस्थापयामि ? | ( पुनः सरोषमिव ) अमात्य ! लोक एव मामतः परमुपहसितुं प्रगल्भष्यते, त्वं किमर्थमुपहससि ? । ( सुबुद्धिः सभयमधोमुखो भवति । ) कौशल्या - अय्यउत्त ! पसंसणिजे कम्मणि को एस विसायपिसाओ ? | राजा - (सखेदम् ) देवि ! त्वमपि विप्लावयसि । ( कौशल्या सभयमास्ते । ) १) मन्दं मन्दं उ० । २) भोधेः पुत्र उ० ॥ ३ ) करम् उ० । ४ कर्मणि क एष विषादपिशाचः ? | ) आर्यपुत्र ! प्रशंसनीये Page #24 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् -प्रथमोऽङ्कः । राजा-(सखेदम् ) आः प्राणाः ! पुरतोऽप्यमुं दशरथं यूयं ध्रुवं हास्यथ, व्यातेने भुवनेऽत्र को नु पुरुषो ब्रूत स्थिरायुः स्थितिम् ? । तद् वत्सस्य गुणाम्बुधेर्वनमनु प्रस्थानवाश्रुितेः ___ पूर्व चेद् विजहीथ हन्त ! भवति श्रेयस्तरं *वस्तदा ॥ १५॥ (नेपथ्ये) सत्यं रघूद्वहपतेर्भरतस्य राज्यं, ___ मातुश्च केकयभुवः परमः प्रमोदः । मां काननाय दिशता जगतां हितेन, तातेन कर्म किमु नाद्य कृतं यशस्यम् ? ॥ १६॥ राजा-अमात्य ! कोऽयमस्मानुपहसति ? । सुबुद्धिः - ( स्वरेण प्रत्यभिज्ञाय ) देव! रामभद्रकुमारो राजानमुपस्तौति । राजा-(सखेदमुच्चःस्वरम् ) आः कुलीनावतंस वत्स रामभद्र ! किं मां मर्मणि स्पृशसि ? । (आत्मानं पर्यके पातयति ।) (प्रविश्य ) प्रतीहारः - विहितवनप्रवासनेपथ्यः सीता-लक्ष्मणाभ्यां सह रामभद्रकुमारो देवपादान् द्रष्टुमुत्कण्ठते । ( राजा तूष्णीमास्ते ।) ( नेपथ्ये) श्रियं यः सन्त्यज्य श्रयति वनवासं पितृगिरा, __स रामो वा लोकस्तवनवचसामस्तु विषयः। सुमित्रापुत्रो वा गुरुजननिदेशादपि विना निसर्गप्रीत्यैव व्रजति मुदितो राममनु यः ॥ १७ ॥ सुमित्रा-( कौशल्यां प्रति ) पियसहि ! वत्सलक्खणेण जेट्ठभायरमणुसरंतेण पसंसणीया कदाम्हि लोयाणं । राजा-अमात्य! वैमात्रेयोऽप्यकृत तदयं लक्ष्मणो रामभद्रे, काकुत्स्थानां कुलमपतुलं येन जातं जगत्सु । * वः सदा उ० । १) परमप्रमोदम् उ० । २) जगतीहितेन उ० । ३) प्रियसखि ! वत्सलक्ष्मणेन ज्येष्ठभ्रातरमनुसरता प्रशंसनीया कृताऽस्मि लोकानाम् (लोकन्वित्यर्थः)। Page #25 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं ख्यातस्तातोऽप्यथ दशरथः किञ्चिदेतद् व्यधत्त, व्यक्तं तस्मादजनि महतां सोऽपि पन्थाः कलङ्की ॥ १८ ॥ सुबुद्धि: - देव ! सत्यव्रताचरणपवित्रिते कर्मणि कोऽयं विषाद निषादप्रवेशः १ । राजा - ( साक्षेपम् ) रामभद्रप्रवासनाकालुष्यकश्मले कर्मणि कथमनुचितो विषादप्रवेश: ? । प्रतीहारः - विहितप्रवासनेपथ्यो रामभद्रकुमारो देवपादान् द्रष्टुमभिलपति । सुबुद्धि: - रामभद्र प्रवेशमादिशतु प्रतीहाराय देवः । ( राजा सदुःखमधोमुखं तिष्ठति । ) कौशल्या - अजउत्त ! पविसदु वत्सो । पिच्छदु पिउणो पादे । सुमित्रा - अंज्जउत्त ! अणुजाणेहि वत्सं, जेण पिउणो पाए पिच्छदि । राजा - ( साक्षेपम् ) यत् (यः) पूर्व शतशो ममांहियुगलीमाबाल्यतो दृष्टवान्, भक्त्या तस्य बभूव देवि ! विपिने तावन्निवासः फलम् । तां सम्प्रत्यपि वीक्षितुं गुरुतरोत्कण्ठाव्यथाव्याकुलो वत्सः कां पुनरप्ययं स्पृहयति श्रेयस्तमां सम्पदम् ? ॥ १९ ॥ कौशल्या - अजउत्त ! को एस पुणो पुणो अत्तणो विसायकिलेसो ? | प्रतीहारः - देव ! रामभद्रः कुमारो [.. राजा - ( साक्षेपम् ) " नाsकीर्त्तिर्गणिता, श्रिता न सरणिलेोकस्य वृत्तं सतां न ध्यातं, गुणशालिनो हृदि धृतं पुत्रस्य न प्रेम च । चण्डालाचरणाश्चिते विरचिते कर्मण्यधर्माविले वक्रं दर्शयितुं न मे समुचितं द्रष्टुं न रामस्य च ॥ २० ॥ अलं श्रुत्वा वाचं सपदि मम वत्सेन कलुषा मरण्यानीं व्यालव्यसनशतकीर्णां प्रवसता । न नामादृश्यास्यः परमहमभाष्योऽपि महतां, तदास्तामास्तां मे वदनमपटीच्छादितमपि ॥ २१ ॥ · ]था समनुसर विपिनम् । शिवास्ते पन्थानः । दृष्टा एव शतशो वयम् । कृतमिदानीमस्मदर्शनेन । १ ) आर्यपुत्र ! प्रविशतु वत्सः । पश्यतु पितुः पादौ । २ ) आर्यपुत्र ! अनुजानीहि वत्सम्, येन पितुः पादौ पश्यति । ३) आर्यपुत्र ! क एष पुनः पुनः आत्मनः विषादक्केशः ? | प्रतिसत्के १५-१६ पत्रे त्रुटिते वर्त्तते इति खण्डितांशस्थाने उद्धारगतोंऽशोऽत्रोद्धृतोऽस्ति । ४ ) अत्र तालपत्रीय Page #26 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - प्रथमोऽङ्कः । प्रतीहारः - यदादिशति देवः । ( इत्यभिधाय निष्क्रान्तः । ) ( नेपथ्ये ) रजनीचरेण तमसा तप्तारामस्य देवरिपुजयिनः । हियते विलापतुमुला विधुवदनाऽऽशावधूरधुना ॥ २२ ॥ सूत्रधारः- ( सभयमात्मगतम् ) कथमयं मागधः सन्ध्यावर्णनव्याजेन मच्छितायाः निष्प्रत्याशायाः रामप्रियायाः निशाचरेणापहारं सूचयति ? । भवतु तावत् । (प्रकाशम ) देव ! सन्ध्याविधिसमयो वर्त्तते । राजा-देव्यौ ! प्रतिव्रजत यूयम् । पश्यत पुत्रयोः प्रवसतोर्मुखकमलम् । अमात्य ! भरतराज्यसामग्रीकरणाय व्रज । वयमपि सन्ध्याविधिमाधातुं व्रजामः । ( इति सर्वे निष्क्रान्ताः ।) ॥ प्रथमोऽङ्कः ॥ रपु. ना. २ Page #27 -------------------------------------------------------------------------- ________________ [द्वितीयोऽङ्कः।] ( ततः प्रविशति तापसः । ) तापसः-(सर्वतोऽवलोक्य ) तदिदं शम्बूककण्ठकन्दच्छिदाप्रसूतप्रभूतक्रुधश्चन्द्रणखाया लीलायितम् , यदिदमितस्ततः परिभ्रमद्भिः क्षपाचरैः सर्वतः समाकुलमरण्यम् । अहमपि समिधः समादाय पर्णशालायां त्वरिततरमुपसरामि । प्रत्यर्थिनो हि दरात्मानो दशकन्धरगृह्याः फलमूलकन्दाशिनामपि तपम्बि नाम् । ( पुरोऽवलोक्य सभयम ) कथमिदं निशाचरद्वन्द्वमितः परापतति ? । ( सम्यगवलोक्य सप्रमोदम् ) न हि न हि, निपादद्वन्द्रम् । (ततः प्रविशति वैनतेयः प्रभञ्जनश्च । ) वैनतेयः- ततस्ततः ? । ....... . . . . 'शम्बूकनामा तनयः सूर्यहासाभिधानं देवताधिष्ठितं मण्डलायं वंशजालिकामध्यनिषण्णः प्रतिदिनमाराधयति स्म । परिभ्रमता च सौमित्रिणा सलीलं सूर्यहासमादाय वंशजालिकां छिन्दता शम्बूकस्य शिरः पातितम् । प्रभञ्जन: - तनयगवेषणाय समागतायाश्चन्द्रणखायाः शीलविध्वंसो राघवाभ्यां कृत इति च किंवदन्ती । तापसः -( सरोषम् ) अलीकोऽयं प्रवादः । स्वयं पुनश्चन्द्रगखा वृषस्यन्ती रामलक्ष्मणौ प्रार्थितवती । राम-लक्ष्मणाभ्यामवगणिता च साटोपमाकोशन्ती नभस्तलमुत्पतिता । ( इत्यभिधाय त्वरिततरं निष्क्रान्तः ।) वैनतेयः- ( सखेदम् ) प्रभञ्जन : चन्द्रणखाप्रसूतोऽयं कलिः क्षपाचरकुलं समूलमुन्मूलयिष्यति । (नेपथ्ये) सद्यो रक्षत हस्तशीकरकणान् दानाविलान् दिग्गजाः !, पादान् संहर भास्कराऽऽशु, भवत च्छत्रं घनाः ! सर्वतः। मार्ग त्याजय निर्विलम्बमरुण ! व्याकृष्य वल्गां हयान , देवो देवपतिस्मयव्ययपटुर्नन्वेति लङ्कापतिः ॥ १ ॥ वैनतेयः-(विलोक्य ) कथं प्राप्त एव देवो दशकन्धरः ? । (ततः प्रविशति पुप्पकाधिरूढो रावणः प्रहस्तप्रभृतिकश्च परिवारः ।। रावणः-- कैलासोद्धरणोद्भवस्य बलभिद्दपच्छिदाजन्मन श्चक्राप्तिप्रतिबोधितस्य च परानन्दामृतस्यन्दिनः। १) अत्रान्तरे तालपत्रीयप्रतिसत्कं १९ तम पत्रं नष्टं वर्तते । Page #28 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् -द्वितीयोऽङ्कः। अन्यस्यापि महोत्सवस्य तममुं चूडामणिं मन्यते, पौलस्त्यो भविता क्षणे जनकजा यत्रास्पदं चक्षुषाम् ॥२॥ ( प्रहस्तं प्रति ) कं प्रदेशमलङ्करोति पुष्पकम् ? । प्रहस्त:- देव! प्राप्ता एव दण्डकाम् । रावणः- ( सहर्षम् ) व्योमन्यत्र निषीद वाहनमहाराज ! प्रसीद क्षणं, कल्पोत्ताल ! समीर ! वीरजयिनी जकालतां संवृणु । प्राप्नोत्वेष चिरादशेषकरणग्रामश्रमच्छेदिनं, सीतावक्रसरोजदर्शनसुधापानोत्सवं रावणः ॥ ३ ॥ ( विलोक्य ) कथं निरुद्धवेग एव विमानराजः ?। यदि वा जानकीदर्शनोत्कलिकाशङ्खलाभिः सकर्णः को नाम न निरुध्यते ? । (उभौ उपसृत्य प्रणमतः ।) रावणः-अये प्रभञ्जन ! कियति दूरे खर दूषण-त्रिशिरसः ? । प्रभञ्जन:- नेदीयांस एवैते दण्डकायाः । रावणः-(वैनतेयं प्रति ) व तौ ? । वैनतेयः - देव ! एतौ लतागृहे । रावणः- (सामिलापम् ) तदपि विष्टपदृष्टिचकोरीचन्द्रिका स्त्रीरत्नमत्रैव ? । वैनतेयः- अत्रैव । रावणः- अनुभवामस्तर्हि नेत्रनिर्माणस्य फलम् । वैनतेयः - इत इतो देवः । ( सर्व परिकामन्ति ।) वैनतेयः- देव ! ताविमौ, तदिदं स्त्रीरत्नम् । (ततः प्रविशतो राम-लक्ष्मणौ सीता च ।) रामःअभूमिर्भातीनां भुजविजितसीमान्तनृपतिः, प्रियेऽसौ सौमित्रिः कुवलयदलश्यामलतनुः । स्फुलिङ्गोग्रच्छायाच्छुरितमसियष्टिं प्रतिवहं स्तडित्तेजोभाजः कलयति समृद्धिं जलमुचः ॥ ४ ॥ सीता-(सभयम् ) अजउत्त! तुवं पि एदिणा खग्गलाहेण हरिसमुन्वहसि । अहं उण दुट्ठरक्खसीचरिदं निरूविय कंपंती चिट्ठामि । १) आर्यपुत्र ! त्वमपि एतेन खड्गलाभेन हर्षमुद्वहसे । अहं पुनः दुष्ट राक्षसी चरितं निरूप्य कम्पमाना विटामि। Page #29 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचित लक्ष्मणः-( साहकारम् ) आर्ये ! मा भैषीः । आर्ये ! करकलितधन्वनि को नाम साध्वसानामवसरः । रावणः-( सप्रमोदं प्रहस्तं प्रति) यस्याः पाणिमवाप्य काननचरः सोऽयं स्पृहायाः पदं, द्यावा-क्ष्माविजयोन्मदिष्णुमनसो लक्केश्वरस्याप्यभूत् । धातुः शिल्पकलाकलापनिकषः स्वर्भूर्भुवश्चक्षुषां, निर्माणस्य फलं स्मरास्त्रमसमं सेयं विदेहात्मजा ॥५॥ ( पुनः सहर्षम् ) प्रहस्त! पश्य पश्य, बाह्यनेपथ्यैरकदर्थितो विदेहराजदुहितुरङ्गसन्निवेशः । यतः वक्रं चन्द्रविलासि, पङ्कजपरीहासक्षमे लोचने, __ वर्णः वर्णमपाकरिष्णुरलिनी जिष्णुः कचानां चयः। वक्षोजाविभकुम्भविभ्रमकरौ, गुर्वी नितम्बस्थली, वाचां मार्दवमुज्वलं युवतिषु स्वाभाविकं मण्डनम् ॥ ६ ॥ ( पुनः साभिलाषम् ) विफल एव ममावतारो जगति यदि विदेहजां विमानराजमारोप्य सलीलं नभसि न क्रीडामि । भवतु ! वेषान्तरेण सनिधाय निपुणमालोकयामि । ( पुनः प्रहस्तं प्रति ) वनितावेषो भव । ( पुनः प्रभञ्जनस्य कर्णे एवमेव । ) (प्रभञ्जनो निष्क्रान्तः ।) ( सर्वे भूम्यवतरणं नाटयन्ति ।) रामः- ( विलोक्य सविस्मयम् ) कथमयं निर्मानुषप्रचारायां दण्डकायां नागरिकः ? । तत्रापि क्षत्रियकुमार इव । स्वागतं महापुरुषाय । ( रावणः सर्वेषां प्रणम्य सविनयमुपविशति ।) ( प्रहस्तः सीतायाः पादौ संस्पृश्य सलज्जमुपविशति । ) रामः- महाभाग ! को भवान् ? कथं वाऽस्यां निर्मानुषप्रचारायां दण्डकायाम् ? किमर्थं चास्मान् पवित्रितवानसि ? । रावणः - पाताललङ्कापतेश्चन्द्रोदरस्य विराधनामा सूनुरहम् । चन्द्रोदरं च व्यापाद्य दशकन्धरो भगिनीपतये खराय पाताललङ्कां दत्तवान् । अहं च ततः प्रभृति भ्रष्टराज्यो रावणप्रतिभयेन अत्रत्यतापसपर्णशालामु निलीनस्तिष्ठामि । इयं च मे सधर्मचारिणी। शम्बूकवधप्रभवं च राक्षसोपप्लवं विज्ञाय युष्माकं समयोचितं साहाय्यमाधातुमुपागतोऽस्मि । १) शल्याला उ ठाया ! Page #30 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - द्वितीयोऽङ्कः । १३ लक्ष्मणः - ( सरोषम् ) रघवः परेभ्यः साहायकमपेक्षन्त इति कोऽयं वचो - व्यामोहः ? | रावणः - यदा न साहायकं तदा समयोचितं किमपि विज्ञपयितुमागतोऽस्मि । लक्ष्मणः - विज्ञपितेनाप्यलम् । प्रथय तावद् रावणस्य पराक्रमकथाकन्थाम् । रावण: - ( विहस्य ) उदीचीं रुन्धाने कलशभुवि विन्ध्यः पुनरपि, प्रवर्द्धताद्रीणामथ च न निषेद्धा तदपरः । तदेवं देवानां भयमभवदष्टापदगिरौ, यदुत्क्षिप्ते लङ्कापतिरयमपन्थाः स्तुतिगिराम् ॥ ७ ॥ लक्ष्मणः - ( सावज्ञम् ) कैलाशं स किल क्षपाचरपतिर्मूर्ध्ना समुत्क्षिप्तवान्, एतेनोर्जितमार्जिता किमधुना वाहीकवृत्तेन नः ? | काञ्चित् खड्गकषोपलोपलिखितां तां ब्रूहि चर्या यया, प्रत्यासीदति दुर्विदग्धमनसां चित्तं रघूणामपि ॥ ८ ॥ रावणः - ( सरोषमात्मगतम् ) अहह ! पराक्रमसर्वस्वलुण्टाको दुरात्मा काननचरः । तत् किमेतस्यामुना चन्द्रहासेन शिरः पातयामि ? | ( चन्द्रहासं परामृशति । पुनः सविमर्शम् ) कोऽयं प्रस्तुतप्रत्यूहकारी रोषविप्रुषां परामर्श: ? । भवतु । ( प्रकाशं कृतकं विहस्य) कुमार ! कतिशस्तुभ्यमभ्यर्णजनमनः प्रमोदिनीः पुलस्त्यनन्दनस्य चर्याः सङ्कीर्त्तयामि ? | तथा हि मुखानि दश, हैया-मरपती च गुप्तिस्थितौ, पदं जलधिमूर्द्धनि, स्फटिकपर्वतः कन्दुकः । अवाङ्मनसगोचरं चिरमुपादधद्विस्मयं, स्मयग्रहिलदोस्ततेर्जयति जन्म लङ्कापतेः ॥९॥ सीता - 'हीमाणहे ! दहमुह त्ति सुणिय वेवदि ने हिययं । रावणः- (साश्चर्यमात्मगतम्) अहो ! विदेहराजदुहितुर्वैदग्धी । यदियमस्मच्चरित चमत्काररोमाञ्चितहृदयाऽपि दयितस्यातिसन्धानाय विरसमाभाषते । भवतु । ( प्रकाशम् ) समजनि रणरङ्गे यस्य वक्षोऽभिघातैः, दलितरदनदण्डः खः करेणुः करेणुः । १ ) एतेनार्जित माजिना किमधुना वा हीनसेन । २) आश्चर्यम्, दशमुख इति श्रुत्वा वेपति अस्माकं हृदयम् । Page #31 -------------------------------------------------------------------------- ________________ ક रजनिचरचमूनामीश्वरः श्रूयमाणः, स भवति न भयाय ब्रूहि केषां मृगाक्षि ! १ ॥ १० ॥ ( पुनः सभयमात्मगतम्) 'मृगाक्षि " इति पदमनयोः काननचरयोरभिलाषशङ्कामुत्पादयेत् । भवतु | ( प्रकाशम्) अपि च आर्ये !, द्विपञ्चैस्तस्याऽऽस्यैर्द्विगुणदशभिर्लोचन भुजै पुर्वैरूप्यं तत् किमपि वहते राक्षसपतेः । यदालोक्य स्मेरस्मरपरवशा सा हृदि शची, दिवो भर्तुर्भुना परिभवभरं श्लाघितवती ॥ ११ ॥ सीता - अंज्ज विराह ! अलाहि असदीण नामग्गहणेण । महाकविश्रीरामचन्द्रसूरिरचितं - रावणः ( सप्रमोद पवार्य) ग्रहस्त ! पश्यन्नसि पतिवञ्चनाचातुरीं विदेहराजदुहितुः ! | रामः - शक्रेभद्विजदण्डखण्डनकरं वक्षस्थलस्य स्फुर कार्कश्यं न खलु प्रपञ्चयति नः पौलस्त्यशौर्यश्रियम् । अन्यः कोऽपि स वीरकुञ्जरमनःप्रत्यक्षरूपो न यः, शोडीर्यस्य न नाम शृरतुलनामर्हन्ति गण्डोपलाः ॥ १२ ॥ तदलमनया निशाचरसङ्कथया । कथय तावत् किं समयोचितं विज्ञपयितुमागतोऽसि ? | 1 रावणः - आगन्तवो यूयम्, अहं पुनराकलितविपिनकुहरो वनेचरदेशीयः । प्रभूतान्तरायं सम्परायं च रावणप्रमुखेभ्यो रक्षोभ्यः सम्भावयामि भवताम् । वधूवागुरानियत्रितमनसश्च कुत एव येोडुमैलम्भूष्णवः ? । तदियमार्या वैदेही किमपि गहनं वनकुहरमलङ्कुरुताम् । इयं च मे सधर्मचारिणी देव्याः सविधमधितिष्ठतु । राम: - ( साक्षेपम् ) युद्धश्राद्धभटांस कुट्टिमतटी शाणा निशाताश्रयो, देवीमप्यनलम्भविष्णव इमे त्रातुं पृषत्का यदि । मनन्तः पृथुपुङ्खपत्र पवनैर्धम्मिल्लमाल्यश्रियं, युः कथमिद्धकीकशघनां पौलस्त्यकण्ठाटवीम् ? ॥ १३ ॥ रावणः - ( सभयमपवार्य वैनतेयं प्रति ) १) भवपुरं उ० । ४ ) मलम्भविष्णवः नाद० । २) आर्य विराध ! अलं असतीनां नामग्रहणेन । ५ ) पुङ्खपातपबनै उ० । ६) निर्भिद्युः कथं नाद० । ३) निवेदयितु ४० Page #32 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् -द्वितीयोऽङ्कः । सीतास्वयङ्ग्रहमहैः सुभगम्भविष्णु जिष्णुर्जगत्रयममुष्य वनेचरस्य । प्रत्यर्थिपार्थिवयशःशशलक्ष्मराहु र्बाहुर्धनुर्ननु वहन् किमु नाऽऽदधीत ? ॥ १४ ॥ ___ वैनतेयः- (रामं प्रति) अजितेन्द्रियः खलु दुरात्मा रावणः । न क्षाम्यति कलितसौभाग्यसाराणां परदाराणाम् । तदियमार्या वैदेही क्वचिदपि गोपयितुमुचिता । लक्ष्मणः - अजितेन्द्रियः खलु दुरात्मा सूर्यहासः । न क्षाम्यति पापीयतां पुंसाम् । तदियमार्या वैदेही कचिदपि न गोपयितुमुचिता । वैनतेयःयस्मात् त्रस्तुर्दिवमभिपतन् गोत्रहा नेत्रवल्ली, ग्रीवाभङ्गव्यसनविगमात तुष्टुवे पृष्ठभाजः । बिभ्राणस्य त्रिजगदति भीमभ्यमित्रीणदीक्षा, रक्षोभतुर्विमृश समरे तस्य का सांयुगीनः ? ॥ १५ ॥ रावणःविघटितहरिदाम्भोधितीरः स वीरः, क्षणमपि हृदि कर्तुं साम्प्रतं साम्प्रतं वः। दशमुख इति चित्रं भर्तृवैरीति रोषं, स्मरवपुरिति कामं यः सुरीणां चकार ॥ १६ ॥ किमपरमुच्यते ? - पविकिणगणदृप्यद्वक्षसो रक्षसो वः, प्रतिभयमभयानामप्यहं तर्कयामि । जानेरजनिविजिष्णो रोदसी यस्य साई, हरियहरिणाक्षीपत्रवल्लीव्ययेन ॥ १७ ॥ रामः- ( वैनतेयं प्रति ) जम्भारिं दशकन्धरो दशमुखीवरूप्यवीक्षागल दम्भोलिस्मरणं रणे यदजयत् किं नाम तत् कौतुकम् ? । आश्चर्यानपहार्यधैर्यमनसः सङ्ग्रामशिक्षाचण स्थामानः पुनरुन्मदिष्णुहृदयैरिक्ष्वाको दुर्जयाः ॥ १८ ॥ रावणः- ( सरोषमात्मगतम् ) अहह ! दुरात्मा शम्बरशिशुः पराक्रमसर्वस्वमन्यथा करोति । १) °वल्लीप्रीवा' उ०। Page #33 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं ( प्रविश्य सम्भ्रान्तः ) तापसः - विराध ! त्वां कुलपतिरादिशति । रावणः - (स्वगतम् ) साधु रे समयज्ञ प्रभञ्जन | साधु । (प्रकाशम ) बलीमुख ! किमादिशति कुलपतिः ? | ( तपसो रावणस्य कर्णे एवमेव । ) १६ रावणः-( ससम्भ्रमम् ) एप समागत एवाहमिति निवेदय कुलपतिपादेभ्यः । ( तापसो निष्क्रान्तः । ) रामः - किमाह कुलपतिः ? | रावणः - न किञ्चित् । लक्ष्मणः - तथापि किम् ? | -- - रावणः - प्राप्ता रावण - खर दूषण - त्रिशिरसो दण्डकाम् ततस्त्वं पर्णशालासु त्वरितमागत्य निलीयस्वेत्यादिशति कुलपतिः । ( नेपथ्ये ) नीरन्धं परितश्चमूकर टिभिस्त्रिर्वेष्ट्यतां दण्डका, शम्बुप्राणहरस्तरुं तरुमभि म्लेच्छः समालोक्यताम् । जीवग्राहमरे ! वनेचरपशुग्रयो भवद्भिः स्वयं, सेनान्यस्तदिदं समादिशति वः पाताललङ्कापतिः ॥ १९ ॥ रावणः - ( समयं दिशोऽवलोक्य रामं प्रति ) आर्य ! यदेव चिन्त्यमानमस्ति तदेवाऽऽपतितम् । प्रहस्तः - ( रावणं प्रति ) अजउत्त ! उत्थेहि । आसमपयं गच्छम्ह । सीता - अजउत्त ! परित्तायहि लक्खणं कुमारं । लक्ष्मणः – ( साहङ्कारम् ) आर्ये ! कोऽयं रघुवधूनामनुचितः प्रतिभयाडम्बरः ? । रामः - ( सावहेलम् ) वत्स ! त्वमत्रैव देव्याः सविधमाराधय । अहं पुनरेतं निशाचरकोलाहलं गत्वा निवारयामि । लक्ष्मणः - आर्य ! मत्कृतोऽयं निशाचर पशूनामुपप्लवः, तदयं मयैव निवारणीयः । सीता - ( सकम्पम् ) अज्जउत्त ! मायाविणो रक्खसा, बालो य एस लक्खणणे, ता तुमं स्येव गच्छ । लक्ष्मणः - ( सरोपम ) आर्ये ! किमिदमरघुकुलोचितं पुनः पुनरभिधीयते ? | * उ० । २ ) आर्यपुत्र ! उत्तिष्ट, आश्रमपदं गच्छामः । ३ आर्यपुत्र ! परित्रायस्व लक्ष्मणं कुमारम् । * ) आर्यपुत्र ! मायाविनो राक्षसा: बालश्च एष लक्ष्मणः, तत् त्वमेव गच्छ । १) मयं बने Page #34 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - द्वितीयोऽङ्कः । रामः- वत्स ! त्वमेव विजयस्त्र, किन्तु यदि ते पराभवः कोऽपि भवति तदा सिंहनादेन मां ज्ञापयेथाः। लक्ष्मणः- यदादिशत्यार्यः । ( इत्यभिधाय निष्क्रान्तः ।) रावणः - इयं मे सधर्मचारिणी पत्रलेखा जानकीसविधमाराधयतु । रक्षःप्रतिभये चाऽस्याः कुमारः शरणम् । अहं पुनः कुमारलक्ष्मणसम्परायमालोकयितुं यास्यामि । (इत्यभिधाय प्रहस्तस्य कर्णे किमपि कथयन् पुष्पकमधिरुह्य च वैनतेयं प्रति) आकर्षन्ती वचनरचनावागुराभिः प्रसह्य, प्राणान् धैर्य भुजवन(? बल)मदं स्थाम सत्त्वं श्रियं च । हरभ्यां शल्यं हृदि निदधती पाटलापाटलाभ्यां, वैदेही नः कथय किमियं कालरात्रिः ? प्रिया वा ? ॥ २० ॥ वैनतेयः- (स्वगतम् ) किमिदममङ्गलाभिधानम् ? । (प्रकाशम् ) वनेचरस्य वैदेही प्रिया, देवस्य पुनः कालरात्रिः । ( पुनः सकम्पम् ) वनेचरस्य वैदेही कालरात्रिः, देवस्य पुनः प्रिया । रावणः-(अनाकर्णितकेन) कथमयं दुरात्मा वनेचरः स्थानादस्मादपगच्छेत् ? । भवतु तावत् । अवलोकिनी विद्यां स्मरामि । (ध्यानं नाटयति ।) प्रहस्तः-अज्जे ! वेवदि मे हिढयं, जइ कहं पि मे अजउत्तो रावणदिट्टिगोयरं गच्छेजा विरूपं भवे । सीता-वत्से! मा भायहि, वणदेवयाओ दे भत्तारं रक्खिस्संति । रामः- वत्से ! कोऽयमनिष्टवितर्कः ? । उत्पातपावकतरङ्गपिशङ्गधारा निर्दग्धदुर्द्धरविरोधिशिरोधिवन्धः। हासं दधद् दिविषदां दशकन्धरस्य, कण्ठाटवीं खलु लविष्यति सूर्यहासः ॥ २१ ॥ रावणः - (समाकर्ण्य सरोपोपशमम्) दोर्विक्रमेण दशकन्धरमाक्षिपन्तं, रे रे भुजः ! सहत किं नरकीटमेनम् ? । ज्ञातं विदेहतनयापरिरम्भकेलि प्रत्याशया किमपि साम्प्रतमाकुलाः स्थः ॥ २२ ॥ १) भार्ये ! वेपति मे हृदयम् , यदि कथमपि मम आर्यपुत्रः रावणदृष्टिगोचरं गच्छेद् विरूपं भवेत् । २) चस्से ! मा भाहि, वनदेवताः ते भारं रक्षिष्यन्ति । रघु० ना. ३ Page #35 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं (विमृश्य वैनतेयस्य कर्णे एवमेव । ) (वैनतेयो निष्क्रान्तः । ) । प्रविध्य) अवलोकनी-(सविनयम्) सूर्या-चन्द्रमसौ ग्रसे, विघटये रात्रिन्दिवस्यावधि, __ पत्युभोंगभृतां हरे फणमणीन् , द्यावा-भुवौ मीलये। मान-स्थानविपर्ययेण विदधे स्त्री-पुंसयोर्लक्ष्मणी, रक्षोराज ! नियोजय कचिदिमां कृत्ये निजां किङ्करीम् ॥२३॥ रावणः- अवलोकिनि! किमश्रद्धेयं भवत्याम् ? । किन्तु साम्प्रतं दवीयांसं देशमधिगम्य सिंहनादं कुरु ।। (अवलोकिनी निष्क्रान्ता ।) सीता-(सभयम् ) अजउत्त! खर - रावणसंकुलम्मि समरम्मि लक्खणस्स किं पि भविस्सदि ? त्ति न जाणीयदि । रामः-देवि! मा भैषीः । रणरसिकभुजेभ्यो विक्रमोत्ताननेत्राः, ___ कति कति न रघुभ्यस्त्रासमासादयन्ति ? । यदि युधमधिजग्मुस्ते खराद्यास्ततः किं ?, स्वयमथ स दशास्यः प्राप कोपात् ततः किम् ? ॥ २४ ॥ रावणः - ( सखेदम् ) किं पुनश्विरयत्यवलोकिनी ?। (नेपथ्ये महान् सिंह वनिः ।) सीता--( सभयम् ) अजउत्त ! किं नेदं ? । वणदेवयाओ! अंबाओ! लक्खणस्स रक्खं करेह । एसो खु अट्ठमो अद्धचकवट्टी पिउणा अणाइट्ठो वि जिट्टबंधवनेहेण तुम्हाणं वणे समागदो। रामः- (स्वगतम् ) किमिदमश्रद्धेयमाकर्ण्यते ? । सीता- अजउत्त ! गडुय परित्तायहि वत्सं । रामः- (विमृश्य सावष्टम्भम् ) देवि! मा भैपीः । प्रमोदजन्माऽयं सिंहध्वनिः, न पुनर्वीरप्रकाण्डं सौमित्रिर्निशाचरैः पराभूयते । १) आर्यपुत्र ! खर-रावणसङ्घले समरे लक्ष्मणस्य किमपि भविष्यति ? इति न ज्ञायते । २) आर्यपुत्र ! किमिदम् ? । वनदेवताः ! अम्बाः ! लक्ष्मणस्य रक्षां कुरुत । एष खलु अष्टमः अर्धचक्रवर्ती पित्रा अनादिष्टोऽपि ज्येष्ठबान्धवस्नेहेन युप्माकं वने समागतः। ३) आर्यपुत्र ! गत्वा परित्रायस्व वत्सम् । Page #36 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम्-द्वितीयोऽङ्कः । रावणः- (सखेदम् ) कथमवलोकनीप्रयासोऽपि निर्भाग्यशेखरस्य दशकन्धरस्य वैफल्यमगात् ?। (प्रविश्य सम्भ्रान्तः) शबरः-अच्चाहिदं अचाहिदं । रावणः-साधु समयज्ञ वैनतेय ! साधु । प्रहस्त:-( ससम्भ्रममिव ) कुटिलया ! कस्स अचाहिदं ? । शबरः-विलाहे लावणेण मालिदे । प्रहस्तः - ही अजउत्त कहिं गदो सि ? । देहि मे पडिवयणं । (इति मूर्च्छति ।) सीता-वत्से ! समस्सस समस्सस । रामः- वत्से ! समाश्वसिहि समाश्वसिहि । प्रहस्तः-(चेतनामिव प्रपद्य ) अज! अहं हुयासणे पविसिय अजउत्तस्स मग्गमणुसरिस्सं, किंतु एगम्मि वणुदेसे कणगाहरणाई मए निहित्ताणि चिट्ठति । तओ ताणि आगच्छिअ गिण्ह । पच्छा पत्तविसेसे मह पुण्णनिमित्तं दिजासु । रामः-न वयमेकाकिनः परस्त्रीभिः सह सञ्चरामहे । प्रहस्तः - अँइ एवं ता अजा सीदा आगच्छदु । सीता-अहं पि अजउत्तं विणा न गच्छामि । प्रहस्तः- भोदु । सयं जेब मुणिय समप्पेमि । कुटिलया! दंसेहि मग्गं । (उभी अदृश्यीभूय रावणान्तिकमुपसर्पतः ।) रावणः-( सखेदम् ) प्रहस्त ! वैदेही प्रति निष्प्रत्याशीभूताः स्मः । प्रहस्तः- देव ! उपायान्तरमाधास्यामि । ( इत्यभिधाय निष्क्रान्तः ।) सीता-अजउत्त! सिंहनायं सुणिय वेवदि मे हिदयं । रामः-देवि! मा स्म विपीदः । प्रमोदजन्माऽयं निनादः । (नेपथ्ये) हहो! शम्बूककण्ठव्ययचतुरकरं ऋरमेनं मनुष्यं, गृहीत च्छिन्त भिन्त क्षणुत दलयत स्वैरमहाय सैन्याः!। १) अत्याहितम् अत्याहितम् । २) कुटिलक ! कस्य अत्याहितम् ।। ३) विराधः रावणेन मारितः। ४) हा आर्य पुत्र ! कुत्र गतोऽसि ? । देहि मे प्रतिवचनम् । ५) वत्से ! समाश्वसिहि समाश्वलिहि। ६) आर्य ! अहं हुताशने प्रविश्य आर्य पुत्रस्य मार्गमनुसरिप्यामि, किन्तु एकस्मिन् वनोद्देशे समकाभरणानि मया निहितानि तिष्ठन्ति । ततः तानि आगत्य गृहाण । पश्चात् पात्रविशेषे मम पुण्यनिमित्तं प:-दास्यसि । ७) यदि एवं तद् भार्या सीता आगच्छतु। ८) अहमपि आर्य पुत्रं दिना न गच्छामि । 1) भवतु । स्वयमेव ज्ञात्वा समर्पयामि । कुटिलक ! दर्शय मार्गम् । १०) आर्यपुत्र ! सिंहनादं श्रुत्वा वेपति दयम् । Page #37 -------------------------------------------------------------------------- ________________ २० महाकविश्रीरामचन्द्रसूरिरचितं भग्ने कोदण्डदण्डे शरधिशरभरे वह्निबाणेन दग्धे, रे रे दास! क यासि ? स्मर किमपि खरः सोऽहमग्रे कृतान्तः ॥ २५ ॥ रावणः - ( सप्रमोदम् ) साधु प्रहस्त | साधु | सीता - ( सरोषम् ) अंज्जउत्त ! एसो वि हरिसजम्मा सीहणाओ ? । रामः - ( सखेदम् ) व्यक्तं पराभूतो वत्सः । देवि ! पुनर्वत्सं सम्भावयामि । ( चापमादाय त्वरिततरं निष्क्रान्तः । ) रावणः - सम्प्रति रावणस्यावसरः । ( विमृश्य ) सती खल्वियम्, न शक्यते सावधानाsपहर्तुम् । भवतु | ( उच्चैःस्वरम् ) आः क्षुद्रे म्लेच्छपत्नि ! स्मर गुरुविधुरा दैवतं किञ्चिदिष्टं, लोलद्दम्भोलिकेलिव्रणितकर तल स्त्रातुमिन्द्रोऽपि नालम् । शम्बुप्राणप्रयाणभ्रकुटिव हलितक्रोधमैत्रीकरालः, वनदेवतास्ते शरणम् । अहं कालः कालुष्यभाजां हरति खलु खरस्तुलहारं शिरस्ते ॥ २६॥ ( सीता सभयमाकर्ण्य मूर्च्छति । ) ( रावणस्तामादाय पुष्पकमधिरोहयति । ) सीता - ( चेतनामास्थाय साक्रन्दमुच्चैः स्वरम् ) हो अञ्जउत्त ! हा वच्छ लक्खण ! हा ताय जणय हा भाय भामण्डल ! हा वणदेवयाओ अंबाओ ! रक्खेह मं असरणं रक्खसे निजंती | रावणः -- आनन्दामृतसारणि । त्रिभुवनप्रह्लादनाचन्द्रिके !, कोऽयं देवि ! विमर्शवन्ध्यमहिमा वाग्विषां विक्रमः ? | रक्षोमात्रमवेत्य मां किमु मुधाssऋन्दाकुला खिद्यसे ?, दासस्ते ननु वीरकुञ्जरभुजः सोऽहं पुरो रावणः ॥ २७ ॥ सीता - ( सरोषम् ) अरे रतिंचर! पारदारिय ! मुञ्च मं । अन्नहा सरद्वं ससंताणं निविस्सदि तुमं वच्छो मे लक्खणो । रावणः - अहह ! कर्कशभाषिणी मानुषी, तत् किमेतां चन्द्रहासेन व्यापाथ क्षिपामि वारांनिधौ ? | ( पुनः सखेदम् ) किमिदमजाकृपाणीयं कर्म ? । ननु एतया १ ) आर्यपुत्र ! एषोऽपि हर्षजन्मा सिंहनादः ? । २) हा आर्यपुत्र ! हा वत्स लक्ष्मण ! हा तात जनक ! हा भ्रातः भामण्डल ! हा वनदेवताः अम्बाः ! रक्षत मां अशरणां राक्षसेन नीयमानाम् । ३) न्दाश्रुसुसारणि ! उ० । ४ ) अरे रात्रिञ्चर! पारदारिक! मुञ्च माम् । अन्यथा सराष्ट्रं ससन्तान निष्ठापयिष्यति त्वां वत्सो मे लक्ष्मणः । Page #38 -------------------------------------------------------------------------- ________________ | रघुविलासनाटकम् - द्वितीयोऽङ्कः । २१ विनाऽहमपि विपद्ये । भवतु । यावत् कोऽपि समागच्छति तावद् व्रजामि लङ्काम् । ( इति परिक्रामति । ) ( नेपथ्ये ) रे रे रात्रिश्वर ! घर मनाक् पुष्पकं, कं शरण्यं हृत्वा सीतां रचयसि ? पुरो नन्वयं ते जटायुः । शातप्रान्तैः खरकररुहैर्वज्रदण्डव्रणाद्री, गुच्छच्छेदं तव दशमुखीमेष सद्यश्छिनद्मि ॥ २८ ॥ रावणः - कथमयं जटायुर्मामा क्षिपति ? | ( पुनः सरोषम् ) कष्टम्, सत्यमेव चचुनख- पक्षप्रहारैरभिहन्ति । भवतु | चन्द्रहासेन व्यापाद्य गच्छामि । ( इति निष्क्रान्तः । ) ॥ द्वितीयोऽङ्कः ॥ Page #39 -------------------------------------------------------------------------- ________________ [तृतीयोऽङ्कः] (ततः प्रविशति वैनतेयः ।) वैनतेयः - समादिष्टोऽस्मि दशग्रीवेण, यथा-तत् किमपि कैतवं प्रयोजय, येनास्मदपहतां जानकी रामहतको नावधारयति । ( विलोक्य ससम्भ्रमम् ) किं पुनरयं खरानुचरस्तालजङ्घः पलायमानोऽभ्युपैति ? । (ततः प्रविशति तालजङ्घः ।) वैनतेयः - अये तालजङ्घ ! कथं कान्दिशीको लक्ष्यसे ? । तालजङ्घः- (सोरस्ताङम् ) किमावेदयामि मन्दभाग्यः ? चतुर्दशभिर्विद्याधरसहस्रैः सममेकाकिना लक्ष्मणेन दुरात्मना कृतान्तातिथयः कृताः खर-दपण-त्रिशिरसः। वैनतेयः- अहह ! रक्षोराजस्य प्रतापक्षयः । तालजङ्घः- पाताललङ्का च तत्कालोपस्थितस्य विराधस्य लक्ष्मणेन प्रसादीकृता । वैनतेयः- व्यक्तमियं चन्द्रणखा पितृ-श्वशुरकुलस्य धूमकेतुरुदगात् । ( पुनः कर्णे किमपि कथयित्वा) व पुनस्तौ राघवौ सम्प्रति ? । तालजङ्घः-एतावनुपदमुपसर्पतः । वैनतेयः-(सभयम् ) अहमपि तर्हि तिरोदधामीति । (उभौ निष्क्रान्तौ ।) । ( ततः प्रविशति रामो लक्ष्मणश्च । ) लक्ष्मणः-(साशङ्कम् ) कथमार्यः समारोपितचापः सम्भ्रान्तः समायातवान् । रामः-भवतः सिंहनादेन परपराभवं सम्भाव्य समायातोऽस्मि । लक्ष्मणः -क्क मे परपराभवः ? कीदृशश्च सिंहध्वनिः ? । नियतं वञ्चितः केनाप्यायः । तत् कथय तावदार्या कथं वर्तते ? । रामः- इदानीमेव लतागृहे वनदेवताशरणं कृत्वा समायातोऽस्मि । लक्ष्मणः-(साक्षेपम्) आर्य ! सरलोऽसि, यदि वनदेवताः क्वापि भवन्ति तदा सिंहनादमप्यलीकं निवारयन्ति । तदेहि तावदायाँ लतागृहे निरूपयामः । ( ससम्भ्रममुपसर्पतः ।) रामः-(वामाक्षिस्फुरणमभिनीय सावष्टम्भम् ) त्यक्तास्ताः कुलभूमयः, परिहृताः शोकाकुला ज्ञातयः, प्रारब्धा वनचारिणां समुचिता वृत्तिस्त्रपाकारिणी । एतस्मिन् विहितेऽपि दुष्करविधौ वेधा विधास्यत्ययं, यत् किञ्चित् पुरतः प्रपत्तुमखिलं रामस्तदप्युत्सुकः ॥१॥ Page #40 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - तृतीयोऽङ्कः । ( पुनरवलोक्य साशङ्कम् ) वृक्षे वृक्षे करटपटलान्युच्चकैर्व्याहरन्ते, धावन्त्येते ककुभि ककुभि क्षुत्करालाः शृगालाः । भूयो भूयः क्लमयतितमामस्रमिस्रः समीर:, स्तं स्तं विपिनमधुना वत्स ! कस्मादकस्मात् ? ॥ २ ॥ लक्ष्मणः - (साम्रम् ) आर्य ! यथा त्रस्तः क्रीडामृगशिशुरयं धावति जवाद्, यथा लीलाबह वियदभिमुखं रौति चकितः । यथा तृष्णीमास्ते तरलनयनः पञ्जरशुकः, तथा जाने सीताविरहितमिदं काननपदम् ॥ ३ ॥ राम: - ( सास्रम् ) हा प्रिये वैदेहि ! व मामेकाकिनं गहने वने सन्त्यज्य प्रयाताऽसि ? | ( क्षणं मूच्छीमभिनीय कृतकधैर्यम् ) वत्स ! लतागृहाभ्यन्तरमवलोकय । क्रव्यादप्रतिभयेन तिरोहिताऽस्ति देवी ? | लक्ष्मणः – ( मध्यमवलोक्य सवाप्पम् ) आर्य ! मध्येsपि नास्ति । ( रामः सहसा मूर्च्छति । ) लक्ष्मणः - (सबाप्पम् ) प्रवासितस्य पुत्रस्य शोकशङ्कवशां दशाम् । पश्य पश्याम्य कैकेयि ! मोदते येन ते मनः ॥ ४ ॥ राम: - ( चेतनामास्थाय ) त्वमेव पत्तिर्मित्रं वा मन्त्री वा बान्धवोऽथवा । तदेहि देहि वैदेहि ! मह्यं दुस्थाय दर्शनम् ॥ ५ ॥ ( पुनः संवैकल्यम् ) अरण्ये मां त्यक्त्वा हरिण ! हरिणाक्षी क नु गता ?, पराभूतो दृष्ट्या कथयसि न चेन्मास्म कथय । अरे क्रीडाकीर ! त्वमपि वहसे कामपि रुषं, यदेवं तृष्णीका मनुसरसि वाचंयम इव ॥ ६ ॥ लक्ष्मणः- (सास्रम् ) आर्य ! किमेतौ तपखिनौ जानीतः ? । तत् कोऽयं व्यामोह : ? । रामः - (समन्ततोऽवलोक्य ) २३ Page #41 -------------------------------------------------------------------------- ________________ ३४ महाकविश्रीरामचन्द्रसूरिरचित कुरुबक! कुतस्ताहग भूयस्तव स्तनताडनं ?, __कथयसि कथां कस्य प्रेम्णा पुरः सखि सारिके !। बकुल ! मुकुलापीडं कस्ते करिष्यति सम्प्रति ?, स्थितमिव तव क्रीडाबर्हिन् ! शिखण्ड विमार्जनम् ॥ ७॥ लक्ष्मणः- ( सबाप्पं आत्मगतम् ) कथमार्यश्चेतनादुस्थामवस्थामुद्वहति ? । (प्रकाशम् ) आर्य! स्थानान्तरे क्वचिदार्यां विलोकयामः । रामः- ( लक्ष्मणेन दत्तहस्तावलम्बः परिकामति । पुनः स्थित्वा ) वत्स ! कोऽयं वनोद्देशः ? लक्ष्मणः - आर्य ! लतागृहाभ्यर्णसर परिसरावनीरुहराजिरियम् । रामःरक्ताशोक! तमाल! चम्पकलते ! हिन्ताल ! तालाऽऽश्रमे युष्माकं वयमास्महे चिरमतः कस्मार्दुपेक्ष्यामहे ? । जाड्यं मुञ्चत, दक्षिणाः स्त, करुणां दीनेषु धत्त क्षणं, भिक्षां प्राणमयीं प्रयच्छत, बत! ब्रूत कसा जानकी?॥८॥ अपि चअनुपकृतयः कामं तृष्णीं द्रुमा दधताममी, उपकृतवती देवी किश्चित् पुनस्तव केसर !। त्वमथ कथयोदन्तं तस्याः क सा वसतीह किं __ कचिदपि वनोद्देशे? केनाप्यथो हठतो हृता? ॥ ९॥ लक्ष्मणः-आर्य ! विलोकितोऽयं सर्वतो वनोद्देशः परमार्या न दृश्यते । तदन्यतः क्वापि मृगयामहे । रामः-( दत्तहस्तावलम्ब एव परिक्रम्य ) श्लथय सपदि दित्सां वत्स ! हस्तावलम्बे, ___ समुपदिश मनाग मे वर्त्म भूत्वा पुरोगः। जनकपतिसुतास्याम्भोरुहध्यानरोहा जलतरलिततारं नैतदोजखि चक्षुः ।। १०॥ लक्ष्मणः-कोऽयं सत्त्वैकनिधेरार्यस्य धैर्यविप्लवः ? । (नेपथ्ये सकलकलम् ) अले कंकालया! कंकालया ! एदं अच्छलियं लाम-लक्खणाणं कडय कहेहि । १) पुरा शुक ! सारिके ! उ० । २) °दुपेक्षा मयि उ० । ३) स्थ उ०। ४) अरे ककालक! कङ्कालक! एतद् आश्वयं राम-लक्ष्मणयोः गत्वा कथय । Page #42 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम्-तृतीयोऽङ्कः। रामः- यथा शबराः शब्दायन्ते तथा जानेऽपरत्र सीता तिष्ठति । (प्रविश्य सम्भ्रान्तः) शबर:- भट्टा ! एदस्सि निगुंजे चिट्ठदि । रामः- ( सत्वरम् ) जानकी तिष्ठति ? । शबरः-लुहिलालित्तसव्यंगे महंते पक्खी गयणादो निवडिदे चिट्ठदि । ता निरूवेदु भवं । रामः- (सखेदम् ) यदि न सीता तदा किं निरूपितेन ? । लक्ष्मणः-तथापि विलोकयितुमुचितम् । (सर्वे परिकामन्ति ।) (ततः प्रविशति कृपाणपाटितपक्ष-गिरोधि-चरणो लक्ष्यशून्यान् पक्ष-चञ्चु नखप्रहारान मुञ्चमानः पक्षी ।) रामः-( विलोक्य ससम्भ्रमम् ) कथमयमावयोर्मित्रं जटायुः ? । वत्स ! किमिदमरिष्टान्तरम् ? । लक्ष्मणः-अरे कङ्काल ! केनायं व्यापादितः ? । शबरः-( सभयम् ) हँगे न जाणामो । पक्षी-(मन्दस्वरम् ) अहह ! । रामः-(सास्रम्) आर्य ! ब्रूहि रघूद्वहेषु किमियं वृत्तिः पराची विधेः ?, प्रत्यङ्गं तिलशः शठेन निहतः केनासि शातासिना ? । दुष्प्रेक्षस्य निदानमस्य किमभूत् पापीयसः पर्वणः ?, किं न कापि विलोक्यतेऽद्य विपिने सा ते वधूर्जानकी ? ॥ ११ ॥ पक्षी-(साक्षेपम् ) अस्त्रं शस्त्रमथो गृहाण किमपि व्यक्तं, न ते सम्प्रति त्राणं प्राणमुषा जटायुषि रुषा साटोपमास्कन्दति । मथ्नाम्येष विरोधिवीरसमरश्रद्धापुरोभागिनः, चञ्चच्चञ्चपुटाग्रमन्थचलनैस्ते स्कन्धबन्धान युधि ॥ १२ ॥ रामः- पूर्वप्रवृत्तमतिः तट (?) सम्परायसंरम्भावेशवशव्याकुलो जटायु स्मद्वचनमाकर्णयति । १) भर्तः ! एतस्मिन् निकुळे तिष्ठति । २) रुधिरालिप्तसर्वाङ्गः महान् पक्षी गगनाद् निपतितः तिष्ठति । तद् निरूपयतु भवान् । ३) वयं न जानीमः । ४) समभूत् उ० । ५) पुराभोगिनः उ० । रघु० ना०४ Page #43 -------------------------------------------------------------------------- ________________ २६ महाकविश्रीरामचन्द्रमरिर चितं लक्ष्मणः-(समीपीभूय तारस्वरम् ) "आर्य ! ब्रूहि०" श्लो० ११ ( इत्यादि पुनः पठति।) ( पक्षी सक्रोधं लक्ष्मगाभिमुखं प्रतिमुहुः पक्ष-चञ्चु-नखप्रहारान् क्षिपति ।) रामः- वत्स ! मास्म युद्धवीरस्यास्य सविधमधितिष्ठ । अपि नामायं क्रोधान्धचेता भवत्यपि प्रहरेत् । ( लक्ष्मणः किञ्चिदपसर्पति । ) रामः- ( तारस्वरम् ) संरम्भं त्यज युद्धवीर !, विकटत्रोटे किमाडम्बरो ?, दुर्दान्ताहितशिक्षयोः शिथिलय क्षेपं क्षणं पक्षयोः । नाऽऽस्ते सङ्गररङ्गनर्तनधुराधुर्यः पुरः कोऽपि ते, पश्योन्मील्य विलोचने ननु निजौ स्निग्धाविमौ राघवौ ॥१३॥ पक्षी-(प्रहारवेदनामभिनीय मन्दस्वरम् ) अहह ! (पुनः ससंरम्भम् ) वत्से ! मा स्म रुदः प्रवीरविजयश्रद्वालुदोर्विक्रमो। त्तालव्यालकुलाहितुण्डिकनखः प्राप्तो जटायुः स्वयम् । रे क्रव्यादनिषाद ! नन्दसि कियत् त्रोटीकुठारत्रुट त्कण्ठाभोगविसंस्थुलः स्फुरदसिन्यासैः किमेभिस्तव ? ॥१४॥ शबरः-इदं जेव पुणो पुणो पढ़ते गयणादो एशे निवडिदे । लक्ष्मणः - सर्वमेतदमुना समरसंरम्भानुबन्धेन पूर्वप्रवृत्तं मन्त्रितम् । रामः-निश्चितमयं सीतापहारकेण व्यापादितः । ( पुनरुच्चैःस्वरम् ) आर्य वीरावतंस ! सीतापहारकेण केनापि रक्षसा किमसि करा ........ [ लक्ष्मणः- (सबाप्पम् ) आर्य ! निस्पन्दतां वपुरुपैति यथा समन्तात् पक्षी यथांसशिखरप्रणयानपेक्षी। आलिङ्गति क्षितिमियं च यथा शिरोधि र्जाने तथाऽजनि गतायुरयं जटायुः ॥ १५ ॥ रामः- हा प्रिये वैदेहि ! हहा निर्निमित्तवन्धो परोपकारैकरसिक जटायो! क्कासि ? । देहि मे प्रतिवचनम् । विराधः -- . . . . . . . . . . . . . . ] रात् पाताललङ्कापतिरहं जातोऽस्मि । तदुपनीयतां न्यासीकृतां मदीयां प्रियां पत्रलेखाम्, येनाहं पैतृकी राज्यलक्ष्मीमनुभवामि । १) इदमेव पुनः पुनः पठन् गगनाद् एष निपतितः। २) अत्रान्तरे तालपत्रीयप्रतिसत्कं ५६ तम पत्रं त्रुटितं वर्तते इति तत्स्थानापन्नस्तावदंशो मया उद्धारादुद्धृतोऽस्ति । Page #44 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - तृतीयोऽङ्कः । रामः - (सबैलक्ष्यम् ) 'रावणेन विराधो व्यापादितः' इति कुटिलकादवधार्य जातवेदसि प्रवेष्टुकामा चिरमस्मदन्तिकमपहाय गता ते प्रिया पत्रलेखा ।। लक्ष्मणः -कुटिलकावेदितः खल्वयमुदन्तो व्यलीकः, नैमित्तिकोपदेशेन खरायोधनमूर्द्धनि विराधो मदभ्यर्णे स्थितवान् । विराधः- महापुरुषचूडामणे ! भवत्यपि यदि न्यासापहारः, खिलस्तर्हि शरण्यानां पन्थाः । ( रामः सबीडमास्ते ।) विराधः- अपहृता खलु दशकन्धरेण प्रिया मे पत्रलेखा, अस्ति हि दुरात्मनोऽस्य पत्रलेखायां पुराऽपि गाढानुरागं चेतः । रामः-( लक्ष्मणं प्रति) केयमस्माकमुत्पातपरम्परा? । विराधः- ( सोरस्ता डम् ) हा प्रिये पत्रलेखे! कामिमां दुःस्थामवस्थामधिगतासि । ( इति मूर्छामभिनयति ।) रामः - विराध ! कोऽयं राजन्यवंशविरोधी धैर्य विप्लवः ? । गत्वा विलोकय तापसपर्णशालासु । सम्भाव्यते तत्र ते कलत्रम् । (प्रविश्य सम्भ्रान्तः ) तापसः-विराध ! कुलपतिस्ते समादिशति । विराधः- (स्वगतम् ) साधु समयज्ञ तालजङ्घ ! साधु । (प्रकाशम् ) कौटिल्य ! किमादिशति मे कुलपतिः । तापसः - 'हा विराध ! हा विराध !' इति प्रलपन्ती काऽपि युवतिः केनापि क्रव्यादेनापहता । भवन्तं च भूयो भूयो दशकन्धरः पर्णशालासु गवेपितवान्-इति समादिशति ते कुलपतिः। विराधः-- कृतकं वेपते । रामः-निश्चितं वत्स ! रावणः पत्रलेखामपहृतवान् । जटायुरपि पत्रलेखां त्रातुकामो रावणेन व्यापादितः। (पुनर्विराधं प्रति) न्यासप्रवासमधुना निरवद्यधानि, व्यालोक्य भास्करकुले प्रथमं कलङ्कम् । बीडावतो मम भवद्वनितापहाराद्, भूम्ना मतो जनकराजसुतापहारः ।। १६ ॥ विराधः-परमार्थतः सीतापहार एवायम्, न पत्रलेखापहारः । Page #45 -------------------------------------------------------------------------- ________________ ૨૮ महाकविश्रीरामचन्द्रसूरिरचित तापसः-कुमार! विराधः समुचितमभिहितवान् । परव्यसनसङ्क्रान्तिदर्पणतलानि हि रचूणां चेतांसि । विशेषतः पुनरियं पत्रलेखा रक्षोपहारत्रस्तेनामुना भवत्येव निक्षेपः कृतः। ( रामः सलजमधोमुखस्तिष्ठति । ) विराधः-कुमार ! अलं कृत्वाऽतीतशोचनम् । अतः परमपि भवानेवास्मत्प्रतिपन्थिनः प्रतिहनिष्यति । रामः- ( सखेदम् ) स्त्रीत्राणमात्रमपि यो न विभुर्विधातुं, सोऽहं निहन्तुमहितान् किमलम्भविष्णुः? । क्लीबं विचिन्त्य वसुधातलपालनायां, । माताऽपि केकयसुता खल मामपास्थत् ॥ १७॥ (नेपथ्ये) भो भोः पक्कणचारिणः ! क तौ दाशरथी ? । तापसः-(ससम्भ्रमम् ) व्यक्तमेप रावणस्य व्याहारः, तदहमाश्रममनुसरिष्यामि । ( इति निष्क्रान्तः ।) विराधः-(सभयम् ) कुमार ! खर-दूपण-त्रिशिरोवधप्रबुद्धाधिकक्रोधो दशकन्धरः समराय भवतो गवेपयति । ( लक्ष्मणश्चापमारोपयति ।) ( विराधः सभयं तिरोधत्ते । ) (ततः प्रविशति सम्भ्रान्तो विद्याधरः । ) विद्याधरः -- अलमलं कोदण्डाडम्बरेण । किमपि निवेदयितुकामः समायातोऽस्मि । रामः- सत्वरमावेदय । विद्याधरः-- कैलाशकम्पचणरावणदर्पसर्प संस्तम्भनप्रवणजाङ्गुलिकैकदोष्णः । श्रीवालिनः कपिपतेरनुजो जगत्सु, विख्यातविक्रमगुणाभिजनः समस्ति ॥ १८ ॥ रामः- ततः किम् । १) प्रबलजा उ०॥ Page #46 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - तृतीयोऽङ्कः। विद्याधरः - तस्य सुग्रीवनाम्नो निदेशेन हनुमतः समीपं गत्वा प्रतिनिवृत्तेन मया चित्राङ्गदाभिधानेन दृष्टः । रामः- जानकीमपहरन् कोऽपि दृष्टः । विद्याधरः – 'हा रामभद्र ! हा लक्ष्मण !' इति प्रलपन्तीं जानकीमपहरन् रावणो दृष्टः । रामः- हा प्रिये वैदेहि ! निशाचरगोचरमधिगताऽसि । शबरः-भट्टा ! 'हा लाम ! हा लक्षण' त्ति पलायो अम्हेहि वि सुणिदो। लक्ष्मणः-निश्चितमेताभ्यां विराध-तापसाभ्यां रक्षोभ्यां भाव्यम् । कथमपरथाऽऽवयोः सन्निहितयोरिमौ रावणप्रतिभयेन तिरोधत्तः ? । रामःराज्यश्रीः कलिता तृणं, विगणितः क्लेशो न कान्तारभूः, न ध्यातौ पितरौ, स्मृता न सुहृदो, नोत्कण्ठितं ज्ञातिषु । यत्प्रेमाब्धिविलग्नमग्नमनसा तद ब्रह्म लीढं मया, रक्षस्तां रुदतीं जहार कठिनः सोऽहं पुनः प्राणिमि ॥ १९ ॥ विद्याधरः-जटायुरपि सीताया आनुपदिकश्चन्द्रहासन्यासे रावणेन व्यापादितः। रामःसाक्षाद् यज्ञभुजां निहत्य समरे तं रावणं प्राणतीं, यां द्रक्ष्यामि विदेहराजतनयां सेयं न मां बाधते । प्राणान् यस्तु परोपकारकरणप्रत्याशया केवलं, मत्कार्य विजही हहा! कथमयं दृश्यो जटायुर्मया ? ॥२०॥ लक्ष्मणः- आर्य! किममुना केतवप्रवृत्तेन कर्मणा मुहर्मुहरनुशोचितेन ? । धैर्यमवलम्ब्य जानकी पत्याहर्तुमुपायं विचिन्तयामः । रामः क्लीवः स्यां शुचमादधे यदि मुहुधृत्वाऽथ धैर्य भजे, ___ क्रीडां डम्बरिणीं तदा न चरितं प्रेमानुरूपं भवेत् । दुःखावासममुं विदेहदुहितुः कृत्वा प्रवासं हहा !, दैवेनोपनतः शठेन विषमः कोऽप्येष पन्था मम ॥ २१ ॥ विद्याधरः-महाभाग! सरोषे सौमित्रौ क्षिपति विशिखाली खरशिर श्छिदालङ्कर्मीणां समरभुवि के नाम रिपवः ? । १) भर्तः ! 'हा राम ! हा लक्ष्मण !' इति प्रलापः अस्माभिरपि श्रुतः। २) राज्यश्रीगणिता सुणाय विदितः केशो उ० । Page #47 -------------------------------------------------------------------------- ________________ ३० महाकविश्रीरामचन्द्रसूरिरचितं तदद्यप्रातीनां कलय दशकण्ठव्ययकरी, क्रियामद्यश्वीनं गणय दयिताया व्यतिकरम् ॥ २२॥ रामः-( सावष्टम्भम् ) चित्राङ्गद ! निहत्य दशकन्धरं सह विपक्षरक्षःकथा प्रथाभिरधिसङ्गरं जनकजां ग्रहीष्ये ध्रुवम् । शशाक न स रक्षितुं रघुपतिः परेभ्यः प्रिया मयं तदपि सम्भवी चिरमकीर्तिकोलाहलः ॥ २३ ॥ लक्ष्मणः-(स्वगतम् ) अन्तरयामि कथान्तरेणाऽय॑स्य चेतः। (प्रकाशम् ) चित्राङ्गद ! किंनिमित्तं हनूमतः सविधमनुसृतवानसि ? । विद्याधरः-कुमार ! तारां रिरंसुः सुग्रीवरूपधारी विद्याधरः कोऽपि किष्किन्धामधिष्ठितवान् । रामः-(सकौतुकम् ) ततस्ततः ? । विद्याधरः-त : प्रभृति सत्यसुग्रीवो बहिरसत्यसुग्रीवः पुनर्मध्ये प्रतिवसति । लक्ष्मणः - ( साश्चर्यम् ) ततस्ततः ? । विद्याधरः-प्रतिवासरं प्रवरविद्यावलेनासत्य सुग्रीवेण सत्यसुग्रीवः पराजीयते । ततः साहायकार्थिना सत्यसुग्रीवेण हनूमतः समाकारणाय प्रेषितोऽस्मि । रामः-चित्राङ्गद ! कृतममुना हनूमदागमनक्लेशेन । तमहमसत्यसुग्रीवं व्यापादयिष्यामि । विद्याधरः- (सप्रमोदम् ) तर्हि यौष्माकीणमेनं प्रतिज्ञाभरमहं सचिवाय जाम्बवते निवेदयामि । दिवसोऽपि परिणतवया वर्तते । रामः-शिवास्ते पन्थानः । ( विद्याधरः प्रणम्य निष्क्रान्तः ।) रामः- ( सखेदम् ) वत्स! कलत्रमपि रक्षितुं निजमशक्तमात्मान्वय प्रसूतमभिवीक्ष्य मामहह ! जातलज्जाज्वरः । प्रकाशयितुमक्षमः क्षणमपि स्वमास्यं जने, प्रयाति चरमोदधौ पतितुमेष देवो रविः ॥ २४ ॥ तदेहि लतागृहमध्ये तिष्ठावः।। (इति निष्क्रान्ताः सर्वे ।। ॥ तृतीयोऽङ्कः ॥ १) व्ययकरम् उ०। २) गृहमनुतिष्ठामः उ० । Page #48 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। (ततः प्रविशति कञ्चुकी कलकण्ठः । ) कलकण्ठः- यदि शतशस्तानि तानि छलपिच्छिलानि कर्माण्याधायाऽऽत्मा कलङ्कपङ्किलः क्रियते तथापि लङ्कापतिर्मामभिक्रुध्यति । कुस्वामी च हुताशश्च द्वावप्येतो सहोदरौ । एकः सेवकसन्तापी स्वभावः कथमन्यथा ? ॥१॥ भवतु तावत् , अस्मिन् कैतवकर्मणि शुकनाशमपि सङ्केतयामि । ( आकाशे) शुकनाश! शुकनाश।। (प्रविश्य ) शुकनाशः- एषोऽस्मि । ( कलकण्ठः कण एवमेव ।) शुकनाशः- यथावसरमाधास्यामि । ( विमृश्य ) आर्य ! पश्य, सीता तृणायापि रावणं नाभिमन्यते । कलकण्ठः-किमेवमभिदधासि ।। स्वतो न कश्चन गुरुर्लघुर्वाऽपि न कश्चन । उचिता-ऽनुचिताचारवश्ये गौरव-लाघवे ॥२॥ शुकनाशः-किं पुनः सर्वकर्माणबुद्धिर्देवो न स्वयमेवावबुध्य दुराचारमपजहाति ?। कलकण्ठः-किमिदं पुनः पुनरचतुरजनोचितं विपञ्चयसि ? । अधार्मिकमलावण्यमगुणं मर्मभाषिणम् । यः स्वयं खं विजानाति तेन वन्ध्या वसुन्धरा ॥३॥ शुकनाशः-आर्य ! शक्रजिता पाशैनियम्य लङ्कापतेः पुरः प्रक्षिप्तेन तेन हनूमता किं कृतम् । कलकण्ठः - ( सावज्ञम् ) पादेन लङ्कापतेर्दशकिरीटीमभिहत्य तेन गतम् । शुकनाशः- अहह ! बीडाकरं पर्व । तद् गच्छाम्यहं यथादिष्टमाधातुम् । (इति निष्क्रान्तः ।) ( नेपश्ये) ऐश्वर्य वैदग्धी सौन्दर्य तरुणिमा प्रियवियोगः। तदिदममूर्तो वहिर्विक्लवयति कं न धीरमपि ? ॥४॥ Page #49 -------------------------------------------------------------------------- ________________ ३२ महाकविश्रीरामचन्द्रसरिरचितं कलकण्ठः - किमेप लङ्कापतिर्वैदेहीविरहानलाभितापमनुभवति ? । ( ततः प्रविशति रावणः कुन्तलक | ) रावणः - कुन्तलक ! दम्भोलिदण्डोsपि पुरा व्यधत्त, बाधां न यस्याssवसौण्डदोष्णः । तां तस्य सीतां स्मरतः प्रकामं, कामेन का मे न कृता व्यथाऽन्तः ? ॥ ५ ॥ ( विमृश्य ) अभिनवावतार शृङ्गारकमनीयकान्तिर्मधुरयं मधुरतरुणिमाया विदेहदुहितुः कामपि मुदमावहति वा न वा ? | कुन्तलकः - नवावतारहृयोsपि मधुस्तस्या मृगीदृशः । त्वां विना भूर्भुवः स्वः श्रीकान्त । कां तनुतां मुदम् ? ॥ ६ ॥ रावणः - ( साधासम् ) कञ्चिदस्मविरहानलो मैथिलीमपि विवयति ? | कुन्तलकः -यथा कथां प्रथयति त्रिजटा तथा यदि सत्यं तदा मैथिलीमपि युष्मद्विरहानलो वियतीति वितर्कयामि । रावणः - कथयति जानकी वियोगवार्त्ता प्रतिवासरं त्रिजटा । वयं पुनः कामपि कामार्त्तिं न लक्ष्यामः । कुन्तलकः - किमेवमादिशति देवः ? | प्रायेण पुंसि परिरम्भण- चुम्बनानि, संतन्यते स्फुरति वामदृशां स्मरार्त्तिः । एतास्ततः कतिपयाः प्रियविप्रयोगे, कालं क्षिपन्ति कुसुमेषुविकारवन्ध्याः ॥ ७ ॥ रावणः - ( साक्षेपम् ) रावणः खल्वहमनिच्छन्तीनां परयुवतीनामालिङ्गनचुम्बन दीन कामार्त्तिप्रबोधोपायान् प्रसभं किमनुतिष्ठामि ? | (ऊर्द्धमवलोक्य ) कथमयं मरीचिमालाभिरपनयन्नम्भोजखण्डस्य वदनमुद्रामुदयाचलचूलिकां समलङ्करोति विश्वैकलोचनं विरोचनः ? । व्यर्थ स्मापयसे बहूनि कमलान्यादित्य ! तन्मैथिलीवक्राम्भोरुहमेकमेव यततां स्मेरं विधातुं भवान् । स्मेरेऽस्मिन् परितापकारिणमतिक्षुद्रं क्षपायाः पतिं, क्षित्वा त्वां क्षणदाखपि प्रथयति स्फूर्जत्प्रभं रावणः ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - चतुथाऽङ्कः । किञ्च -- दिनकर : कृपयैव प्रेरितश्चत् तदास्य, व्यतिषज विधुरस्य प्रेयसी चक्रनाम्नः । अथ फलमपि किश्चित् काङ्गसि क्लेशल भ्यं. घटय ननु तदानीं जानकी रावणस्य ।। ९॥ के कुन्तलकं प्रति ) कलकण्ठीबहलकलकलोपद्रुतश्रवणोत्पलैरस्माभिरमीभिः समानव्यसनीधिकाचक्रवाकमिथुनः समं क्षपा क्षयं लम्भिता । ( कलकण्ठ उपमृत्य प्राणमति) रावणः - ( साक्षेपम् ) सौविदल्ल! निशीथसमादिष्टस्य कृत्यस्य कोऽयं कालविलम्बः ? । कलकण्ठः - ( समयम् ) देव ! निशीथ एव कुम्भकर्णप्रयाणप्रवादः कृतः पुरस्त्रिजटायाः। रावणः-जानकी श्रुतवती । कलकण्ठः --अथ किम् ? । रावणः -- श्रुत्वा किमाह ? | कलकण्ठः--न रघवः कुम्भकर्णपराक्रमस्य विषय इत्याह । रावणः - अपरं निशीथसमादेशं कः प्रतिविधास्यति ? । कलकण्ठः-शुकनाशः प्रतिविधास्यति । रावणः - (स्मृत्वा ) वनेचरप्रेपितेन तेन बलीमुखडिम्भेन कि किमाचरितम् । कलकण्ठः-वरेचरस्थाभिज्ञानमूमिका सीताया बलीमुखः समर्पितवान् कुशलकथां च प्रथितवान् । ( पुनरपवार्य कुन्तलकं प्रति ) यत् पुनरुद्यानं भन्नम् , अक्षकुमारो व्यापादितः, शतशो लङ्काहाणि पातितानि, तदतीवलजानरकर मनाख्यानमेव शोभामावहति । कुन्तलकः-देव ! ताराभिलापिणं सुग्रीवरूपधारिणं साहसगतिनामानं विद्याधर व्यापाव वर्षीयान् वनेचरः सुग्रीवाय सतारां किष्किन्धा दत्तवानिति किंवदन्ती। रावणः -- ( कृतकमनाकर्णितकेन ) सोविदल्ल! दर्शय पन्धानं येन निकीचरणाम्भोजसपासुखमनुभवामि । (सर्व परिकामन्ति । रावणः -- ( ऋण दस्ता त्रिजटया मह सीता किमपि मत्रयते तत् तिरोहिता एव क्षणमाकर्णयामः। पु. ना. ५ Page #51 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचितं ( ततः प्रविशति सीता त्रिजटा च । ) सीता - किञ्चं तियडे ! जो पहुदि अहं आणीदा नदो पहुदि अन्थि एदम्मि अत्थे अहिलासो | ३४ रावणः ( श्रुत्वा सप्रमोदम् ) एतस्मिन रावणानुसरणेऽस्त्यभिलापः । केयमन भ्रा श्रवगोपलानां सुधावृष्टिः ? । कोऽयं दुम्नपतपःप्रसूतस्य प्राचीनपुण्यस्य विपाकप्रकर्ष: ? । (पुनरात्मानमवलोक्य) वक्त्राणि हे ! हसत गायन तारतारं, नेत्राणि ! चुम्बत विहस्य च कर्णपालीम् । दोवलयः ! कुरुत ताण्डवडम्बरं च श्रीरावणं ननु विदेहसुता रिरंसुः ॥ १० ॥ भवतु । पुरः समाकर्णयामि । सीता -- पंडिदिगं च एदं पडिवजिदं समीहामि । रावणः - यदि मां प्रतिदिनं प्रतिपत्तुं समीहते तदानीं किं प्रत्यूहनिदानम् ? | सीता - परं अजउत्तस्स हणूमंतमुहादो कुसलवत्तं सुणिय पुणो वि मे हिययं साविक्खं जादं । रावणः - (विमृश्य ) निथितं रावणानुसरणे जनकदुहितुः शवरप्राणितावस्थानं प्रत्यूहः । निमिकुलप्रसूता खल्वियं महासत्त्वप्रकृतिश्व जानकी न प्रभवति परिणेतार प्राणति रिरंसुरपि पत्यन्तरमाधातुम् । (विचिन्त्य ) यदि राघवतिरस्कारेण जानकीजानितां कलयति दशकन्धरस्तदानीमत्यल्पमौपयिकम् । ( सरजम् ) शवरपराजयः परः कलङ्की रावणपराक्रमस्य । भवतु तावत् | दोर्दण्डान् सान्त्वयामि । avi क्षणमुपेक्ष्य है नयत राघवं लाघवं पुरन्दरपराक्रमग्लपनचञ्चवो बाहवः । यदि स्फुरति जानकी जघनपीठ कण्ठस्थलीकपोलफलक-स्तनस्तबक केलिकौतूहलम् ॥ ११ ॥ भवतु । * [ सीता - (त्रिजटां प्रति ) यदि रामः कदाचिदपि विनाशं यास्यति तदाऽहं हुताशनं साधयिष्ये | 1) किञ्च विजये ! यतः प्रभृति अहं आनीता ततः प्रभृति अस्ति एतस्मिन् अर्थ अभिलाषः । २ ) प्रतिदिनं च एतत् प्रतिपत्तुं समीहै । ३ ) परं आर्यपुत्रस्य हनुमन्मुखात् कुशलवा पुनरपि मम हृदयं सापेक्षं जातम् । ४ ) अवान्तरे ताडपत्रीयप्रतिसकं ६ तमं पत्रं नष्टं वर्तत इति afण्डतांशस्थाने उद्धारगतोऽशोऽत्रोद्धृताऽस्ति । Page #52 -------------------------------------------------------------------------- ________________ रघुविलास नाटकम् - चतुर्थोऽङ्कः । ( इति भणितानन्तरं रावणचिन्तयति ) केयं कालकूटवृष्टिः ? | ददाति रागिणी प्राणानादत्ते द्वेषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियाः ॥ १२ ॥ अन्यत । ] मन्यथाभियाति । शरनिकरं वर्षत्यपि भगवति मदने घनेऽपि च प्रेम्णि । प्रायेण स्त्री कथमपि धैर्य न जहाति पुरुष इव ॥ १३ ॥ सीता - अंवि य जीवंतिं जइ मं अजउत्तो पेच्छे ता सिडिलपेम्मो हवे । [ जओ- ] जम्मि विउत्ताइं पुणो जीवंताई मिलति मिहुणाई । पेम्मम्मि तम्मि छेया किं कह वि क्रयायरा हुंति ? ॥ १४ ॥ रावणः - अयि स्मरनगरनागरिके ! विष्टपदृष्टिचकोरीचन्द्रिके । शृङ्गाररसभृङ्गारकल्पामनल्पार्थामेनामेव गाथां भूयोऽप्यभिवाय सुधासारेणाभिपिश्च श्रवणोत्पलकाननं दशाननस्य । ( सीता सरोपमधोमुखी तिष्ठति । ) रावणः - ( सप्रमोदम् ) कलकण्ठ ! देव्या वक्त्रमलाञ्छनस्तुलयति श्वेतद्युतिः पार्वणो, वाचां पाकमपाकरोयलवणोदन्वत्प्रबुद्धा सुधा । अम्भोजानि दृशोरनश्वर विकाशानि श्रियं बिभ्रते, कम्बुः कण्ठकलां प्रभुः कलयितुं कौटिल्यवन्ध्योदरः ॥ १५ ॥ ( सीतां प्रति ) हरौ चरति चारकाश्रमतपस्वितां तां शचीं, भुजिष्यदयितेति यः परिरिरंसुमप्यस्तवान् । स्वयं स दशकन्धरो विनयवामनैराननैः, स्तुवन् सुदति ! याचते वचनहन्तकारं त्वयि ।। १६ ।। त्रिजटा - भट्टिणि ! कीस लंकापरमेसरो संभासनमित्त केणावि न सम्भावीयदि ? | सीता - तियंडे ! नाहं पाविट्ठाणं पारदारियाणं संभासणं करेमि । १ ) अपि च जीवन्ती यदि मां आर्यपुत्रः प्रेक्षेत तत् शिथिलप्रेमा भवेत् । [ यतः - ] यस्मिन् वियुक्तानि पुनः जीवन्ति मीलन्ति मिथुनानि । ३५ प्रेम्णि तस्मिन् छेकाः किं कथमपि कृतादरा भवन्ति ? | २) स्वामिनि ! कस्माद् लङ्कापरमेश्वरः सम्भाषणमात्रकेणापि न सम्भाव्यते ? । ३) त्रिजटे ! नाहं पापिष्टानां पारदारिकाणां सम्भाषणं करोमि । Page #53 -------------------------------------------------------------------------- ________________ __ महाकविश्रीरामचन्द्रमरिरचितं रावणः- देवि ! कोऽय विचार मन्थ्यो व्याहारः ? । ननु प्रथमं रावणन मनपा परिणीताऽसि, चरमं बनेचरेण । सीता- सरोषम् ) पंडिहदोऽसि भयवीणं रहुउलदेवदाणं पहावेण ! रावणः - सोपहासम् । आम जानकि ! आम, प्रतिहतोमि भगवर्नानां रघुकुलदेवतानां प्रभावेण । मुग्धाऽसि दुग्धमुग्धविलोचने : मुग्धाऽसि । रणभुवमधिरूढे यत्र खेलहलानां, शरणमरिकुलानां संयमो वा यमो वा । हरिजयमदमैत्रीक्षीवदोर्दण्डखण्डे, विजयिनि मयि तस्मिन् का कथा देवतानाम् ? ॥१॥ सीता- अरे रावण ! मा खु सुरविजयगव्यमुबहहि । रावयाण ऐ भेक्तसा अस्थि । रावण:- (अनाकर्णित केन कुन्तलकं प्रति देव्याः पयोधर भरश्चिरसंस्तुतस्य, मध्यस्य से वितुमुपाहितनी विवृत्तेः ।। दारियमेष वितरन परमुद्धतत्व कार्कश्ययोः समुचितं चरितं व्यधत ॥ १८ ॥ (त्रिजटां प्रति ) अनुकूलयास्मासु देवीम् । त्रिजटा-( अपवार्य ) परुक्खे सव्वं पि जाणई पडिवजदि । रावणः- अयमर्थोऽस्माभिग्दिानीमपि विनिश्चितः । सीतां प्रति । देवि ! किमद्यापि रावणस्य न प्राचीनं पुण्यमुद यमुपगच्छति । सीता-रोवणस्म पाईणं पुण्णं अत्थं गमिस्मदि । राहवस्य उण उदयं । रावणःयायावरेण किमनेन वनेचरेण ?, मां स्थावरं वरमुपास्व कुरङ्गकाक्षि!। किं वा स्तुवे तव पुरश्चतुरस्थितीनां, वैदग्ध्यसौरभवती भवती प्रकाण्डम् ॥ १० ॥ १) प्रतिहतोऽसि भगवतीनां रघुकुलदेवतानां प्रभावेन । २ ) अरे गवण ! मा खलु सुरविजयगर्वमुबह । राक्षसानामपि भेक्खसा-प्रतिशत्रवः सन्ति । ३) समुचितं किमु न व्य° उ०। ४) परोक्षे सर्वपपि जानकी प्रतिपद्यते । ५)रावणस्य प्राचीनं पुण्यं अस्तं गमिष्यति । राघवस्य पुनः उदयम् ।६) कुरङ्गनेत्रे ! उ० । Page #54 -------------------------------------------------------------------------- ________________ रघुविलास नाटकम् - चतुर्थोऽङ्कः । सीता - 'को वि जावरो को वि थावरो त्ति विवेगं लक्खणनारायपद्धई करिस्सदि । रावणः ( सरोपं चन्द्रहासं परामृश्य ) प्रेमावनद्वहृदयः सर्वे लङ्केश्वरः सुदति ! सोढा । सोढा न चन्द्रहासः पुनरयमुल्लण्ठवृत्तानाम् ॥ २० ॥ सीता -- ( सरोमाञ्चम् ) भयवं तिहुअणविजय सिरिनिवास चंदहास ! रक्खसकरफरिसमयिलिदाए सीदाए देहि पच्छित्तं । अवणेहि उत्तमंगं । करेहि दुक्खमोक्खं । रावणः ( स्वगतम् ) किमिदमनात्मनीनं कर्म ? । ननु विदेहराजदुहितरि कथावशेपायां रावणोऽपि समापितप्राणितः । ( प्रकाशम् ) भवतु तावत् नर्मकर्मठस्य भुजिष्य वैयात्यभाग्भिर्वाग्भिः । कुन्ददति । कपितमर्मणि किमर्थममङ्गलकर्मणि श्रद्धालुरसि ? | त्रिजटा - भट्टिणि ! देवदापहावेण पडिहदं दे जंपिदं । रावणः - कुन्तलक ! सा वीरेषु प्रथमगणना दोभृतां सा प्रकाण्डं, स्थानां विश्वत्रयविजयिनां जानकी सैव भूमिः । दास्यं यस्याः स्पृहयति जगद्युद्धकण्डूभिषग्भिदोभिर्बद्धाञ्जलिरहरहः सोऽपि लङ्काधिनाथः ॥ २१ ॥ ( सीतां प्रति ) स्मेराक्षि ! मां श्रितवती रणरङ्गमल्लमालोकयिष्यसि दृशा शबरं कदाचित् । दोर्दण्डमण्डलतृणीकृत शऋयुद्धे, क्रुद्धे पुनर्मयि न ते शबरो न चाहम् ॥ २२ ॥ ( सीता सरोषमास्ते । ) रावणः- ( विमृश्य ) कुन्तलक 1 वालेयक प्रहस्तं च समादिश । कुन्तलकः - देव ! किमादिशामि ? | ( रावणः कर्णे एवमेव । ) ( कुन्तलको निष्क्रान्तः । ) रावणः सविनयम् ) - ३७ १ ) कोऽपि यायावरः कोऽपि स्थावरः इति विवेकं लक्ष्मणनाराचपद्धतिः करिष्यति । २ ) वृत्तीनाम् उ० । ३) भगवन् त्रिभुवनविजय श्रीनिवास चन्द्रहास ! राक्षसकरस्पर्शमलिनायै सीतायै देहि प्रायश्चित्तम् । अपनय उत्तमाङ्गम् । कुरु दुःखमोक्षम् । ४ ) भट्टिनि ! देवताप्रभावेन प्रतिहतं ते जल्पितम् । Page #55 -------------------------------------------------------------------------- ________________ ३८ महाकविश्रीरामचन्द्रमरिचित गणाक्षि ! स्मरजीवनौषधिलमल्लावण्यपुण्याकृते !, मौभाग्यावनि ! मञ्जभापिणि ! दलहन्धूकमुग्धाधो ! । अस्मिन् भृत्यलवे निवेशय दृशं हृदयां!, प्रसीद प्रिये !. लङ्काराज्यमुपास्य भूपय ननु स्वभूर्भुवोवैभवम् ॥३॥ सीता- 'अहं अजउत्तम्स पसादेण लंकामामिणीहविय तियलोयवेहवं भृसम्रा । (नेपथ्ये) अत्राथै कः सन्देहः ?। रावणः- ( सरोपम ) अरे ! कः शवरस्य लङ्काधिराज्यं चयति ? । (नेपश्ये) अत्रार्थ कः सन्देहः ? यत् कुम्भकर्णेन शबरः पराजीयते । कलकण्ठः - देव ! निशीथसमादिष्टमेप शुकना माचरति । रावणः - त्रिजटे! विज्ञपय देवीमम्मदर्थे । त्रिजटा-भट्टिणि ! लंकाहिवदी जं विष्णवेदि तं पडियजम । सीता- ( सरोषम् ) "तियडे ! जइ एम पिसाओ कामग्गहेण अणायारमायरदि ता किं तुमं पि तहा ? । सीता खु अहं न राहवं विणा सिविणे वि अवरमहिलसामि । सीता--सुगनासेण किं कहिदं ?। त्रिजटा- अकहिदे भट्टिणा निवारिदो एस, नदो मए वि परमत्थो न विनाओ। रावणः-त्रिजटे ! असमदनुकूलं किमपि मैथिली मन्त्रयते ? । त्रिजटा- अध इं?। रावणः - ( अपवार्य सप्रभोदम् ) कलकण्ठ ! फलितमिव निशीथसमादिष्टं कपटनाटकम् । (नेपथ्ये ) अञ्ज ! कीस मं मालेध ?, मिल्लेध मं, न पुणो इह समागमिस्सं । रावणः- अरे ! कोऽयं प्रलपति ? । १) लसद्ध उ० । २) अहं आर्यपुत्रस्य प्रसादेन लङ्कास्वामिनीभृत्वा त्रैलोक्यवैभवं भूषयिष्यामि । ३) भट्टिनि ! लङ्काधिपतिः यद् विज्ञपयति तत् प्रतिपद्यस्व । ४) बिजटे ! यदि एष पिशाचः कामग्रहेण अनाचारमाचरति तत् किं त्वमपि तथा ? । सीता खलु अहं न राघवं विना म्वप्नेऽपि अपरमभिलषामि । ५) शुकनासेन किं कथितम् ? । ६) अर्द्धकथिते भर्ती निवारित एषः, ततो मयाऽपि परमार्थो न विज्ञात:। ७) अथ किम् ?। ८) आर्य ! कस्माद् मां मारयथ, मुञ्चत माम् , न पुनरिह समागमिष्यामि । Page #56 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - चतुर्थोऽङ्कः। ( ततः प्रविशति कुन्देन विधृतसन्दानितो वानरः । ) रावणः - अरे कुन्द ! किमिदम् ? । कुन्दः - देव ! लङ्कारक्षकेण व त्रायुधेन शवरप्रणिधिरयं प्रेपितः । रावणः- अरे बलीमुख ! किमर्थं लङ्कायां भ्राम्यसि ?। वानरः-( सकम्पम् ) भट्टा : सुग्रीवेण शीदापासं पेसिदे हगे । रावणः-किमर्थम् ? । वानरः- कुमालकुम्भकण्णेण लामस्म सिरं कट्टिदं, तदो दे लावणाणुसलणं उचिदं ति कहिंदुं पेसिदे हगे। रावणः - ( सरोपमित्र ) किमर्थं कुम्भकर्णपराक्रमशशाङ्कस्य कलङ्कपङ्कशङ्काजनक शबरशिरःखण्डनं सदसि प्रपञ्चयसि ? । ( कलकण्ठं प्रति ) औचितीनदीष्णबुद्धिरिख कपिकेतुः । ( वानरं प्रति ) अरे ! सर्वकर्माणबुद्धिनाऽपि कपिकेतुना बनेचरावनुसृतो? । वानरः - खमेदु एगं अवलाधं कविवइणो लंकापलमेसले । रावणः - न वयमात्मीयानां कुम्भदासानामपराधांश्चेतसि व्यवस्थापयामः । सीता-ही अजउत्त! हा भुवर्णकमल! कहिं सि? देहि मे पडिययणं । (मूर्छामभिनयति ।) त्रिजटा- ( अपवार्य ) पियंसहि ! कीस आउला भवसि ? मायाविणो रक्खसा, ता निरूवेहि पञ्जवसाणं । रावणः -- आकाशे ) अर पिङ्गलक ! वराको वनेचरः किमर्थं कुमारेण कवन्धावशेषः कृतः ? । नियव्य कथं नास्माकमुपनीतः ? | (प्रविश्य) पिङ्गलकः- देव ! लघीयान् बनेचरो नियत्र्य समानीतोऽस्ति । ( ततः प्रविशति बद्धो लक्ष्मणः । । रावणः - अरे शवर ! प्रत्यभिजानासि युवतिमेताम् ?। लक्ष्मणः (सबा पम् ) देव ! प्रत्यभिजानामि रामभद्रकलत्रमेताम् । सीता ( सवाप्पम् ) तिर्थडे ! वच्छं लक्खणं पिक्खिय दाणि अहं सुहेण जहासमीहिदं करइस्सं । १) भत्तः ! सुनावण सीतापावं ग्रेषितोऽहम् । २) कुमारकुम्भकर्णन रामस्य शिरः कर्तितम् , ततम्ने रावणानुसरणं उचितं इति कथयितुं प्रपितोऽहम् । ३) क्षमयतु एकं अपराध कपिपतेः लङ्कापरमेश्वरः । ४) हा आर्यपुर ! हा भुवन कमल ! कुत्रासि ? दहि मे प्रतिवचनम् । .) प्रियसम्वि ! कस्मादाकुला भवसि ? मायाविनो राक्षसाः, नद निरूपय पर्यवसानम् । ६) बिजट ! बम लक्ष्मण प्रेक्ष्य इदानीं अहं सुखेन यथासमीहितं करिष्ये। Page #57 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्ररिरचित रावणः - अरे वनेचर ! यदि जीवितमभिलपसि तदानीमनुकूलब जानकी लङ्कापतौ। लक्ष्मणः-(प्रणम्य ) आर्ये ! प्रयच्छ मे प्राणभिक्षाम् । अनुतिष्ट यदादिशति लङ्केश्वरः । सीता--(वामा क्षिस्फुरणमभिनीय म्वगतम् ) ने संभवादि कुंभयन्नेण रहणं पराभवो । एदं पि असंभावणिजं जं लक्खणो जीविदमेत्तनिमित्तं जाणई अणायारे पयट्टावेइ । ता नूणं रक्खसपवंचो एस । भोदु दाव । ( प्रकाशम् ) न तुमं लक्षणो जं जीविदमेतनिमित्तं जाणई अणायारे पयट्टावेसि । अहं पि न जाणई जइ लक्षणवयणेण रक्खसं अहिलसामि । रावणः- (स्वगतम् ) कथमद्यापि वनेचरानुरागग्राहं न शिथिलयति ? । भवतु । (प्रकाशम् ) अरे कुन्द ! मुञ्च मुञ्च एनं वराकं वनौकसम । ( पुनः पिङ्गलकं प्रति) शबरमप्येतं कारायां क्षिप । ( पुनरपवार्य) त्रिजटे! बनेचरविनाशशोकेन कमप्यमङ्गलमादधाना जानकी प्रयत्नतो रक्षणीया । वयमपि प्रपश्चान्तरं किमपि रचयितुं प्रयतामहे ! ( इति निष्क्रान्ताः सर्वे ।। ॥ चतुर्थोऽङ्कः ॥ - - १, न सम्भवति कुम्भकर्णेन रमणां पराभवः । धनदापि अयम्भावनीयं यद् लक्ष्मणः जीवितमात्र निमित्तं जानकी अनाचारे प्रवर्तयति । तद नून राक्षसप्रपञ्च यः । भवन तावत । नवं लक्ष्मणः, यद जीक्तिमानिमित्तं जानकी अनाचारे प्रवर्लयसि। अहमपिम जानकी यदि लक्ष्मणवचनेन राक्षसं अभिलपामि। Page #58 -------------------------------------------------------------------------- ________________ [पञ्चमोऽङ्कः। ( ततः प्रविशति बिभीषणः कुन्दश्च । ) विभीषणः- ततस्ततः ? । कुन्दः - अनन्तरं सुग्रीवरूपधारी हनूमद्वेपेण शुकनासेनानुगम्यमानः प्रहस्तो रामस्य कृतकं सतूणीरं कोदण्डं सीताया दर्शितवान् , इदमभिहितवांश्च-व्यापादितः कुम्भकर्णेन रामः । उपस्थितोऽहं लङ्कापतिम् । त्वमपि दशग्रीवाग्रहं समर्थयेः। अनुभवतु जीवितं कुमारी लक्ष्मणः । कालज्ञता हि नाम परमो विवेकः । विभीषणः- ततः किमाचचार वैदेही । कुन्दः-नियत्रितभुजस्य सौमित्रेर्जीवितं परां त्रपामावहति । अस्मच्चिन्तायां तु कस्त्वमसि ? ( इत्यभिधाय उद्वन्धनार्थ वैदेही परिकरबन्धमकरोत् ।) विभीषणः-अहो ! साहसातिरेकः ।। [कुन्दः - ततः किमपि कर्णे कथयित्वा वैदेही त्रिजटा स्वास्थ्यमानीतवती । बिभीषणः-सुग्रीवप्रणिधेर्वानरस्य रूपं कः कृतवान् ? । कुन्दः-वालेयकर्णः । सौमित्रिरूपं तु प्रहस्तः । ( नेपथ्ये) हजीरस्खलदंहिरानतमुखः शक्रोऽपि सान्तःपुरः, पौराणां स पुरः पुरा श्लथकचो बभ्राम यत्रासकृत् । आः ! कालस्य हतस्य तस्य वशतः सैषाऽपि लङ्कापुरी, प्रत्यर्थिप्रतिरोधबद्धनिखिलद्वाराऽधुना वर्तते ॥१॥ विभीषणः-कथमयमार्यों विषीदति मारीचः ? । (प्रविश्य) मारीचः- कुमार! लोकः संवृतहेममण्डनविधिर्नाट्यस्य शिक्षाभुवो निस्तालश्रुतयः, स्थितः स मधुरः सर्वत्र गीतध्वनिः । प्राकारो भटसङ्कुलः, प्रतिगृहं प्रत्यर्थियात्राकथा, देवे सत्यपि रावणे कथमिमां पुष्णाति लङ्का दशाम् ? ॥२॥ विभीषणः-लकोपरोधमाकर्ण्य किमाचरति निशाचरपतिः ? । मारीचः - एप प्रमोदमेदुरान्तःकरणः कलकण्ठ - त्रिजटाभ्यां सह मैथिलीकथां प्रथयन्नस्ति । १) पौराणां पुरतः उ०। रघु० ना.६ Page #59 -------------------------------------------------------------------------- ________________ ४२ महाकविश्रीरामचन्द्रसरिरचितं विभीषणः - ( सखेदम् ) लङ्कोपरोधेऽप्यविषादिनी दशा दशाननस्य ? । भवतु तावत् । एहि समयोचितं किमपि देवं विज्ञपयामः । ( इति परिक्रामन्ति । ) (ततः प्रविशति रावणः कलकण्ठस्त्रिजटा च ।) रावणः-त्रिजटे ! सीतां प्रति निःप्रत्याशीभूतोऽस्मि । त्रिजटा-अदिचदुरा खु सीदा जाणादि सव् पि मायापयोगं । जाव सच्चकं जेव वणेयरो न विवजदि न दाव भट्टिणं अणुसरदि । रावणः आधाय सर्वसुभगां सुमेधसा वेधसा जनकतनयाम् । सामग्री न गुणानामियं मृषोद्या श्रुतिर्विहिता ॥३॥ [ कैलकण्ठः -देव! रसः कापि कचिद् गन्धो रूपं कचन सुन्दरम् । रसो गन्धश्च रूपं च नारङ्गे त्रितयं स्थितम् ॥ ४॥ चलकमलविलासाभ्यासिनी नेत्रपत्रे, दशनवसनभूमिबन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमारूढगूढ द्युतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥५॥ अपि च वैदेहीपदयुगली दृष्टवती भगवती न खल लक्ष्मीः । कथमपरथा निवासप्रीतिं पङ्केरुहे कुर्यात ? ॥६॥ उपेक्ष्य लवणक्षयं, चिरमपास्य तीवं तपो, निरुध्य चपलं मनः, प्रतिनिषिध्य कर्मान्तरम् । विरञ्चिरुपदीविधौ चतुरबुद्धिरिद्वौजसं, दशास्यमुपसेवितुं घटितवान् विदेहात्मजाम् ॥ ७ ॥ बिभीषणः-( सभयम् ) देव ! [किमपि ] विज्ञपयितुकामोऽस्मि । रावणः-[विज्ञपय ] | त्रिजटे ! जानकीसपर्यासुखमनुभव । (त्रिजटा निष्क्रान्ता।। विभीषणः-( सविनयम् ) देव ! १) अतिचतुरा खलु सीता जानाति सर्वमपि मायाप्रयोगम् । यावत् सत्यमेव वनेचरो न विपद्यते न सावत् स्वामिनं अनुसरति । २)अत्रान्तरे मूलादर्शसत्वं चतुर्णवतितमं पत्रं नष्टमस्तीत्यतस्तत्स्थानपूर्तिरूद्वारानुसारेणात्र विहिताऽस्ति । Page #60 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । एकस्यैव वनेचरस्य कपयः सर्वेऽपि यत् पत्तयो ऽभूवन् वीरमतल्लिकाः प्रतिमुहुस्तन्मेऽन्तरुल्लिख्यते । विश्वेऽप्युत्सवहेतवो न विधयः, कालो हि वैचित्र्यभाग, भ्रातः ! शान्तिमुपैहि, नन्दतु चिरं सोऽयं कनिष्ठो जनः ॥ ८॥ रावणः - ( साश्चर्यम् ) यद्वक्षस्तटघृष्टहृष्टरदनं कान्तं निरीक्ष्य क्षणं, चक्षुः कोपकडारमन्यकरिणीभ्रान्त्या बभूवाऽभ्रमोः। कैलासोद्धरणवणस्थपुटितस्कन्धस्य तस्याऽऽहवे, लङ्केन्द्रस्य भयं वयं वनचरात् सम्भाव्य रोमाञ्चिताः॥१॥ अपि च वत्स! तामेतां दधते स जिह्मगपतिः कश्चिद् द्विजिह्नः क्षमां, ___ यादः कोऽपि स कच्छपोऽथ पशवस्ते केऽपि दिग्दन्तिनः । वीराद्वैतकथां तथापि वहते नाथः क्षपाचारिणा मित्थं यः सततं विषीदति स किं साध्यो द्विषां रावणः?॥१०॥ मारीचः-(प्रणम्य ) देव ! प्रसीद भव सर्वजनीनबुद्धि नात्मनीनमनुतिष्ठति तुन्दिलश्रीः। वैरङ्गिकं त्रिजगतो विजहीहि कर्म, शर्माणि संश्रयतु शाश्वतिकानि लङ्का ॥ ११ ॥ रावणः-( साहङ्कारम् ) आर्य ! मा भैषीरधिसङ्गरं वनचरं व्यापादयिष्ये, स वा हन्यान्मां, धिगमङ्गलं, न धिगथो, व्यापत्तिरप्युत्सवः । मूर्धानः समिधः कृताः मुरजिता शस्त्रानलस्याऽऽहवे मत्प्रेम्णा, तदिदं विदेहतनया पश्चादपि ध्यास्यति ॥ १२ ॥ बिभीषणः-( अपवार्य ) प्रतिहतममङ्गलम् , शिवतातिरस्तु प्रतिहतजगत्रयदुरिततान्तिर्देवः शान्तिर्निशाचरकुलस्य । रावणः-किश्च वेश्मन्यायोजितो येन हरिर्मातङ्गकर्मसु । पौलस्त्यस्याऽऽहवे मल्लः कस्तस्याऽपूर्ववेधसः ? ॥ १३ ॥ १) °स्तटपृष्ठघृष्टरदनं उ०। Page #61 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं विभीषणः-देव ! निर्व्याजवीरव्रताम्भःप्रवद्धिता कीर्तिप्रतानिनी किमर्थं शिरसाममङ्गलाशंसनकुलिशेन निर्मूलमुन्मूल्यते ? । रावणःसौखप्रसुप्तिकविधौ धिषणो नदीष्णः, सौनातिकः स किल दैत्यमहत्तरश्च । लालाटिकास्तदपरे ग्रहराशि-तारा, ___ यस्याप्रियङ्करममुष्य किमस्तु मूओम् ? ॥ १४ ॥ अपि च वत्स ! विचित्राभिप्रायो जनःकैलासोद्धरणं तथा न, न तथा दोपहारो हरे नौप्युत्कन्धरहैहयेश्वरभुजादम्भोलिभङ्गस्तथा । सीताप्रेमविसंस्थुलो दशमुखः स्वैर्मूभिर्मेदिनी खण्डं मण्डितवान् तदेतदधिकं की] यथा भाति नः ॥ १५॥ कलकण्ठः-सर्वकर्माणबुद्धेर्देवस्य न नाम परैः किमप्युपदेष्टव्यमस्ति, किन्तु रिपुपराक्रमेण चमत्कृतहृदयः कुमारः पुनः पुनरेवं देवं विज्ञपयति ।। रावणः - ( साक्षेपम् ) इत्थं किमिदमरावणोचितं विपनयसि ? । ममापि नाम दशकन्धरस्य रिपवः ? । अम्भोदाः! सप्तकृत्वः स्थगयत निखिलं मण्डलं चण्डभानो देवः श्रीराक्षसेन्द्रो न खलु विषहते पादसंस्पर्शमेषः। इत्थं यस्य प्रयाणे तुमुलयति दिशः स्वर्गिणां चाटुकार__ स्तं योद्धं यातुधानाधिपमधिमनसं कोऽभिकाङ्केत सकर्णः ॥१६॥ (पुनः सखेदम् ) यदि वा सौविदल्ल! लूनं वनेचरशिशोर्न शिरो, न गाढ मासादितो जनकजापरिरम्भकेलिः । दम्भोलिकोण किणचन्द्रकसिध्मलानां, __ दोष्णां पुरन्दरजयेन क एष दर्पः ? ॥ १७ ॥ कुन्दः - ( सविनयम् ) खर - दूपण - त्रिशिरःप्राग्रहराणि चतुर्दशविद्याधरसहस्राणि भुजमात्रसहायो व्यापादयति यः स लोचने निमील्य रिपुर्देवेन विचिन्तनीयः । रावणः- ( सोपहासम् ) आम महाबुद्धे कुन्द ! आम, खर-दूषण - त्रिशिरःप्राग्रहराणि चतुर्दश विद्याधरसहस्राणि भुजमात्रसहायो व्यापादयति यः स लोचने निमील्य देवेन रिपुर्विचिन्तनीयः । ( पुनः सविषादम् ) Page #62 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । कियदिदमिति बुढ्या दर्पकण्डूलबाहुः, सुरजयकथयाऽपि वीडमालम्बते यः। मनुजभुजकलाभिर्भाप्यते सोऽपि लङ्कापतिरहह ! विपाकः कर्मणां कोऽप्यचिन्त्यः ॥१८॥ (पुनः सवितर्कम् ) श्लाघ्यः सैषं यदर्थमेवमनिशं सीता परिक्लाम्यति, ऋरस्य प्रणयादमुष्य खल सा नास्मभ्यमुत्ताम्यति । व्यारोहत्परितोष-रोषविकसद्रोमाञ्चसान्द्रीभव होष्णां पश्य वनेचरः कथमभूद् वन्द्यश्च निन्द्यश्च नः ? ॥ १९ ॥ मारीचः- (प्रणम्य ) देव ! भवतु सफलप्रार्थनः कुमारो विभीषणः । मुच्यतां वैदेही । उपशाम्यन्तु सवनौकसो वनचारिणः । रावणः- (सरोपम् ) इदमपरमार्यस्य विश्रसालीलायितम् । रावणः खल्वहमनास्पदं सवनौकसां वनेचरडिम्भानां पराक्रमस्य ।। विभीषणः-- ( सखेदम् ) डिम्भत्वं वनचारिणोः खरकुलात् प्रत्येति कोऽन्यस्तयो ाली यं विनयं व्यधत्त समरे तत्राब्धयः साक्षिणः। पाया मौलिकिरीटकुट्टनमहं देवः स्वयं दृष्टवान्, भ्रातः ! शान्तिमुपैहि सान्त्वय नय-स्थामोद्धरौ तौ नरौ ॥२०॥ रावणः - (सरोपम् ) अरे कुलाङ्गार! प्रतिपक्षचार! प्रथितोपहास! बान्धवाभास! मर्मोद्धट्टनाभिर्दशकन्धरमुल्लण्ठयसि ? । एप ते चन्द्रहासेन मूर्धानं पातयामि । ( इति सिंहासनादुत्थानं नाटयति ।) मारीचः-(ससम्भ्रमम् ) देव ! किमिदम् ? । कोऽयं कनीयसि भ्रातरि चन्द्रहासपरामर्शप्रयासविप्लवः । कलकण्ठः-देव ! सिंहासनमलकियताम् । रावण:-( उपविश्य ) अरे बान्धवाधम ! सत्वरं शबरमनुसर । मास्म लङ्कायामतः परं तिष्ठ । विभीषणः-न भाव्यमन्यथा भवति, तदहं रक्षोराजन्यबीजरक्षार्थ राममनुसरामि । (इति विचिन्त्य निष्क्रान्तः ।) रावणः-(साक्षेपम् ) आर्य ! त्वमपि स्खं नियोगमशून्यं कुरु । कुन्द ! प्रहस्तमाकारय। १) सुरविजयकथाभिीड उ०। २) सैव उ० । Page #63 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रमरिगचितं ( उभौ निष्क्रान्ती ।) रावणः-( सखेदमिव ) व्याधूतस्फटिकाद्रिसन्धिनिलयानासूत्रयद्भिः पृथून , प्रीतियैर्वचसामधाम विदधे स्वःस्वैरिणीनां हृदि । वैदेहीपरिरम्भणव्यसनिनो लङ्कापतेः साम्प्रतं, दोस्तम्भाः शबरेऽपि पश्य दधते ते स्थामदुःस्थां स्थितिम् ॥२१॥ [कस्कोत्र भोः ! ?] (प्रविश्य ) प्रहस्तः-एषोऽस्मि । रावणः- ( साक्षेपम् ) प्रहस्त ! प्रगुणय विमानराजम् , येन सवनोकसां वनेचराणां शोणितजलेन चन्द्रहासधारालतामधिगमयामः । (प्रहस्तो निष्क्रान्तः ।) (प्रविश्य सम्भ्रान्तो वैनतेयः रावणम्य कर्णे एवमेव । ) रावणः- ( सावहेलम् ) किमेकाकिना विभीपणेन ?। कुम्भकर्णोऽपि शबरमुपसर्पतु । रावणः खल्वहम् । कल्पान्तताण्ड विततापकलापचण्ड मार्तण्डमण्डलविडम्बि विलम्बि चक्रम् । दोष्ण्यत्र यावदमरीकबरीकृतान्ते, तावत् स पकणचरः शबरस्तपस्वी ॥ २२॥ वैनतेयः-प्रथमेऽपि दर्शने वनेचरो विभीपणाय लङ्काधिराज्यं प्रतिज्ञातवान् । रावणः- ( सावहेलम् ) किमिदमसाम्प्रतम् ? । न नाम वनेचरो बिभीषणाय लङ्काधिराज्यं दातुं प्रभविष्णुः। (नेपथ्ये) धृत्वा करे दशमुखं सविमानराज, ___ क्रीडाशकुन्तमिव पञ्जर भाजमाजी । बभ्राम यो जलधिकूलवनस्थलीषु, तस्याहमेष तनयो ननु चन्द्रराशिः ॥ २३ ॥ रावणः- (सरोषम् ) अरे ! क एप दशकन्धरं मर्मणि स्पृशति ? । (प्रविश्य ) प्रतीहारः- देव ! वनेचरप्रेषितो वालितनयः सन्देशहरो द्वारि वर्तते । १) प्रीतीर्या वचसा उ०। Page #64 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः। ( रावणो विमृश्य वैनतेयस्य कर्ण एवमेव । ) (वैनतेयो निष्क्रान्तः ।) (प्रविश्य चन्द्रराशिः प्रणमति । ) रावणः-( साक्षेपम् ) अरे बलीमुख ! किमेष लङ्कामधिगतवानसि ? । चन्द्रराशिः - इदमादिशन्ति तुभ्यं रामभद्रपादाः । रावणः- ( चन्द्रहासं परामृश्य सखेदम् ) कोऽप्यस्ति काननचरः स च रावणाय, क्रुद्धः समादिशति दतमुखेन कृत्यम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २४ ॥ चन्द्रराशि:तस्य प्रियां दशरथस्य वधूं विदेह भर्तुः सुतामभिरिरंसु पिशाचतोकम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! ___ दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २५॥ रावणः-(सक्रोधम् ) अरे ! पुनरेवेदं व्याहर। ( चन्द्रराशिस्तदेव पठति ।) रावणःहित्वा वैनयिकं प्रयात रिपुतां, पुष्णीत रोधं पुरे, वाचालास्त, विधत्त दतललितं, स्वेच्छाऽपराधेषु वः। सर्वस्यापि विकर्मणो दिविषदां कौपीनदीक्षागुरुः, प्रायश्चित्तमसावसिर्घटयिता श्रीचन्द्रहासो रणे ॥ २६ ॥ (प्रविश्य) राक्षसः-भट्टा! हणुअंतपिया पवणंजए दारि चिढदि । रावणः- शीघ्रं प्रवेशय । ( राक्षसो निष्क्रान्तः ।) (प्रविश्य पवनञ्जयः प्रणमति ।) चन्द्रराशि:-(प्रत्यभिज्ञाय स्वगतम् ) हनूमत्पिता रावणमनुसरतीति महदरिष्टं वानरवंशस्थ । पवनञ्जयः-( सदैन्यम् ) १) किमर्थ उ० । २) भर्तः ! हनूमपिता पवनञ्जयः द्वारि तिष्ठति । - - Page #65 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचितं यद् भग्नं विपिन, धनुर्द्धरकलादक्षो यदक्षो हतः, शिक्षा लम्भयतः क्षपाचरपतेर्यन्मूर्ध्नि दत्तं पदम् । यद् वेश्मानि पर शतानि शिशुना क्षुण्णानि कापेयतः, तत् क्षन्तव्यमशेषमेष पुरतस्ते देव ! बद्धोऽञ्जलिः ॥ २७॥ कलकण्ठः- पवनस्य सेवामनुस्मरता देवेन हनुमतोऽपराधवैशसं विस्मरणीयम् । रावणः- अनभिज्ञा वयं बाल्यचापल्यप्रभवानां पदातिपृथुकदुर्ललितानाम् । पवनञ्जयः-प्रसीदतु देवः ।। रावणः- गृहाण प्रसादम् । ( पुनः प्रतीहारं प्रति) वराहतुण्ड ! मदाज्ञया समादिश कुमारं कुम्भकर्णम् , यथा-पवनञ्जयं किष्किन्धाधिराज्ये त्वरिततरमभिषिञ्च । पवनञ्जयः-देव ! महाप्रसादः । ( इत्यभिधाय सप्रतीहारो निष्क्रान्तः । ) चन्द्रराशि:-(सभयमात्मगतम् ) किमिदं सुग्रीवसाम्राज्यस्थ महदरिष्टमुपस्थितम् ? । न नाम किमप्यसाध्यं कुम्भकर्णपराक्रमस्य । तदर्थं त्वरिततरं गत्वा कपिकेतवे विज्ञपयामि । रावणः- ( सोपहासम् ) महावीरतनय ! किमादिशन्ति मह्यं रामभद्रपादाः । (पुनर्विमृश्य कलकण्ठस्य कर्णे एवमेव । ) (कलकण्ठो निष्क्रान्तः ।) चन्द्रराशिः - ( स्वगतम् ) किष्किन्धाधिराज्यस्य यद् भाव्यं तद् भवतु । अवष्टम्भत्यजनं पुनः कपिकुलं मलिनयति । (प्रकाशम् ) इदमादिशन्ति तुभ्यं रामभद्रपादाःरक्षोवंशभुवामकृत्यकरणं वेषो न दोषस्ततः, सत्यं ते वयमन्यदारहरणं नानौचितीं ब्रूमहे । सीतां मुश्च, शराः खरान्वयमुषो विश्रान्तिमातन्वता मस्तु स्वस्ति, निशाचरेषु वहृतां मन्दोदरी मण्डनम् ॥ २८ ॥ रावणःअस्तु स्वस्ति, निशाचरेषु वहतां मन्दोदरी मण्डनं, वैदेहीपरिरम्भनिर्भरभुजो धत्तां मुदं रावणः । सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य रक्तासवै लङ्काक्रीडगृहेषु पङ्कजदृशामापानकेलिक्रमाः ॥ २९ ॥ चन्द्रराशि:-(साक्षेपम् ) Page #66 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । ४९ सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य पण्यस्त्रियां, लङ्काक्रीडगृहेषु सीधुसलिलरापानकेलिक्रमाः । पौलस्त्यस्य शिरोभिरस्तु दशभिः सौमित्रिपत्रिक्षतः, किष्किन्धापुरगोपुरेषु विगलद्रक्षोरणं तोरणम् ॥ ३०॥ (प्रविश्य ) चेटी-भट्टा! सीदादेवी विनवेदि। रावणः-( ससम्भ्रमम् ) मालतिक! किमादिशति देवी ? । चेटी-नै सक्केमि विरहहुयाससंतावं सहिदुं । तुरिदं समागच्छिय निव्वावेदु मे सरीरलडिं अजउत्तो। चन्द्रराशिः - ( सखेदमात्मगता ) केयमुत्पातपरम्परा ? । यदि रावणविरहानलाभितापं [सोढ]मनलम्भविष्णुर्जानकी, वृथा तर्हि रामस्य समरसंरम्भः । रावण:-(सादरम् ) एते वयमागता एवेति गत्वा ज्ञापय देव्यै । (चेटी निष्क्रान्ता ।) रावणः - ( सौत्सुक्यगिव ) चन्द्रराशे ! अग्मद्विरहकातरा चिरं परिसोढुमनलम्भूष्णुर्मान्मथीं व्यथां मैथिली । संवृणु वचनरचनाप्रागल्भीम् । शुश्रूपवो वयं वैदेहीचरणाम्भोजद्वयीम् । ( नेपथ्ये) इत इतो देवी । रावणः- ( ससम्भ्रमम् ) कथं जानकी पादविहारक्लेशमनुभवति ? । आरोहन्ति दुरारोहं मार्गमुज्झन्ति दूरतः। योषितः कामिनामर्थे शाखिनामिव वीरुधः ॥३१॥ ( ततः प्रविशति त्रिजटादत्तहस्ताबलावा सीता कलकण्टप्रभृतिकश्च परिवारः । ) कलकण्ठ:-- इत इतो देवी । रावणः -( ससम्भ्रममुत्थाय ) देवि! कोऽयमननुभूतपूर्वः पादविहारक्लेशोपद्रवः । सीता-(सरोपम् ) अजउत्त! सुहिदो सि, न याणासि विरहानलपीडं । रावणः-सिंहासन तावदलांड्रयताम् । ( सीता रावणस्य सिंहासनार्द्ध समुपविशति ।) रावणः-देवि ! तव वल्लभप्रेषितेनामुना चन्द्रराशिना कालक्षेपमादधानेन वयमपराधिनः कृताः । १) भर्तः ! सीतादेवी विज्ञपयति । २) न शक्नोमि विरहहुताशसन्तापं सोढुम् । त्वरितं समागत्य निर्वापयतु मे शरीरयष्टिं आर्यपुत्रः । ३) आर्यपुत्र ! सुखितोऽसि, न जानासि बिरहानलपीडाम् । रघु० ना० . Page #67 -------------------------------------------------------------------------- ________________ ५० महाकविश्रीरामचन्द्र सरिरचितं सीता- मह वल्हेण दसकंधरेण एस पेसिदो? । रावणः-(विहस्य ) तव वल्लभेन बनेचरेणैप प्रेपितः । सीता-पंडिहदममंगलं । कलकण्ठः - अभिजात्येन वनेचरो वल्लभः । परमानुरागिणा हृदयेन पुनर्वाल्यात् प्रभृति लङ्कापतिरेव देव्या वल्लभः । सीता-(चन्द्रराशिं प्रति ) वत्स! कीस रामभदो अत्ताणयं मह कारणे संतावेदि। मए बालकालादो परूढेहिं मणोरहसदेहिं अजउत्तो लंकाहिवदी पाविदो। अओ परं सुविणे वि न अन्नं अहिलसामि । ता गच्छ तुमं । संबोहिय पडिनियत्तावेहि रामभदं । । चन्द्रराशि:-(स्वगतम् ) अपि नाम जानकी पण्याङ्गनाचरितमाचरेत ? । व्यक्तमिदं कैतवं किमपि । (प्रकाशम् ) न खलु त्वं जनकस्य तनया यदि रामभद्रमपहाय रावणमभिलपसि ? । सीता-आम चंदरासे ! आम, नाहं जण यस्स तणया। अजउत्तस्य पसादेण अउरवं मे दिव्वं सरीरं जादं । रावणः- अस्थानमिदमवरोधबधूनाम् । व्रजत यूयमाक्रीडसौधतलम् । प्राप्ता एवं वयमेते । ( सीता सपरिकरा निष्क्रान्ता । ) रावणः-(सोपहासम् ) चन्द्रराशे! जानकीजानिर्देवो रामभद्रः किमपरमादिशति ?। चन्द्रराशिः - ( सावष्टम्भम् ) जानकीजानिर्देवो रामभद्र इदमपरमादिशति । उदस्तः कैलाशो यदथ, शतमन्योधपहतः स्मयः सङ्ग्रामे यत् , तदिह ननु साक्षी कथय कः ? । प्रतीमो निःशेषं खरकुलनिवापप्रतिभुवां शराणां रे रक्षस्त्वमसि परिसोढा यदि युधि ॥ ३२॥ (प्रविश्य) प्रतीहारः- देव ! प्रयातः कुमारकुम्भकर्णः किष्किन्धाधिराज्ये पवनञ्जयमभिषेक्तुम् । १) मम वल्लभेन दशकन्धरेण एष प्रेषितः ?। २) प्रतिहतममङ्गलम्। ३) वल्प ! कस्माद रामभद्रः आत्मानं मम कारण सन्तापयति ?। मया बाल्यकालात प्ररूढमनोरथशनैः आर्यपुत्रो लक्षाधिपतिः प्राप्तः । अतः परं स्वप्नेऽपि न अन्य अभिलपामि । तद् गच्छ त्वम् । सम्बोध्य प्रतिनिवर्तय रामभद्रम् । ४) आम चन्द्रराशे! आमम्, नाहं जनकस्य तनया । आर्यपुत्रस्य प्रसादेन अपूर्व मे दिव्यं शरीरं जातम् । ५) चन्द्रराशे ! अर्पयिष्यामो जानकीम् । जानकी उ० । Page #68 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः । रावणः- फलितं तर्हि सुमेधसः सुग्रीवस्य वनेचराराधनव्रतम् । (पुनः सोपहासं चन्द्रराशिं प्रति ) इदं विज्ञपय गत्वा जानकीजानेः, यथा-उपनेष्यामहे भवत्प्रेमाकुलां सीताम् , असोढारः खरकुलनिवापप्रतिभुवां शराणां वयम् । (चन्द्रराशिनिप्कान्तः ।) रावणः-( कर्णं दत्त्वा ससम्भ्रमम् ) लङ्कायाः किमु रे ! बहिः कलकलः ? प्रतीहारः प्राप्तो रिपुः रावणः -( सावज्ञम् ) किं शुना शीरः ? कोऽप्यपरो? प्रतीहारः न काननचरः रावणः-( सलजम् ) हुँ मा पुरो व्याहृथाः। (पुनः सविनयम् ) दोर्दण्डाः ! समुपस्थितं किमपि वः पर्व त्रपापिच्छिलं, स्मर्तव्योऽस्मदनुग्रहेण विजयो नैन्द्रः क्षणं सम्प्रति ॥ ३३ ॥ (प्रविश्य सम्भ्रान्तः) शुकनाशः-देव! राम - कुम्भकर्णयोः शक्रजित् -सुग्रीवयोरपरेषां रक्षसां वनौकसां च महान् समरसंरम्भो वर्तते । रावणः - ( सरोषम् ) किमद्यापि प्रहस्तः पुष्पकं न प्रगुणयति ? । (नेपथ्ये) इदं प्रगुणमेव पुष्पकम् । आरोहतु देवः । रावणः-(प्रतीहारं प्रति ) दर्शय मार्गम् , येन समराय संरम्भामहे । ( इति निष्क्रान्ताः सर्वे ।) ॥ पञ्चमोऽङ्कः॥ Page #69 -------------------------------------------------------------------------- ________________ [॥ षष्ठोऽङ्कः ॥] ( ततः प्रविशति सुपेणः । ) सुषेणः - भो भोः प्लवङ्गमसैन्यनिवासिनः किङ्कराः ! प्रवर्त्यन्तां मङ्गलानि । प्रसाध्यन्तां तोरणानि । सुभटकुञ्जरस्य रघुपतेः पराक्रमातिशयः कोऽपि वर्तते ? । ( नेपश्ये इदमखिलमनुतिष्ठामः । सुषेणः-तर्हि जाम्बवते विज्ञपयामि । ( इति परिकामति । ) (ततः प्रविशति जाम्बवान चन्द्रराशिश्च ।) जाम्बवान् - समाकर्णितपूर्वया कृतमपरया कथया ?, कथय तावद् भवन्तमुपलभ्य प्रथमं किमजनि रजनिचरचक्रवर्तिनः ? । चन्द्रराशि:माकूतं किमर्पि, प्रदीप्तमपरं, दोलायितं किञ्चन, स्तब्धं किञ्चन, किञ्चन प्रहसितं, किञ्चित्रपापांसुरम् । किञ्चिद्विस्मितमन्यदुन्नमिवाक किञ्चित् , किमप्युत्सुकं, ___ मैं व्यालोक्य दशाऽपि रावणमुखान्याप्तानि भिन्नां स्थितिम् ॥१॥ सुषेणः-आर्य ! वर्द्धसे, पाशैर्नियम्य सङ्ग्रहीतो रामभद्रेण कुम्भकर्णः । जाम्बवान-( ससम्भ्रमम् ) पाशैनियम्य सङ्ग्रहीतो रामभद्रेण कुम्भकर्णः ! । सुषेणः - अथ किम् ?। जाम्बवान् -( सहर्षम् ) स एप किष्किन्धाधिराज्येऽभिषिक्तः पवनञ्जयः कुम्भकर्णेन । सेयं रावणमनुसृतवती सीता । चन्द्रराशिः-आर्य! सर्वमिदं पवनञ्जय - सीताविजृम्भितं दशकण्ठकपटं मामादिष्टं विभीपणेन । यथा-पवनञ्जयरूपं चैनतेयः कृतवान , त्रिजटानुचरी मालतिका पुनः सीतारूपं विधृतवती । जाम्बवान् - सुपेण ! पुनरपि समरोदन्तं कमप्यानय । (सुषेणो निष्क्रान्तः ।) (प्रविश्य ) वानरः- आर्य ! वर्द्धसे, प्रहारपतितः शक्रजिद् देवेन कपिकेतुना सङ्ग्रहीतः। जाम्बवान् - अवसिता तर्हि सुभटकथा निशाचरेषु । ( पुनः साशङ्कम् ) किमिति प्रमोदावसरे वामं चक्षुः स्फुरति ? । * मामालोक्य उ०। Page #70 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - षष्टोऽङ्कः । वानरः-साम्प्रतं च स्वयं रावणः समरमलङ्कृतवान् । जाम्बवान् -( सभयम् ) यदि रावणः स्वयमायातवान् महांस्तहि समरसंरम्भः पम्भाव्यते । चन्द्रराशि:-( सत्वरम् ) आर्य ! अहं समरमधिष्ठास्यामि । (इति निष्क्रान्तः ।) (प्रविश्य सम्भ्रान्तः) गोमुखः -आर्य ! कपिकेतुः समादिशति । जाम्बवान् -(ससम्भ्रमम् ) किमादिशति ? । गोमुखः-आर्य ! अत्याहितं अत्याहितम् । जाम्बवान्-विश्रब्धमभिधीयताम् । गोमुखः- अष्टप्राकारं चतुर चमूचक्रेण वलयामुखं नाम व्यूहं कारय इत्यादिशति । जाम्बवान् -अरे वानर ! अत्रार्थे यूथपतीन् प्रगुणय । (वानरो निष्क्रान्तः।) ___ ( नेपथ्ये ) हा वत्स ! हा त्रिभुवनैकमल्ल ! हा शौण्डीरकुञ्जर !। जाम्बवान् -(सभयम् ) गोमुख ! किमिदम् ? । गोमुखः-( साश्रम् ) दिव्यशक्त्या शक्त्या रावणेन लक्ष्मणो वक्षसि ताडितः । जाम्बवान् - उपस्थितस्तर्हि बलीमुखवंशस्य क्षयकालः। (ततः प्रविशति राम-सुग्रीवाभ्यां दत्तहस्तावलम्बः शक्तिसक्तवक्षा लक्ष्मणः, बिभीषण १ अङ्ग २ अङ्गद ३ हनूमत् ४ पवनञ्जय ५ चन्द्रराशि ६ कुन्द ____७ कुमुद ८ गवय ९ गवाक्ष १० प्रभृतयो वनौकसश्च ।) जाम्बवान् -( सुग्रीवं प्रति ) व्यूहमध्यमध्यास्तां कुमारः। सुग्रीवः - ( ससंरम्भम् ) पर्यङ्कः पर्यङ्कः । ( प्रविश्य वानरः पर्यङ्कमुपनयति) ( लक्ष्मणः सरामो निषीदति ।) रामः- (साश्रम् ) हा वत्स!। सुग्रीवः - अमात्य ! व्यूहद्वाररक्षायां भामण्डलप्रभृतीन् यूथपतीनवधापय । (जाम्बवान् गवयस्य कर्णे एवमेव ।) (गवयो निष्कान्तः।) Page #71 -------------------------------------------------------------------------- ________________ ५४ महाकविश्रीरामचन्द्रसरिरचितं ( प्रविश्य ) वानरः- आर्य ! सुषेणो विज्ञपयनि- शक्रजित् - कुम्भकर्णपभृतीनि समरसङ्ग्रहीतानि वीरप्रकाण्डानि कथमासताम् ? । जाम्बवान् - निगडजडितानि मारय । ( विमृश्य ) अरे ! कपिवीराः कियन्तो विपन्नाः ?। वानरः-चतुर्दशायुतानि । ( इत्यभिधाय निष्क्रान्तः । ) रामः- वत्स! किं ते बाधते । लक्ष्मणः- ( मन्दस्वरम् ) न किञ्चित् । ( पुनरपवार्य सुग्रीवं प्रति ) वाचः स्खलन्ति, गात्राणि शुष्यन्ति, भ्रश्यति स्मृतिः। याति ध्यामलतां दृष्टिः, श्रोतुं श्रोत्रं न काङ्गति ॥२॥ सुग्रीवः- ( ससम्भ्रमम् ) जलं जलम् । हनूमन्तः - देव ! इदम् । सुग्रीवः - सर्वाङ्गीणमभिपिञ्चति । लक्ष्मणः-चापं चापम् । सुग्रीवः-किमर्थम् ?।। लक्ष्मणः-जलोपसेकेन मनागपहृतपीडोऽस्मि ततः समरमनुसर्तुमिच्छामि । सुग्रीवः- साधु वीरावतंस ! साधु । (रामोऽङ्गानि संवाहयति ।) लक्ष्मणः-आर्य ! अलमलं विनयातिपातेन । रामः- वत्स ! किं ते वाचते ? । (लक्ष्मण: वेदनामभिनीय तृप्णीमारते । ) रामः-(साश्रम् ) धीरोत्तंस ! पराक्रमैकशरणे, धोरेय ! तेजस्विनां, ___ स्थाम्नां धाम !, कृतज्ञ विज्ञगरिमावास!, प्रवास ! द्विषाम् । गम्भीर ! प्रतिपन्नवत्सल ! महात्यागिन् ! शरण्याग्रिम !। ज्येष्ठे क्रन्दति बान्धवे मयि निजे दृष्ट्या प्रसीद क्षणम् ॥ ३ ॥ (पुनरुच्चैःस्वरम् ) तात लक्ष्मण !। लक्ष्मणः-(चेतनामास्थाय ) आदिशत्वार्यः । रामः-(साश्रम् ) संरब्धे प्रतिपन्थिनि प्रतिदिशं वाचंयमो मास्म भूः, सन्तप्तान् हृदयङ्गमेन वचसा सन्तर्पयाऽस्मान् क्षणम् । Page #72 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम्-षष्ठोऽङ्कः । हेवाकः क स ते जगत्रयभयप्रत्यासदीक्षोन्मुखः?, __ कोऽयं वीरमृगाङ्क ! कातरकलाशाली रणानुद्यमः?॥४॥ लक्ष्मणः-सुग्रीव ! सन्धीरय आर्यम् । सुग्रीवः -- देव ! कोऽयं रघुकुलविरोधी धैर्यध्वसविप्लवः १ । लक्ष्मणः - हनूमन् ! सतूणीरं चापं सूर्यहासं चोपनय । हनूमन्तः -इदम् । लक्ष्मणः-विभीषण ! पाणी मे योजय। (विभीषणस्तथाकरोति ।) लक्ष्मणःभ्रातः कार्मुकदण्ड ! मित्र शरधे ! श्रीसूर्यहास प्रभो!, क्षन्तव्यं विनयकमातिपतनं कार्यः प्रयत्नस्तथा। आर्यः प्रीणयते यथा जनकजामस्मान् धिगात्मम्भरीन्, प्रीणात्येव बिभीषणः खलु यथा लङ्काधिपत्यश्रियम् ॥ ५॥ (विभीषणः सलजमधोमुखरितष्ठति ।) सुग्रीवः -- साधु साधु उदात्तावतंस ! साधु । लक्ष्मणः- (वेदनामभिनीय बिभीषणं प्रति) शयितुमिच्छामि । (सर्वे उत्थाय पर्य के शाययन्ति ।) रामः-( ससम्भ्रमम् ) वत्स! किं त्वां व्यथयति ? । लक्ष्मणः -आर्य ! चरणाम्भोजप्रणयप्रवासो मां व्यथयति । रामः-(साक्षेपम् ) धिग वाचस्तव मङ्गलप्रशमिनीरिक्ष्वाकुवंशाशिव क्षोदिन्यः प्रणयप्रवासविपदं देव्यो हरिष्यन्ति नौ । सोढव्यः स पुनर्निमील्य नयने कालः करालाकृति___ यावद वत्स! करोति हेतिपटलैमी भस्मसात् पावकः ॥ ६॥ विभीषणः-प्रतिहतममङ्गलम् । जाम्बवान् - देव ! कोऽयं त्रिभुवनामङ्गलश्ररोहहेतुाहारः ? । रामः-अमात्य! विनाऽप्याज्ञा राज्ञः किल रघुपतेः काननमर्य, मया साई वत्सः सहजविनयादेव समगात् । १)प्रमथिनी उ० । Page #73 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचित परे लोके यात्रां विदधतममुं यद्यहमनुव्रजेयं नो पूष्णः कुलमपतुलं स्यान्मलिनितम् ॥ ७॥ ( सर्वे मन्दस्वरं रुदन्ति ।) लक्ष्मणः- हनूमन् ! उत्थापय मां येनाऽऽर्यपादौ स्पृशामि । सुग्रीवः- ( साश्रम् ) कुमार ! शयित एव वैनयिकमाचर । लक्ष्मणः- विभीषण : करौ मे शिरसि निधेहि । (बिभीषणः सबाप्पं तथा करोति ।) लक्ष्मणःशुश्रूषाश्रमतो जडत्ववशतश्चापल्यतो बाल्यतो, वैयाल्येन भुजामदेन ललितारम्भेण मान्येन वा। वाक-चेतस्तनुभिर्यदस्मि विनयभ्रंशस्पृहां लीढवान्, आर्येण प्रियबान्धवेन विधुरे तन्मर्षणीयं मयि ॥ ८ ॥ (रामस्तारस्वरं प्रलपति ।) बिभीषणः -- देव ! समाश्वसिहि समाश्वसिहि । रामः-( सगद्गदम् ) भ्रातर्मा व्यसनाब्धिमग्नमधुना हातुं न ते युज्यते, त्वदोर्दण्डबलेन राक्षसकुले ख्यातोऽस्म्यहं विक्रमी । द्राग निद्रां तदिमां विमुश्च यदहं न्यासीकृतस्तेऽम्बया, __ बाष्पाव्यक्तगिरा वनाय चलतस्तद्वत्स ! किं विस्मृतम् ? ॥१॥ लक्ष्मणः -(सक्रोधम् ) आर्य ! ब्रूहि, क एष कातरदशाशंशी शुचां सङ्ग्रहो ?, दैन्यं मास्म कृथा वृथा गिरि, हहा ! ज्येष्ठे कठोरं वचः। धिर मां वैनयिकातिपातनिरतं, कस्कोऽत्र भोः !, सत्वरं लीढाग्नीः समिधः समाहर, हरे येनाऽऽत्मनः कल्मषम् ॥ १०॥ रामः- हा वत्स ! विनयमण्डन रघुनन्दन ! कामवस्थामधिगतोऽसि । लक्ष्मणः-विभीषण ! । बिभीषणः- आदिशतु कुमारः। लक्ष्मणः-सुग्रीव !। सुग्रीवः-एपोऽस्मि । १) रामः सासं प्र° उ० । Page #74 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् --पष्टोऽङ्कः । लक्ष्मणः - आर्यस्य शरीरे प्रयत्नो विधेयः । विभीषणः-( बिहम्य ) का प्रयत्नमाधास्यति ? । लक्ष्मणः - यूयम् । सुग्रीयः- एवमेतद् , यदि सर्वभक्षी भगवानाशुशुक्षणिः क्षुन्मान्द्यमनुभविष्यति । लक्ष्मणः- अस्तमेष्यति रकुलम् । विभीषणः - चिरं विजपते रघुकुलं विहाय राम - लक्ष्मणौ विभीषणसुग्रीवो च। लक्ष्मणः- हनूमन् ! तातस्य पादो दर्शय येन शिरसि निदधामि । रामः- ( सभयम् ) वत्स! क एप चेतनाव्यामोहः ? । कुतो नामात्र तातपादाः । लक्ष्मणः - आये एक साम्प्रतं मे तातः । रामः - हा भ्रातृवत्सल बान्धव ! क्वासि ? देहि मे प्रतिवचनम् । (इति मूर्च्छति ।) बिभीषणः-देव! समाश्वसिहि समाश्वसिहि । लक्ष्मणः - ( अपवार्य ) अमात्य ! व्यालुप्यते मे दृष्टिः। विमुञ्चति चेतना गात्राणि । जाम्बवान् - अस्तमितं तहिं कपिकुलम् । लक्ष्मणः-- नाऽऽकीर्णा दशकन्धरी पलभुजां पत्युः शितैः पत्रिभि दत्ता नापि विभीषणाय सुहृदे लङ्काधिपत्यस्थितिः । वदेही विरहाग्निमग्नमनसो नाऽऽयस्य सन्दर्शिता, जातं जन्म वृथा हहा ! रणधुराधौरेयदोष्णो मम ॥ ११ ॥ रामः- (चेतनामास्थाय ) अमात्य ! अस्मन्निमित्तं चितां कारय । जाम्बयान - देव ! अभिनवसूर्योदयादर्वाग् न प्राणितमपहरति शक्तिरिति किलतिह्यम् , ततः केयममङ्गलत्वग? | अपि नाम शक्तिनिःसारोपायः सम्पद्यते । (नेपथ्ये) तिष्ठ, को भवान् ?। अहं प्रतिचन्द्रनामा विद्याधरी रामचन्द्रं द्रष्टुमभिलपामि । विद्याधरो वा निशाचरो वेति कः प्रत्येति ? । सन्वरमपसर व्यूहद्वारात् । अनवसर इदानीमन्यप्रवेशस्य । लक्ष्मणः- हनूमन् ! उत्थापय माम् • उपनय कार्मुकम् , येन निशाचरकोलाहलं निवारयामि । पु. ना.८ Page #75 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचितं सुग्रीवः - युद्धवीर ! यथासुखमास्य । कपय स्वामी परस्परं कलहायन्ते, न निशाचरा: । (विव दधिमुख ! जानीहि किंनिदानोयं कलकलः ? | J किः । ५८ रामः अमात्य ! चितां प्रगुणय ! विभीषणः - अमात्य ! वयमपि राममद्रमागतारिणः । सुग्रीवः - वयमपि । हनुमान् - अहमपि । - लक्ष्मणः - ( पीडामभिनय विभीषणं प्रति प्राणप्रयाणसमय में नदिनः स्थानादार्यमपसारय । रामः - - वत्स लक्ष्मण ! 1 (मोठे राम: - ( उच्चस्वग्न तात सौमित्रे ! | बिभीषणः - कुमार लक्ष्मण ! | सुग्रीवः - वीरावतंस ! देहि मे प्रतिवचनम् । तिनेवस्तीमास्ते । रामः - (सवाप्प तात ! त्रातः ! ! ! प्रीणयन्त्यो त्रिलोकी मेकं वारं क्षिप महिशात्रेय बद्धोऽजलिस्ते । ज्येष्ठे बन्धौ प्रलपति पुरो दीनदीनैर्वचोभि ततः सापि समरे दीर्घया निद्रया किन ? ॥ १२॥ सुग्रीवः - (अपवार्य विभीषण! किमेवं वैजहाति देवः ? | विभीषणः - ( साक्षेप दुःखयत्यस्तसम्बन्धान् बन्धुत्युर्मुनीनपि । प्रेमावनद्धमनसः किं पुनरीहमेधिनः ॥ १३ ॥ रामः - ( तारस्वरम् ) योद्धारो रणरङ्गमल्लकपयः काङ्क्षन्ति ते विक्रम, शेषे तात ! किमन्य राक्षसचमुचके युधं क्रामति ? | उत्तिष्ठ स्पर रक्षसो दशमुखी संहारिणं पत्रिणं, वैदेही यदियं हृना परिभवः सोऽयं न वत्सस्य किम् ? ॥ १४ ॥ Page #76 -------------------------------------------------------------------------- ________________ ५९ रघुविलासनाटकम् - पष्ठोऽङ्कः । विभीषणः- देव निद्रायते कुमारः । ततः क्षणं स्थानान्तरमलङ्कियताम् । रामः - ( संवैकल्यम तर्हि यावन्निद्रायति कुमारस्तावदहं पितृभ्यो गत्वा समरसङ्कथां विज्ञापयामि । ( पुनर्लक्ष्मणं प्रति ) वत्स ! त्वां समरे विहाय निहतं यातेन तां स्वां पुरीं मातुस्त्वन्मुखीक्षणोत्सुकशः किं ब्रूहि वाच्यं मया ? | व्यक्तं मे वदनं न पयति पुरा बन्धुक्षयाधायिनः, कौशल्यापि रहः किमपरं सर्वोऽपि लजिष्यते ॥ १२ ॥ सुग्रीवः अमात्य ! प्रगुणय चिताम् । (जावान गवाक्ष कर्णे एवमेव । ) (वा निष्कान्तः ।) रामः - संदैन्यम ) मातः क्षत्रियपक्षपातनिरते मृदेवते । भ्रातरौ सूर्या - चन्द्रममौ । सखे ग्रहगण ! व्यालम्व्य लम्बां कृपाम् । लङ्कां दत्त विभीषणाय, दिशत क्षेमाणि सौमित्रये, भिक्षां प्राणमयीं प्रयच्छ व शुचा क्षामाय रामाय च ॥ १६ ॥ ( गुनः संवैकल्यं हनुमन्तं प्रति) कुमुद । हनूमन्तं द्रष्टुमिच्छामि । हनुमान - देव ! हनूमानहम् । सुग्रीवः - देव ! हनुमानयम् । रामः - हनूमन् ! गत्वा विज्ञपय तातमम्बा कौशल्यां मातरं सुमित्रां सवित्रीं कैकेयीं वत्स भरत शत्रुघ्नौ च । यथा - परलोकं प्रवसतो राम-लक्ष्मणयोरात्मपादान् दर्शयत । सुग्रीवः -- ( हनुमन्तं प्रति कोऽयं चेतनाच्यामोह : ? । भवतु तावत् | क्षणं बहिः स्थित्वा समागच्छ । ( हनुमान निष्क्रान्तः । ) नेपथ्ये ) भो भोः ! त्वरन्तां त्वरन्तां कपयः !, समारवयत चितासहस्राणि, चन्दना - Sगरु- देवदारुप्राग्रहराणि दारूणि । रामः ( जाम्बवन्तं प्रति ) तात ! ( सुग्रीवं प्रति) वत्म भरत ! | -- १ ) रघुवः ३० । उपनयत Page #77 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं जाम्बवान् - देव ! जाम्बवानहम्, न महाराजो दशरथः । सुग्रीवः - देव ! सुग्रीवोऽहम्, न कुमारो भरतः । ( प्रविश्य ) दधिमुखः - देव कपिकेतो ! भामण्डलो रामभद्रपादान् द्रष्टुमभिलपति । सुग्रीवः - अमात्य ! प्रविशतु भामण्डलः । सम्यगुपलक्ष्य प्रवेश्यताम् । ( दधिमुखो निष्क्रम्य सभामण्डल: प्रविशति । ) सुग्रीवः - देव ! भामण्डलः प्रणमति । राम: - ( सवैकल्यम् ) हनूमन् ! अम्मज्ज्ञातयः समागताः ? । ( प्रविश्य ) हनूमान् - देव ! एताः समायान्ति । विभीषणः - देव ! सीतासहोदरो भामण्डलः प्रणमति । राम: - भामण्डल ! कुशलं तातजनकपादानाम् १ | भामण्डलः - प्रतिचन्द्रनामा विद्याधरः शल्यसमुद्धरणोपायमा वेदयितुकामो देवपादान् द्रष्टमभिलपति । सुग्रीवः - विद्याधरोऽसौ निशाचरो वेति कः प्रत्येति ? | भामण्डलः - सङ्गीतपुरराजस्य शशिमण्डलनाम्नो विद्याधराधिपतेस्तनयं नम्हमुपलक्षयामि । रामः - ( सौत्सुक्यम् ) सत्वरं प्रवेशय । ६० ( ततः प्रविशति गवय - गवाक्षविधृतः प्रतिचन्द्रः । ) प्रतिचन्द्रः - ( प्रणम्य ) देव! कौतुकमङ्गलनगराधिराजस्य कैकेयीबन्धोद्रणघनस्य विशल्या नाम कन्यका समस्ति । रामः - ततः किम् ? प्रतिचन्द्र:- सूर्योदयादवगेव तस्याः स्नानपानीयेन कुमारो यद्यभिषिच्यते तदानीं तदात्व एवापगतशल्यो भवति । रामः - (सरोमाञ्चम् ) भूयोऽप्येतदेव श्रावय ( प्रतिचन्द्रः तदेव व्याहरति । ) राम: - ( सदैन्यम्) भो भोः प्लवङ्गमवीर प्रकाण्डानि ! कोऽप्यस्ति वरूथिन्यामस्यां सकलजङ्घालशिरोरत्नं विद्याधरः ? यः सहस्रकरोदयादवगेव तां विशल्यां समानीय लक्ष्मणप्राणप्रयाण प्रतिरोधेन रघूणां कुलमाश्वासयति । हनूमद् - अङ्गद - भामण्डलाः -- ( प्रणम्य ) देव ! वयमिदमाधातुं प्रभामहे । Page #78 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - षष्ठोऽङ्कः । रामः--(सविनयम ) व्रजत तर्हि यूयम् । ( हनूमदादयः प्रणम्य निष्क्रान्ताः ।) (नेपथ्ये) शक्तिप्रोतमवेक्ष्य लक्ष्मणमयं वक्षाकपाटोदरं, देवः श्रीरघुसन्ततिप्रसविता प्रम्लानवक्त्राम्बुजः । शल्योद्धारविधायिनी मृगयितुं स्फूर्जत्प्रभामौषधि, __कामप्यञ्चति पश्चिमाचलवनक्षोणी प्रभाणांपतिः॥ १७॥ जाम्बवान् -देव ! शुभोदकं मागधः पठितवान् । तदिदानी शुचमपहाय क्षणं सनामश्रमोऽतिवाह्यताम् । रामः-- यदावेदयति मत्री तदस्तु । (निष्क्रान्ताः सर्व ।) ॥ इति पष्ठोऽङ्कः॥ Page #79 -------------------------------------------------------------------------- ________________ [सप्तमोऽङ्कः] (ततः प्रविशति गयाः सीता - त्रिजटे मालनिकाप्रभृतिकश्च परिवारः । ) रावण:दुष्कीतिर्नयल विनां निरुपमः कोऽपि तनाडम्बरो, ___ लोकः शोकपरः पुरस्य कटरि ! स्फारा नितम्बस्थली । ज्ञातेयं जनता जहाति पुरतो वाचां सुधा सा मुधा, धर्मध्वंसकतामधोगतिरसून धिम् मे विना जानकीम् ॥ १॥ (विमृश्य ) त्रिजटे ! केशकण्टकिलेऽपि जानकीसम्पर्कपर्वणि कथङ्कारमतितरामुत्कण्ठते दशकण्ठस्य चेतः ? ! त्रिजटा- भट्टा! सयणं विसमं हिययं ममज्झसं संगमो विरलविरलो। अवरो चिय कोइ रमो तह वि हु पच्छन्नमुरयस्स ॥ २॥ रावणः - अपि नामेयं मालती सम्यगप्रवृध्य शक्तिनिःमारं विज्ञप्तवती । प्रशिटय मन्भ्रान्त चन्द्रगशिः । चन्द्रराशिः - देव ! विशल्याकरस्पर्शेन निःगल्यवक्षा दक्ष्मणः समजनि । रावणः -( साक्षेपन स्थेयान् कल्पय मङ्कयामधिवपुः कोऽयं पृथुर्वेपथुः ?, शक्तिलक्ष्मणवक्षसो निरगमन्नो रक्षसां वक्षसः। भूयासुर्जयिनश्चिरं मुरममित्पौरोगवा बाहवो. लङ्केन्द्रस्य पुनर्दिषां दलपिता श्रीचन्द्रहासो मदम् ॥ ३ ॥ नेपथ्ये। कृत्या-ऽकृत्यविचारसारविदुरोऽयामुध्मिकानैहिकान् , प्रत्यूहान् कलयन्नपि स्वचरितैर्भूम्ना विषीदन्नपि । किश्चित् प्रेम तदाऽऽविरस्ति गहनं सा चेन्द्रियाणां स्थितिः, काऽपि स्वैरचरी यतः श्लथयति न्यायस्य मुद्रां जनः ॥ ४ ॥ रावणः- कोऽयं विवेकमर्माणि भिन्दानो दशकन्धरम्य हेवाकमनुरुध्यते ? । १) भर्त: !-शयनं विषमं हृदयं ससाध्वयं सङ्गमो विरलविरलः । 'पपर एव कोऽपि रमः तथापि खलु प्रच्छन्नसुरनस्य ॥ १ ॥ Page #80 -------------------------------------------------------------------------- ________________ रघुविलास नाटकम् - सप्तमोऽङ्कः । ( प्रविश्य) राक्षसः - देव ! आयां मयः समारीची मन्दोदरी च देवी द्वारि वर्त्तते । रावणः - शीघ्रं प्रवेशय । राक्षसी निष्कान् । (ततः प्रविशति सोमारीची गोदरी च 1 ) 4 जयः - वत्से ! उल्लण्ठवण्टनट पेटकसूत्रधारः सीताखयत्र हम हग्रहिलः पतिस्ते । अस्माकमधुना मधुना समिद्ध कामेन्धनान्धलमतिः स गिरः श्रृणोति 2 ॥ ५ ॥ तथापि तवानुरोधेन सन्धिनिमित्तं देवं विज्ञपयामि । रावणः - (स) किमर्थमार्यः स्वयमायातवान् । मयः -वत्सा समयोचितं किमपि विज्ञपयितुमानीतोऽस्मि । रावणः - यथेच्छं विज्ञय । - माया - सावराय न खल तनुते देवः कीर्त्तरनीपयिकीः क्रियाः, स्वयमपि ततो वाच्यं किञ्चिच्चकास्ति न माहशाम् । उचितमनिशं श्रोतुं भूम्ना नया-नयहश्वनां, तदपि जरतां रक्षोवंशप्रियङ्करिणीगिरः ॥ ६ ॥ मारीचः विदन्तु सौहार्दमथाप्यसौहृदं, महीभुजः स्वैरविहारचेतसः । अतामसीमति शंसितुं पथेः, परो रजोभिः सचिवः पुनः क्रियाम् ॥ ७ ॥ रावणः ( सप्रमोदम् ) यथारुचितमुच्यतां किमसुखाकरं वर्त्मनः ?, प्रियाकरमुपासितुं प्रवयसां वयं कर्मठाः । हटादपि निषादिनो गजमिवोन्मदिष्णुं नृपं, प्रतीपयितुमुत्पथादनिशमीशते मन्त्रिणः ॥ ८ ॥ उपत्य प्रणमति । ) ६३ Page #81 -------------------------------------------------------------------------- ________________ છ महाकविश्रीरामचन्द्रसरिरचितं मयः - देव ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः । रावणः - ( साक्षेपम् ) आर्य ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः ? । मयः ( समयम् ) अथ किम् ? | रावण: - ( सावहेलम् ) अविदितपथः प्रेम्णां बायोऽनुरागरुजां जो. वदतु दयिता मैत्रीवन्थ्यो यथाप्रतिमं जनः । मम पुनरियं सीता राज्यं सुखं विभवः प्रियं, हृदयमसवो मित्रं मन्त्री रतिर्धृतिरुत्सवः ॥ ९ ॥ ( पुनः सखेदम् ) आर्य ! किमेकमस्य पामरप्रकृतेर्लङ्गालोकस्य विचारचातुरीवैमुख्यमुद्भावयामि ? | अस्यां प्रेम ममेव वाङ्मनसयोरुत्तीर्णमन्यस्य वेद्, वैदेह्यां नयनेकलेचलवणप्रारोहभूमौ भवेत । कापेयं परिरभ्य स प्रकटयन्नुकुण्डभूयं हठात् किञ्चित् कामिनमादधीत कृतवान् वेधास्तु मां रावणम् ॥ १० ॥ अपरथा पुनरार्य ! अहंयुनिकराग्रणीरवगणय्य धर्मार्गला, प्रसा यदि जानकीमभिरमेत लङ्कापतिः । अमुष्य ननु रोदसीविजये निष्णदोष्णः समि न्मृगव्यरसिकस्तदा के हैव नाम वैनण्डिकः ? ॥। ११ ॥ मयः - ( अपवार्य) वत्से ! यथावस्थितमभिधाने लङ्कापत किमपरं विज्ञपयामि ? | मन्दोदरी - ( साश्रम) ता किं मं पुच्छेसि ? । देवं पुच्छ । रावणः - आर्य ! किमपरमुच्यते ? अनुचितमिदं विन्यालोकप्रिय यशो दिशो, व्यथयतु नयभ्रंशादास्तां जगद् ग्रहिलेन्द्रियम् । बलपरिमलकीतीं स्वर्भर्भुवस्तीं पुन बहुतृणमहं मन्ये सीता मुखेन्दु वियोजिनाम् ॥ १२ ॥ मारीचः -- खण्डय न्यायतेजोभिः शूर : कौलीनदुर्दिनम् । अनीतिधूमरी हन्ति यशश्चताग्रमञ्जरीम् ॥ १३ ॥ १ ) बन्धू रति० उ० । २) यजिष्णु उ० । ३ ) इह नाम उ० । पृच्छसि ? दैवं पृच्छ । ) वियोजितः उ० । ६) मञ्जरी: नादः । ५ ४ ) तात ! किं मां Page #82 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् सप्तमोऽङ्कः। मय:-- प्रमृमरमविलम्ब भूर्भुवःस्वस्त्रयेऽस्मि न्नमरनगरनाथोन्माथवाणिज्यजन्म । परयुवतिरिरंसाघोरहीरवन्धे विधुरयसि मुधैव स्वं यशो हा ! किमतत ? ॥ १४ ॥ रावणः -- ( सरोपम् ) परयुवतिरसाविति प्रलापो, नियतमयं तव विसाप्रमादः । उदवहमहमेव पूर्वमेतां. ननु मनसा शबरः करेण पश्चात् ॥ १५ ॥ मीता-- ( सरोगम् ) हँदास! पडिहदो सि । ( पुनर्मालती प्रति ) सच्चकं य्येव विसल्लाए लक्खणस्स सत्ती अवहरिदा? । मालती-किमन्नहा भट्टिणीए विन्नवीयदि ? । रावणः -- ( विमृश्य चन्द्रं प्रति ) समादिश शुकनासं कुन्दं च । चन्द्रराशि:--किमादिशामि? | ( रावणः कर्ण एवमेव ।) (चन्द्रो निष्क्रान्तः ।) मयः- ( सविनयम्) परित्रातुं लोकत्रितयमखिलं कण्टककथा मनैषीदस्तं यः स भवति किमात्मम्भरिमनाः ? । अनः सीतामेतां त्यज जरठरागास्पदमपि, प्रियेभ्यः प्राणेभ्यः स्पृहयतु समाजः पलभुजाम् ॥ १६ ॥ रावणः - ( विहस्य ) प्रपद्यन्तां तावत् तनुमपि च वेलां त्रिचतुराः, करा: पुण्यां सीताकुचकलश-वक्त्राम्बुजदशाम् । विगाढे निःशेषां त्रिजगदवतारे फलकथां, विधातास्मः सर्व तदनु कृतकृत्याः खलु वयम् ।। १७॥ (सीता सजुगुप्सं की पिधत्ते मयः-- ( सखेदमपवार्य ) वत्से! असाध्योऽयमम्माशा मिनी देवस्य वैदेहीपरि एभाभिलापव्याधिः । तद् प्रजामो वयं यथास्थानम् । १) प्रायमरबलिम्बन्धो भू उ ) हताश! निहतोऽमि । सत्यमेन विशल्यया लक्षाणस्य शकिरपहृता । ३) किमन्यथा भट्टिभ्य विज्ञप्यने ? । रघु. मा. ९ Page #83 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचितं ( मन्दोदरी मन्दं मन्दं रोदिति ।) मारीचः--आर्य : माम्म विपीद , पुनरपि प्रकारान्तरेण विज्ञपयामः । मयः- ( सविनयम ) अस्मत्प्रार्थनया, कलङ्कभयतः, सन्यायरक्षाकृते, धर्मध्वंसविमर्शनात, किमपरं ? शत्रोः प्रतापेक्षणात् । रक्षःसन्ततिराक्षसी जनकजां मुञ्च, प्रसादं कुरु, भ्रातस्ते विहितोऽञ्जलिः, किमु नयस्येतां क्षयं बन्धुताम् ? ॥ १८॥ रावण :-( सरोप-सम्भ्रमम् ) अपात्रं शत्रूणां त्रिदशपुरवीरस्मयचय व्ययातक्रीडासभिकतरवारिर्दशशिराः। खलूक्त्वा वैदेहीत्यजनमषडक्षीणमपरं, किमप्यायः कार्य दिशतु नयवाचालहृदयः ॥ १९ ॥ ( पुनः सर्गम ) न मयों दैत्यो वा त्रिदश इति वा ज्ञातुमुचितो, दशग्रीवस्तेजःप्रक्रति परमं ब्रह्म किमपि । तदेतस्मै हेलातुलितगुरुशैलाय शबरप्रतापग्रागल्भीप्रथनमखिलं मम्मनि हुतम् ॥ २० ॥ (नेपथ्ये । परोलक्षाः क्षुण्णा रजनिचरवीरैः कपिघटाः, __कनीयांसं शक्तिर्यमशरणमाधत्त शबरम्। निजामिच्छां म्लेच्छेऽप्रथयदथ वर्षीयसि शिखी, प्रतापप्रागल्भी कटरि ! हरिजेतुर्विजयते ॥ २१ ॥ रावणः -- ( समाकर्ण्य सहर्ष विपादम् ) सुधासारैः सिञ्चन् श्रुतिकुवलयान्याभ्युदयिकै. रकस्मादस्माकं तिलकयति शौर्य किमपि कः । हहा ! नीचैवृत्तिः सुरनगरलण्टाकमहसो, दशग्रीवस्यायं वनचरजयः कः परिपणः ? ॥ २२ ॥ ( पुनर्विमृश्य सगेपम् । अरे ! कोप्यं दुरात्मा दशकन्धरप्रतापप्रशमिनीं शबरशक्तिधर्गमकथां प्रथितवान् । ( पुनर्विश्य ) हुँ ज्ञातम् । जल्पाकचक्रवालचक्रवर्ती चन्द्रः । सीता- ( समयम् ) हंने मालति ! किं नेदम् । १) कपिभटाः । २) पनि मानि : क्रिमिदम ? । Page #84 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । मालती-भट्टिणि ! मा उत्तम्म, जं य्येव भए चिन्नत्तं तं य्येव पमाणं । एदं उण किं पि भट्टिणो कवडनाडयं । रावण :- कोऽत्र भोः ! ? । (प्रविश्य ) प्रहस्त :-आदिशतु देवः । रावणः-( साक्षेपम् ) प्रहस्त ! दुरात्मानं चन्द्रं नियम्याऽस्मदन्तिकमुपनय । (प्रहस्तो निष्क्रान्तः ।) ( ततः प्रविशति नियन्त्रितभुजश्चन्द्रः ।) सीता- ( सबाप्पम ) रघुकुलदेवदाओ ! चंदसरीरयम्मि रक्खं करेध । रावणः-(स्वगतम् ) सुसदृशीं चन्द्रभूमिकां शुकनाशो गृहीतवान् । (प्रकाशम्) अरे मुखर ! किंनिमित्तमलीकां शबरशक्तिनिर्गमकथां प्रथितवानसि । चन्द्रः-- ( सकम्पम् ) देव! वनचरविपत्तिविधुरः कुमारो विभीषणस्तामिमां किंवदन्ती मामुपचर्य कारितवान् । मयः - ( मन्दोदरी प्रति ) वत्से ! पश्यन्त्यसि निजस्थ प्रेयसः कपटनाटकम् । रावणः - ( साक्षेपम् । अरे चन्द्र ! प्रांतहतोऽसि । वर्षीयसि जगदेकमल्ले दशकन्धरे बन्धी कुतः कुमारो विधुरः ।। ( प्रविश्य राक्षसः - भट्टा ! कुमारविभीसणपसिदो सुकेऊ दारे चिट्ठदि । रावणः-शीघ्रं प्रवेशय । ( राक्षसो निष्क्रान्तः ।। (प्रविश्य सुकेतुः प्रणमति ।) रावणः-सुकेतो! कल्याणवान वत्सो विभीषणः ।। सुकेतुः- देवस्य प्रतापेन । ( पुनः सविनयम् ) इदं बिभीषणकुमारो लङ्कापतये विज्ञपयति सेवाश्राद्धसुपर्वकोटिमुकुटप्रग्रीववैहासिका, ग्लानिं वैनयिकस्य कौणपपतेः पादाः सहन्तां मयि । येषां सङ्गरसंयतप्रियतमत्राणाय याञ्चानम त्पौलोमीतिलकोत्पतन्मृगमदो रक्षामषीलाञ्छनम् ॥ २३ ॥ १) भट्टिनि! मा उत्ताम्य । यदेव मया विज्ञप्तं तदेव प्रमाणम् । एतत् पुनः किमपि भर्तुः कपट. नाटकम् । २) रघुकुलदेवताः ! चन्द्रशरीरे रक्षां कुरुत। ३) भतः ! कुमारबिभीषणप्रेषितः सुकेतुः द्वारे तिष्ठति। Page #85 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसरिरचितं मयः-( सोरम्ताङमुच्चैःस्वरम् ) लङ्कां त्रिःसप्तकृत्वः प्रतिदिशमरयोऽरौत्मुरण्डीरदोषणः, काण्डीरान् कांदिशीकानकृषत विषयान् लुण्टयामासुराश । गोष्ठे शरत्वमेवं पुनरसिकुहनाताण्डवैर्नर्तयन्तः, कष्टं कष्टं हताः म्मः समजनि रजनीचारिवंशो निरंशः ॥२४॥ रावणः - ( सखेदम् ) दर्प संवृणु चन्द्रहास ! रभसः कोऽयं भ्रुवोर्धकुटी ?, हेवाकं विजहीत विश्वविजितौ नाद्यापि किं बाहवः ? । तां लङ्कामरुधन् पुलीन्द्र-कपयस्त्रिःसप्तकृत्वः पति रिम्मन्यभुजोन्मदिष्णुहृदयो यस्याः स्वयं रावणः ॥ २० ॥ ( पुनः सोपशमम् ) आर्य ! शान्तो भूत्वा नियोजय । किमावहामः । मय:मुच्यतां मैथिली सन्धिः सार्धमस्तु रघू वा। भवतु स्वस्ति लङ्कायै ज्ञातयः सुखमामताम् ॥ २६ ॥ रावणः- ( सरोपं विहम्य ) आर्य ! मुच्यतां मैथिली सन्धिः साई तेन रघृद्धवा ।। भवतु स्वस्ति लङ्कायै ज्ञातयः सुखमासताम् ॥ २७ ॥ मन्दोदरी-( सविनयम् ) अजउत्त ! जं तादो विष्णवेदि तं पडिवजसु ! रावणः -- देवि ! अनभिज्ञाऽसि महापुरुपव्रतस्य । इहाऽऽनीता सीता यदनुचितमेकं तदभवत्, द्वितीयं यद् भर्जुन पुनरुपनीता वनजुषः । इदं तार्तीयीकं भवति पुररोधप्रतिभिया, समयैतां सन्धि घटयति यदीशः पलभुजाम् ॥ २८ ॥ अपि च देवि!, खड्गबिम्बच्छलाद् यस्य स्वात्मैवाऽधिमृधं द्विषन् । निष्ठितारिः स संधत्ते रावणः किं वनेचरान् ? ॥ २० ॥ मारीचः- ( सरोषम् ) प्रत्यग्रयौवनभुजार्गलसाहसिक्य कन्थाभिराभिरलमद्य पटच्चरीभिः । १) आर्यपुत्र ! यत् तातो विज्ञपयति तत् प्रतिपद्यताम् । Page #86 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । उद्बुद्धवाद्वैकभिदेलिमबाहुदण्ड खण्डोचितं किमपि वृत्तमुदादरस्व ॥ ३०॥ मन्दोदरी-( रावणस्य पादौ शिरसि निधाय सदैन्यम् ) अजउत्त ! जं तादो विनवेदि तं पडिवजसु । [रावणः-] देवि ! मुश्च मुञ्च, प्रतिपन्नस्ते कदाग्रहः । ( पुनः सोपशमम् ) कस्कोऽत्र ? ( प्रविश्य) कुन्दः --आदिशतु देवः।। रावण: व्रज कुन्द ! सन्धिघटनाहेतोः ( पुनः सरोपं चन्द्रहासं परामृश्य ) अरे ! मां शठः, शौर्यात् कोऽश्लथयत् ? ( मयादयः सर्वे सभयं तिरोदधते।) रावणः - ( पार्श्वतोऽवलोक्य ) कथं न सविधे कोऽप्यस्त्यहं केवलः ?। ( सवितर्कम् ) कोऽहं ? (विनिश्चित्य ) हुं ननु रावणः ( सविमर्शम् ) किमिदम् ? ( विनिश्चित्य) आः ! सन्धापरैः ( सगर्वम् ) रावणः सन्धत्ते द्विषतः ( सनिर्वेदम् ) प्रतीच्छति न किं कासन् प्रियां जानकीम् ? ॥ ३१ ॥ ( पुनः कुन्दं प्रति ) यावदुपलिङ्गान्तरं किमपि नोपतिष्ठते तावदस्मदाज्ञया वनेचरमिदं समादिश । ५) आर्यपुत्र ! यत् तातो विज्ञपयति तत् प्रतिपद्यस्व । Page #87 -------------------------------------------------------------------------- ________________ ७० महाकविश्रीगमचन्द्रमरिरचिनं कुन्दः -- देव ! किमादिशामि ? । (प्रविश्य ) प्रतिहारी- 'भट्टा ! काराहरपालगो दारे चिट्ठदि । रावणः- ( साशङ्कम ) शीघ्रं प्रवेशय । ( प्रतीहारी निकान्ता । ) कुन्दः - देव ! सन्धिनिमित्तं वनेचरं किमादिशामि? । (प्रविश्य सम्भ्रान्तः) क्रूरः - देव ! प्रतिपक्षभयाकुलमवेक्ष्य राजकुलं शक्रपदातयः स्वं बन्दिलोकमपहृत्य गताः। रावणः - (साक्षेपम् ) दशास्ये दास्याय स्पृह्यति विदेहेन्द्रदुहितुः, स शक्रः स्खं लोकं हरति हरतां किं न रुचिरम् ? । कृतार्थे त्वेतस्मिन्नमरनगरी किञ्चिदपि यद , विगाहेत स्वास्थ्यं तदथ यदि चक्रं कलयति ॥ ३२ ॥ मयः-( सविषादम् ) वन्म! किमिदं शान्ति कुर्वतां वेतालोत्थानम् ? । ( मन्द मन्दं रोदिति ।) सीता--(सखेदम् ) तिर्थडे ! पेच्छ कधं संधाणस्य पचहो जादो ? । रावणः-( मयं प्रति साक्षेपम् ) आय ! पश्चादपि पन्धानमाधास्यामः । तं तूर्णमानुपदिकं त्रिदिवाङ्गनानां, ___ श्रीकुम्भकर्णमुत शक्रजितं विधेहि । येन क्षपाचरपतेः पुरुहतकान्ता हिजीरहेषितसुधां श्रुतयः पिबन्ति ॥ ३३ ॥ ( पुनः कृरं प्रति सदर्पम् ) मा स्म विपादनिपादं स्पृशः । सुरममरसरस्वत्कर्णधारे कुमारे, हरिजिति यदि वा श्रीकुम्भकर्णेऽभ्यमित्रे । पुनरमरवधूटी घोरहिञ्जीरहेषा कवचनिचुलिताङ्गी गुप्तिरन्धम्भविष्णुः ।। ३४॥ मन्दोदरी-( सोरम्ता डम ) हा महावीर कुंभयन्न! हा पुत्त इंदइ ! कहं माए पुणो मंदभायाए दिव्यो सि ? । ( इति प्रलपति । ) १) भर्तः ! कारागृहपालको द्वारे निष्ठति । २) त्रिजटे ! पश्य कथं सन्धानस्य प्रन्यूटो जातः । ३) हा महावीर कुम्भकर्ण ! हा पुत्र इन्द्रजिन् ! कथं मया पुनः मन्दभागया द्रष्टव्योऽमि ? । Page #88 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - सप्तमोऽङ्कः । ७१ रावणः- देवि ! किमिदमश्रुतचरं नः श्रावयसि ? । मयः - ( सबाप्पम् ) देव! ह्यस्तने समरसंरम्भे कुमारः शक्रजित् कुम्भकर्णश्च वनेचर - कपिभिनियम्य ( इत्यक्तावधोमुखीभवति ।) रावणःहुं शक्रः स जितो जितो धृतधृतः कैलाशशैलोऽम्बरे, क्रान्तं क्रान्तमिदं जगत् प्रतिभटप्रावासिकैयाहुभिः । येयं सम्प्रति बन्धुवन्धनकथा लङ्कापतेर्जीवतः, कर्णषु प्रथते किमेकमनयाऽगीतं न विस्फूर्जितम् ? ॥ ३५॥ (पुनः साक्षेपम् ) यानां संवृणु देवि ! दुर्दमधुराधुर्यस्य लङ्कापते र्वीरस्यासि सर्मिणी करुणया किं बान्धवद्वेषिणी? । ज्वालामांसलचन्द्रहासकुलिशव्यालीढकण्ठस्थलादुत्कृत्तस्य वनान्तचारिशिरसः सन्धि विधातास्महे ॥ ३६॥ (पुनरूर्द्धमवलोक्य साशङ्कम् ) केशाकेशि किमम्बरे दिविषदां स्थानार्थिनां? मागधैः, प्रेर्यन्ते किमभिरमार्थमधिकं रक्षश्चमूचारिणः ? । आश्वीयस्य च हास्तिकस्य च रजः काष्ठाः स्तृणीते कथं ?, कस्मात् कावचिकान्यहम्प्रथमिकां साङ्ग्रामिकीं बिभ्रति ? ॥ ३७॥ ( पुनः साक्षेपम् ) आर्य ! किमिदम् ? । मयः- देव ! शबरवर्गीयाणामवस्कन्द इव लक्ष्यते । ( नेपथ्ये) बन्दीवीरास्त्रस्यत रे ! रणं सुरवधूनेत्रप्रियम्भावुकः, स्कन्धाभोगभयङ्करो रघुपतिः सोऽयं स्वयं कामति । यद्वाणाशनिदक्षिणेमधमनीनिष्ठयतरक्तारुणं, भूयोऽपि ग्लपयाञ्चकार मरुतस्तत्कौम्भकर्णं वपुः ॥ ३८ ॥ सीता-( सहर्षम् ) तियंडे अजउत्तवन्नणासवणेण चिरा निव्वाविद म्हि । रावणः - ( सक्रोधम् ) चक्रं चक्रमरे! १) येयं बन्धु-तनूजबन्धन उ । याऽऽरम्भं प्रनि बन्धुबन्धन नाद.। २) त्रिजटे! आर्यपुत्र वर्णनाश्रवणेन चिराद् निर्धापिताऽस्मि । Page #89 -------------------------------------------------------------------------- ________________ હર महाकविश्रीरामचन्द्रमृग्रिचितं ( पुनः सखेदम् ) मनुष्यनिहती धिग! मां समुत्कन्धरं, ( सविमर्श-रोषम् ) वैदेही स्पृहयालुरेप हतको, केयं तदस्मिन् कृपा? । ( सविनर्कभयम् ) एतस्मिन्नुपसंहृते किमपि सा कापेयमाधास्यते, (विनिश्चित्य ) सीताजीवितजीवितस्य तदयं मृत्युर्ममोपस्थितः ॥ ३०॥ मयः- ( अपवार्य ) प्रतिहतममङ्गलम् । विजयते धनवाहनकुलम् । मन्दोदरी-रक्ख सकुलदेवदाओ! इमं अमंगलं पडिहणंतु । रावणः - ( साक्षेपम् ) सुकेतो! गजपतिसहस्रबाह्यं जैत्रं पताकिनं प्रगुणीकारय । चन्द्रहास ! स्वं नियोगमनुतिष्ठ । आय ! त्वमपि सैनिकान् सावधानीकुरु । ( सीतां प्रति सविनयम् ) स्वयं वयं शवरस्य शिरः संहर्तुमुपक्रस्यामहे । ( इति निक्रान्ताः भर्ने । ॥ सप्तमोऽङ्कः ॥ १) राक्षसकुल देवताः ! इदं समा शनिनन्तु Page #90 -------------------------------------------------------------------------- ________________ [अष्टमोऽङ्कः] (ततः प्रविशति सारणः ।) सारण:-( सविपादम् ) ये सदा सरुजो ये च भृत्या भृत्यद्विषि प्रभौ । जीवितं मरणं तेषां मरणं जीवितं पुनः ॥१॥ (नेपथ्ये) परमत्थं मंतेसि --- अंधाण दरिदाण य परव्वसाणं च वाहियाणं च । जं चिरकालं जीअं तं खलु पावस्स माहप्पं ॥२॥ सारणः- कथमियं दारुणिका ममाभिप्रायमनुरुध्यते । (प्रविश्य) दारुणिका - अंज सारण ! कत्थ पत्थिदोऽसि ? । सारणः -मातामहस्य माल्यवतः समीपे देवेन प्रेपितोऽस्मि । दारुणिका- किं ति ?। सारणः - ( सखेदम् ) कियन्ति रावणस्य कपटनाटकानि तुभ्यमावेदयामि ? । ( पुनः कर्ण एवमेव ) दारुणिका - (सखेदम् ) अज्ज अदिदारुणं खु एदं । अवि णाम एदं अदिट्ठपुव्वं पेच्छिय सीदा विवादि । सारणः --विज्ञपितमिदं मया देवाय । ततो मां व्यापादयितुं देवश्चन्द्रहासमाकृष्टवान् । तदलमनया रावणचरितमीमांसया । कथय व प्रस्थिताऽसि ? (दारुणिका कणं एवमेव ।) सारणः --ब्रज तर्हि राम - रावणालङ्कृतं सङ्ग्रामम् । अहमपि यथादिष्टमादधामि (इति निष्क्रान्तः।) ॥ विष्कम्भकः ॥ १) परमार्थ मन्त्रयसि । अन्धानां दरिद्राणां च परवशानां च ध्याधितानां च । यत चिरकालं जीवितं तत् खलु पायस्थ माहात्म्यम् ॥ २ ॥ २) आर्य सारण ! कुत्र प्रस्थितोऽसि? । ३) किमिति ? । ४) आर्य ! अनिदारुणं खलु एतत् + अपि नाम तत् अदृष्टपूर्व प्रेक्ष्य सीता विपद्यते। पु. ना. १० Page #91 -------------------------------------------------------------------------- ________________ ७४ महाकविश्रीरामचन्द्रसरिरचितं ( ततः प्रविशति रथेन रावणः प्रहस्तप्रभृतिकश्च परिवारः । ) रावणः-(समन्तादवलोक्य) प्राचीनमश्चति वियत् पृथुशोककोक कान्ताकपोलपुलकोपयिकं दिनेशः। श्रान्ता इवास्ततटकुटिममाश्रयन्ति, राजीवजीवितहृतो हरिणाङ्कपादाः ॥ ३ ॥ प्रहस्त:- देव ! किमप्यद्भुतं वर्तते ? । तथाहि मनुजमात्रविजयेऽपि निर्जितवास्तोपतेर्लङ्कापतेः तुष्टं रुष्टंमुदासि सत्वरमवाँगुत्तानमा १ढं, __ मुंग्धं रौद्रमौन्द्रि 'खेदि विशैदं ताम्र विशालं कृशम् । स्फारवीडमहंयुतापरवशं हिंस्र कृपाक्ष्मलं, चक्षुर्विंशतिसङ्खयमेतदभवचिन विरुद्धस्थितिः ॥ ४॥ . राषणः- ( सविषादा-ऽवष्टम्भम् ) विजेतुर्जम्भारिं मनुजपृथुकस्यापि विजये, दृशो मानाभावान् दधति यदरिष्टं किमपि तत् । अरिष्टानि स्युर्वा कति न सुकृतानां प्रतिभुवं, परीपाकप्राप्ये जनकपतिपुत्रीपरिचये ? ॥ ५ ॥ ( पुनर्विमृश्य ) कोऽय भोः !? । (प्रविश्य ) राक्षसः-एपोऽस्मि । रावण:- अरे सर्पकर्ण! समादिश कुन्दम् , यथा- दारुणिकासमादिष्टे वस्तुनि सावधानेन भवितव्यम् ।। (राक्षसो नि कान्तः।) रावणः-कियति दूरे नौ वनेचरौ ? ।। प्रहस्त:- देव ! नैदीयांसावेव तावेतो रथिनौ । (ततः प्रविशति रामो लक्ष्मणश्च । ) रामः-वत्स! यदिदानी वामं दक्षिणं च चक्षुः स्फुरति तदशुभपूर्व शुभमुदक तर्कयामि। १) तर्जितवाम्तो° उ० । Page #92 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - अष्टमोऽङ्कः । लक्ष्मणः - पारदारिके पापीयसि राक्षसे कोऽयमार्यस्म समरसैरम्भः ? । तदहमेव दुरात्मानमेनमुपसंहरिष्ये । रावणः-( सावहेलम् ) अरे म्लेच्छौ ! को वां जनकतनयाजानिरनिशं, विजिज्ञासुः सोऽहं द्रुतमथ भवन्तौ विवृणुताम् । दशास्यान् त्रस्यन्ती यमधिमनसं ध्यायति मुदा, सदा सा वैदेही स हि कृतधियां द्रष्टुमुचितः ॥ ६॥ लक्ष्मणः-(साधिक्षेपम् ) अरे पारदारिक! नृपतिविनतिशिक्षासन्नदीक्षापवित्र स्त्रिजगदभयदुर्ग जानकीजानिरेषः। अनधिगतचराणां कौतुकी बन्धनानां, यमधिरणमपश्यत् कुम्भकर्णोऽपि वीरः॥ ७॥ रावणः - (अनाकर्णितकेन रामं प्रति ) अरे वनेचर ! विरम विरम समरसंरम्भात् , न खलु पात्रं लङ्कापतिर्मय॑विक्रमाणाम् । आसन्नैकानविंशैः क्षितिभृति गगनान्तर्धते येन दोभिः, सौधप्रग्रीवमालाकरणिमुपनवान्याननान्याश्रयन्ते । तस्मिंस्त्रैलोक्यवीरस्मयविजयमयीमभ्यमित्र्यप्रशस्ति, बिभ्राणे वर्गराजोऽप्यजनि बहुरजः किं पुनर्मय॑डिम्भः ? ॥८॥ लक्ष्मणः - ( सोपहासम् ) विगाढान्तःसारः स जगति कुवेरक्षितिधरः, पिशाचः सावज्ञं क्षिपति यमभिव्योम भुजया। पिशाचोऽपि ज्ञातः स च विकचवीरव्रतचण स्तदुत्क्षेपेणापि स्पृशति हृदि दर्प किमपि यः॥९॥ रावणः - अरे कूपकच्छप ! अनभिज्ञोऽसि दाशकन्धरीणां वीरचर्याणाम् । अनिमिषभूयमनिन्दन् मघवा यदसिस्फुलिङ्गनिचिताक्षः। एकधुरस्तस्य पुरः समराङ्गणरिङ्गणः कः स्यात् ॥१०॥ रामः- ( सावहेलम् ) जीर्यन्मर्कटखेटलुण्टितभुजव्यूहावलेपेन यः, क्रव्यादेन नियम्य चारककुटीक्रोडाकुटुम्बीकृतः । १) मित्रप्रशस्ति उ०। Page #93 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रसूरिरचितं सुत्रामा हतकः स नाकखलपूस्तत्क्षेपग भैरथो, काकुस्थेषु किमेषु रोहति चमत्काराङ्कुरः स्फूर्जितैः ॥ ११ ॥ रावणः- ( चन्द्रहासं परामृश्य ) अरे ! अलीकभुजाशौण्डीर्यदर्पण वृथाऽऽत्मानमुपसंहरसि । न शक्तिः सौमित्रिं यदकृत कृतान्तप्रणयितां, नियन्त्री तत्राभूजनकपतिपुत्रीविधुरता । कृपाणः क्षुन्दानः पुनरयमरातीनपघृणः, शृणिनिस्त्रिंशानां जगति भवितुं कः परिवृढः ? ॥ १२ ॥ रामः - ( सकरुणमिव ) अरे पारदारिक ! वीरसारमेय ! चापाचार्यकमेष लक्ष्मणभुजः सन्तन्य नाडिन्धमै र्यावन्नास्थिघनाः कषत्युपनवाः कण्ठस्थलीः सायकैः । तावन्मुश्च पिशाचिकां रणरसोदन्यां बराकी सुत व्यापत्तिव्यसनानभिज्ञनयना सन्तिष्ठतां कैकसी ॥ १३ ॥ रावणः - (सरोषम् ) अरे म्लेच्छाधम ! दशकन्धरस्य मातरमधिक्षिपसि ?। गृहाण शस्त्रम् । इदानीमेप न भवसि । (नेपथ्ये) विरम विरम बन्धो! साहसिक्यादमुष्माद्, विमृश रघुषु कस्ते शस्त्रहेवाकपाकः?। अमरनगरलक्ष्मीलुण्टनाट्यम्भविष्णुः, क्षितिवलयविहारी हार्यते किं प्रतापः ? ॥ १४ ॥ रावणः-( विलोक्य ) कथमयं बान्धवाधमो दुरात्मा विभीषणो मां दशकन्धरमनुशास्ति ? । (पुनरुच्चैःस्वरम् ) आः पाप : ज्ञातिहत्यानिचुलितवदन ! भ्रातृबन्धोः स्ववंश प्रभ्रंशस्थूललक्षश्रुतिषु मम गिरः पांशुराः किं तनोषि? । रे रे सोदर्य ! लज्जाज्वरविधुरभुजो रावणस्त्वां तितिक्षु ालाजिह्वालधारस्त्वयि पुनरनये चन्द्रहासो नृशंसः ॥१५॥ लक्ष्मणः - अरे राक्षसापसद ! हितानुबन्धिनि बन्धौ कोऽयं शस्त्रसङ्ग्रहाग्रहः । गृहाणास्त्रम् । रणकण्डूभृतां तव दोष्णामेपोऽहमगदङ्कारः। रावणः- अरे म्लेच्छ ! प्रगुणय चापचापलम् । सततसनिहितचन्द्रहास एवैष लङ्कापतिः। Page #94 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम्-अष्टमोऽङ्कः । ( आकाशे) अलं संरम्भेण त्यजत समराडम्बररुजं, ___ यदर्थ क्लेशोऽयं तदभवदपन्थाः खल दृशाम् । रामः- ( ससम्भ्रमम् ) वत्स लक्ष्मण ! किमिदम् ? । लक्ष्मणः - दैवी वागियम् । रामः-किमर्थमस्माकं क्लेशः ? । लक्ष्मणः - सीतार्थम् । रामः- तत् किं सीता दृशामपन्थाः ? । लक्ष्मणः -- स्फुटं नावगच्छामि । रावणः-ग्रहस्त ! किमिदम् ? । प्रहस्तः-दैवी वागियम् । रावणः-किमर्थमस्माकं क्लेशः ? । प्रहस्तः -- सीतार्थम् । रावणः-तत् किं दृशामपन्थः । प्रहस्तः - स्फुटं नावगच्छामि ।। ( पुनराकाशे) स एवंकः श्लाघ्यो रघुपतिरसौ यस्य विरहे, हहा हा ! वैदेही तृणमिव जह। जीवितमपि ॥ १६॥ रामः-हा प्रिये वैदेहि ! क्वासि ? देहि मे प्रतिवचनम् ( इति मूर्च्छति ।) रावणः - हा प्रिये वैदेहि ! क्वासि ? देहि मे प्रतिवचनम् । ( इति मूर्च्छति ।) लक्ष्मणः- ( सपूकारग) सुग्रीव सुग्रीव ! हनूमन् हनूमन् ! त्वरस्व त्वरस्त्र, उपनयस्व उपनयस्व चन्दन - व्यजनादीनि । (प्रविश्य सुग्रीव - हनुमन्तौ चन्दनायै राममाश्वासमतः । ) प्रहस्तः - ( उच्चै स्वरम ) भो भोः पलभुजः ! त्वरध्वं त्वरध्वम् , उपनयध्वं उपनयध्वं चन्दन - व्यजनादीनि । (प्रविश्व शुकनाशः चन्दनाधे रावणमाश्वासयति । ) रामः - (चेतनामास्वाय सुग्रीवं प्रति ) अलमतः परं समरसंरम्भेण । उपनयत मां शिविरसन्निवेशं येन जानकीप्रेमानुरूपमाचरामि । सुग्रीवः- देव ! कोऽयमनिर्णीतपरमार्थे वस्तुनि शिवेतरोपक्रमः ? । रावणः-(चेतनामास्थाय ) शुकनास ! समादिश त्रिजटाम् । Page #95 -------------------------------------------------------------------------- ________________ ७८ महाकविश्रीरामचन्द्रसूरिरचितं शुकनाशः-देन ! किमादिशामि। (प्रविश्य सम्भ्रान्ता) त्रिजटा-महा! मुसिद म्हि मुसिद म्हि । दाणि गयणमग्गे हविय हदाखेहि सुरवइणो पाइकेहिं 'रावणेण रामो वावादिदो' त्ति पवादो कदो, तदो तं सुणिय सीदा पाणेहिं परिचत्ता । रावणः- ( साक्षेपम् ) आः! शक्रस्य पदातिभिः किमिदमनुष्ठितम् ? । (त्रिजटा उच्चैःस्वरं प्रलपति ।) ( रामः चापमपहाय मूर्छामभिनयति ।) ( नेपथ्ये) अलमलं विषादेन किमपि कूटनाटकमिदम् । न नाम पाकशासनः साहसमिदमनुतिष्ठति । सुग्रीवः - देव ! उपपन्नमाह विभीषणः । रावणः- ( सरोषम् ) अमुना पदातिदुर्विलसितेन भूयोऽपि शुनासीरः शिक्षामर्हति । यदि वा शवरस्यास्य विरहे वैदेही जीवितं जहौ तदयमेव प्रथमं संहारमर्हति । (रामं प्रति सगर्वम् ) अनायुधकरं परं सुरपुरन्ध्रिहास्यद्रुहो, निहन्तुमधिसङ्गरं न खलु शिक्षिता बाहवः । धनुः स्मर धनुः स्मर द्रुतमतः परं प्राणित प्रथां न तव मृष्यते शबरडिम्भ रे ! रावणः ॥ १७ ॥ रामः-(साक्षेपम् ) रे रे क्रव्यादखेट! प्रतिसुभटघटागर्वसर्वकषाणां, काकुस्थानां समीके प्रहरणविरहं बाहवः किं श्रयन्ते ?। एते सन्त्येव देवद्विरदमदमुषः कुम्भकर्णस्य मैत्र्या, __ लब्धास्वादाः पलादास्मृजि तव रुधिरं पातुमुत्काः पृषत्काः ॥१८॥ रावणः-( अपवार्य प्रहस्तं प्रति) कथं वैदेहीविपत्तिश्रवणेऽपि तावानेवास्य शबरस्य सम्प्रहारहेवाकः ? । प्रहस्तः-देव ! शोकशङ्कुभिरभेद्यं क्षात्रं तेजः कूटकोटिभिरपि न वैधुर्यमधिगच्छति । १) भर्तः ! मुषिताऽस्मि मुषिताऽस्मि । इदानीं गगनमार्गे भूत्वा हताशैः सुरपतेः पादात्यैः 'राषणेन रामो व्यापादितः' इति प्रवादः कृतः, ततः तं श्रुत्वा सीता प्राणैः परित्यक्ता । Page #96 -------------------------------------------------------------------------- ________________ रघुविलास नाटकम् - अष्टमोऽङ्कः । रावणः - त्रिजटे ! व्रज त्वम् । यावद् वयं शबरं व्यापाद्य समागच्छामस्तावद् विदेहदुहितुरनलसंस्कारो रक्षणीयः । वयमपि तया सह चितामारोक्ष्यामः । ( त्रिजटा निष्क्रान्ता । ) रामः - हनूमन् ! सीताविपत्तिपरमार्थं कथमपि विज्ञाय त्वरिततरं विज्ञपय । ( हनूमान् निष्क्रान्तः । ) प्रहस्तः- शुकनाश ! आर्यमाल्यवन्तं विज्ञपय, यथा सारणोपदिष्टं कर्म त्वरिततरमनुष्ठेयम् । ( शुकनाशः परिक्रामति । ) रावणः - ( चन्द्रहासमादाय ) रुन्धानो व्योमरन्धं स्फुरदनलकणैर्दक्षिणेर्माणि मर्माण्यातन्वानस्त्रिलोकीवलयभुजभृतां दुर्निवारैः प्रहारैः । पायं पायं वनान्तश्चररुधिरजलान्यस्तु धाराकरालः, कल्पान्तभ्रान्तकालभ्भ्रुकुटिसहचरश्चन्द्रहासो ममासिः ॥ १९ ॥ ( रामं प्रति ) अरे ! एहि विमर्दक्षमां क्षमामवतरामः । ( इति तथा कुर्वन्ति ) शुकनाशः - कथमयमार्यो माल्यवान् सारणच ? | ( ततः प्रविशति माल्यवान् सारणश्च | ) माल्यवान् - वत्स ! विरश्विः संसोढा न च चिरमपारस्य महसो, ७९ न च म्लानेः पात्रं समरभुवि लङ्कापरिवृढः । तदेतन्निःशङ्कं द्वयमपि न विद्मः पुनरिदं, विरिञ्चिः साधीयान् किमयमुत लङ्कापरिवृढः ? ॥ २० ॥ तदवगच्छ - वचनकलहादायुधकलहमधिरूढो न वा लङ्कापतिः ? । शुकनासः - आयुध कलहमधिरूढ एव देवः । अनुष्ठीयतां सारणोपदिष्टो देवादेशः । माल्यवान् -( सत्वरम् ) सारण ! गच्छ तर्हि चक्रपादं सर्पकर्ण च ब्रूहि, यथासमयोऽयं भवताम् । ( सारणो निष्क्रान्तः । ) शुकनासः - आर्य ! आयुधखुरलीदुर्ललितयो राम-रावणयोः कस्य विजयं वितर्कयसि ? | Page #97 -------------------------------------------------------------------------- ________________ महाकविश्रीरामचन्द्रमरिरचितं माल्यवान्यः स्त्रीमात्रकृते तुणं गणयति स्वर्भूर्भुवो वैभवं, सन्तः पामरमुगुणन्तु तमुत प्रारब्धनिर्वाहिणम् । जानीमः पुनरेतदेव हि वयं युद्धाध्वरश्रोत्रियो, नाऽऽसीन्नास्ति न वा भविष्यति दशग्रीवात् प्रवीरोऽपरः ॥ २१ ॥ (प्रविश्य सम्भ्रान्तः ) राक्षस:- आर्य ! राममन्तरयित्वा त्रिभुवनभयङ्करं किमपि लक्ष्मणेनोपक्रान्तं यत्सत्यं लङ्कापतिरपि चक्रावशेषायुधः कृतः । माल्यवान्-( सखेदम् ) न वीरः पौलस्त्यात् पर इति कृपाणत्रणमयी, प्रशस्तिः पौलोमीपतितनुनिषण्णा विवृणुते । असावप्यानोति व्यसनमधियुद्धं यदि सदा, श्रियो यातायातप्रकृतिरचिकित्स्या विजयते ॥ २२ ॥ तदेहि शुकनाश ! जानकीसविधमुपसर्यामः । (ततः प्रविशति सीता जिटा च । ) सीता--( समयम् ) नियंडे ! अधा पुगो पुणो दाहिणं वामं च नयणं परिप्फुरदि तधा दुक्खं सुहं च किं पि संभावमि । त्रिजटा- भट्टिणि ! मह दाव दाहिणं योष नथणं परिप्फुरदि तदो दुक्खं य्येव किं पि संभावेमि । ता भट्टिणो किं पि अमंगलं मुणिय जई पहम अहं य्येव विवजेमि ता समुचितं भोदि । हला मालदीए ! पगुणीकरेहि दिई । (प्रविश्य मालती तयाकरोति । माल्यवान् - शुकनाश ! सहकारतिरोहिना वाऽऽम्महे । (नेपथ्ये । भो भोः ! प्रवर्त्यन्तां प्रवच॑न्ता मङ्गलानि । विजाले पीरम्नलिकादेवो लङ्कापतिः। माल्यवान् - साधु रे समयज्ञ चक्रपाद : साधु । सीता-तियडे ! अमंगलं विय अजउत्तम्म संभावीयदि । हा अजउत्त !। १) बिजटे! यथा पुनः पुनः दक्षिण चायं च नयनं परिरफुति तथा दुःखं सुखं च किमपि सम्भावयामि । २) भट्टिनि ! गम जावद् दक्षिणमेव नयनं परिस्फुरति ततः दुःखमेव किमपि सम्भावयामि । तद् भर्तुः किमपि भमङ्गलं धुत्वा यदि प्रथमं अहमेव विषये नत् समुचितं भवति । हला मालतिके ! प्रगुणीकुरु चिताम् । ३) विजौ ! अमङ्गलं इव आर्यपुत्रस्य सम्भाव्यते । हा आर्यपुत्र । Page #98 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - अटमोऽङ्कः । (नेपथ्ये) वत्से जानकि ! परित्रायस्व परित्रायस्व । सीता-तिअंडे ! एस तादो जणओ पलवदि । हा दिव्य' किं नेदं उपस्थिदं । (ततः प्रविशति कल्यादेर्नियन्त्रितभुजो जनकः।) सीता-(विलोक्य सकरुणम् ) ताद ! किं नेदं ?। जनकः-(सकरुणम् ) वत्से ! किं कथयामि मन्दभाग्यः ? । दुरात्मना रावणेन व्यापादितो रामभद्रः । अहं च वधार्थमादिष्टोऽस्मि । ( सीता सहसा मूर्च्छति ।) (त्रिजटा समाश्वासयति ।) सीता- (चेतनामास्थाय ) हा अजउत्त! हा तिहुयणेकमल्ल ! हा सुहय ! कहिं सि ? देहि मे पडिवयणं । ( इति प्रलपति । पुनरुत्थाय ) तिअडे ! अहं हुआसणमणुसरिस्सं । (प्रविश्य क्रुद्धः) राक्षसः- (क्रव्यादान् प्रति ) अरे दुरात्मानः ! किमर्थं सीतासविधमानीतः ? द्रुततरमेतं पितृवनमुपनयत । ( इति सरोष जनकमाकर्षति ।) जनकः- ( सदैन्यम् ) वत्से ! अनुकूलय कथमपि दशकन्धरम् । देहि मे प्राणभिक्षाम् । सीता-ताद ! कीस गत्तराणं पाणाणं कदे अणुचिदे कम्मणि निओएसि ? । पइदेवदाओ कुलपुत्तियाओ हवंति । ता अहं हुयासणमणुसरिस्सं । (नेपथ्ये) भो भोः पलादाः! कथयत कथयत कथं वैदेही विपन्ना ?। माल्यवान् -दारुणिकाप्रपञ्चविप्रतारितः कोऽपि प्रलपति ? । (प्रविश्य सम्भ्रान्तः) हनूमान् -देवि ! अलमलमतिसाहसेन । कष्टं भोः! कष्टम् , कथमिदं रामभद्रस्यामङ्गलोचितमुपक्रान्तं देव्या ? । तदहं रणभूमिमुपसामि । ( इति निष्क्रान्तः ।) (नेपथ्ये) अक्षतस्यैव सौमित्रेश्चक्रं यत् करमागमत् । तज्जाने दशकण्ठस्य कण्ठच्छेद उपस्थितः ॥ २३ ॥ १) त्रिजटे ! एष तातो जनकः प्रलपति । हा दिव्य ! किमिदमुपस्थितम् ?। २) हा आर्यपुत्र ! हा त्रिभुवनैकमल्ल ! हा सुभग ! कुत्रासि ?, देहि मे प्रतिवचनम् । त्रिजटे! अहं हुताशनममुसरिष्यामि । ३) तात! कस्माद् गत्वराणां प्राणानां कृते अनुचिते कर्मणि नियोजअसि!। पतिदेवताः कुलपुत्रिका भवन्ति । तद् अहं हुताशनममुसरिण्यामि । रघु. ना. ११ Page #99 -------------------------------------------------------------------------- ________________ .महाकविश्रीरामचन्द्रसूरिरचितं माल्यवान् - हा देव दशकन्धर ! कामिमामश्रद्धेयामवस्थामाश्रितोऽसि ? | शुकनासः - आर्य ! व्यक्तमयं भ्रातृवत्सलः कुमारो विभीषणः प ( आकाशे ) मध्येऽम्भोधि बभूव विंशतिभुजं रक्षो दशास्यं पुनः, तत् पातालमही- त्रिविष्टपभटांश्चक्राम दोर्विक्रमैः । मस्तस्य मृणालतन्तुतुलया चिच्छेद कण्ठादवीं, वैराग्यस्य च विस्मयस्य च पदं रामायणं वर्त्तते ॥ २४ ॥ त्रिजटा - भेट्टिणि ! अन्नारिसं किं पि विजाए वायाए सुणीयदि ? | सीता - मेह आसासणानिमित्तं निसायराणं खु एदं कवडें । ( इति चिताभिमुखमुपसर्पति । ) ८२. माल्यवन्तः - ( साश्रम् ) कच स्वर्गाधीशस्मयविजयचचुर्दशमुखः, क च क्रीडाकारी शबरपृथुकाभ्यां परिभवः । न यो वाचः पात्रं भवति न दृशोर्नापि मनसस्तमप्यर्थं क्रुद्धो हतविधिरकाण्डे घटयति ॥ २५ ॥ सीता - (प्रदक्षिणीकृत्य ) भैयवं हुयासण ! नमो दे । ( नेपथ्ये ) मन्दं मन्दमयं जयम्त विहिता लम्बो हरिः शृङ्खलाव्याजिह्मांहिरुपैति राघवमभि व्रीडानमत्कन्धरः । भूयोऽपि त्रिदिवं नयन्ति मुदिताः स्वः सिन्धुरो चैःश्रवः स्वर्गास्त्राsभ्रमु-कल्पपादप-निजप्रेयस्विनीः स्वर्गिणः ॥ २६ ॥ माल्यवन्तः - कथमयं दुरात्मा वनेचरः सीतामुपसर्पति १ । तदेहि शुकनाश ! प्रभुभक्तिसदृशमनुतिष्ठावः । ( इति निष्क्रान्तौ । ) (ततः प्रविशति हनूमदादिश्यमानमार्गो रामः लक्ष्मणः सुग्रीव - बिभीषण - जाम्बवदादिकश्च परिवारः । ) रामः- ( ससम्भ्रमम्) हनूमन् ! किंनिमित्तमयममङ्गलाध्यवसायो देव्याः १ । हनूमान् - देव ! युष्मदादेशेन सीतास्वरूपविज्ञानायात्रागतवता तदिदममङ्गलमवलोकितम् । निमित्तं पुनर्नास्ति ज्ञातवान् । १ ) भट्टिनि ! अन्यादृशं किमपि विद्याया वाचा श्रूयते । २ ) मम आश्वासनानिमित्तं निशाचराणां खलु एतत् कपटम् । ३ ) भगवन् हुताशन ! नमस्ते । Page #100 -------------------------------------------------------------------------- ________________ रघुविलासनाटकम् - अष्टमोऽङ्कः । रामः- ( सानन्दम् ) देवि ! सौमित्रिसूत्रितस्य दशकन्धरवधनाटकस्य कोऽयमद्धतरसोचिते निर्वहणपर्वणि करुणरसोपक्रमः ? । सीता-(सत्रीड-रोमाञ्चमधोमुखीभूय स्वगतम् ) दिट्ठियां तेहिं य्येव लोयणेहिं अजउत्तो दिहो । हियय ! समस्सस समस्सस । मणोरधा वि दे एत्तियं भूमि न संपत्ता । विभीषणः-(साक्षेपं जनकं प्रति ) अरे सर्प ! कोऽयं प्रपञ्चः ? । जनकः-( सर्पकर्णरूपमास्थाय ) देव ! रावणादिष्टेन माल्यवता प्रपञ्चमनुकारितोऽस्मि । विभीषणः- (रामं प्रति ) वैदेहीविपन्नप्रवादोऽपि रावणादिष्टेन कुन्देन वियति विहितः। रामः- ननु त्रिजटया समागत्य रावणाय देवीविपत्तिरावेदिता । विभीषणः-त्रिजटावेपधारिणी दारुणिका तदिदमनुष्ठितवती । रामः - वीरव्रतानुचितः क्रव्यादमत्रिणामयं प्रपञ्चविप्लवः, न पुनर्दशग्रीवस्य । निर्माय प्रतिवीरविक्रमका भव्यां त्रिलोकीमिमां, ___ वक्षश्चारकचारिणी भगवती साम्राज्यलक्ष्मी व्यधात् । स्त्रीहेतोश्च चकार सगरमखे वैदक्षिणां मूर्द्धभिः, ___ सार्द्ध यः स पुनर्महायॆमहिमा कोऽन्यो दशग्रीवतः ? ॥ २७ ॥ त्रिजटा-(रामं प्रति ) एंसा दे पिया देवी सीदा अखण्डिदसीला विजदि, तदो जं ते पडिहाइ तं करेसु। ... रामः-( जाम्बवन्तं प्रति ) अमात्य ! तर्हि स्वीकारमर्हति । जाम्बवन्तः-देव ! कः सन्देहः । रामः-( सविनय-रोमाञ्चं सीतां प्रति ). प्राणान् यद् विरहेऽप्यहं विधृतवान् देवि! प्रियप्राणित स्तत् क्षन्तव्यमशेषमेष समयः स्मेराक्षि ! नैव क्रुधाम् । सौमित्रेः कपिभर्तुरस्य च मनःप्रीत्यै तदेहि प्रिये!, हस्तिस्कन्धमलङ्कुरुष्व ननु ते पूर्णः प्रतिज्ञाविधिः ॥२८॥ [सुग्रीवः- देव किं ते भूयः प्रियमुपकरोमि ? । रामः-किमतः परमपि मे प्रियमस्ति ? १) दिष्ट्या तैरेव लोचनैः आर्यपुत्रः दृष्टः । हृदय ! समाश्वसिहि समाश्वसिहि । मनोरथा अपि ते एतावती भूमिं न सम्प्राप्ताः । २) कथावन्ध्यां त्रि° उ०। ३) एषा ते प्रिया देवी सीता अखण्डितशीला विद्यते, ततो यत् तुभ्यं प्रतिभाति तत् कुरुष्व । Page #101 -------------------------------------------------------------------------- ________________ ૪ महाकविश्रीरामचन्द्रसूरिरचितं जाम्बवन्तः - तथापीदमस्तु - यान्तु सर्वाः, कल्याणं भूर्भुवः स्वः प्रसरतु, विपदः प्रक्षयं सन्तः श्लाघां लभन्तामपचयमयतां दुर्मतिर्दुर्जनानाम् । धर्मः पुष्णातु वृद्धि, प्रलयमनुकलं कल्मषाणि व्रजन्तु, प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वतीं रामचन्द्रः ॥ २९ ॥ ( इति निष्क्रान्ताः सर्वे । ) ॥ अष्टमोऽङ्कः ॥ ॥ समाप्तमिदं रघुविलासं नाम नाटकम् ॥ ॥ कुतिरियं प्रबन्धशतकर्तुर्महाकवेः श्रीरामचन्द्रस्य ॥ ] Page #102 -------------------------------------------------------------------------- ________________