SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ છ महाकविश्रीरामचन्द्रसरिरचितं मयः - देव ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः । रावणः - ( साक्षेपम् ) आर्य ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः ? । मयः ( समयम् ) अथ किम् ? | रावण: - ( सावहेलम् ) अविदितपथः प्रेम्णां बायोऽनुरागरुजां जो. वदतु दयिता मैत्रीवन्थ्यो यथाप्रतिमं जनः । मम पुनरियं सीता राज्यं सुखं विभवः प्रियं, हृदयमसवो मित्रं मन्त्री रतिर्धृतिरुत्सवः ॥ ९ ॥ ( पुनः सखेदम् ) आर्य ! किमेकमस्य पामरप्रकृतेर्लङ्गालोकस्य विचारचातुरीवैमुख्यमुद्भावयामि ? | अस्यां प्रेम ममेव वाङ्मनसयोरुत्तीर्णमन्यस्य वेद्, वैदेह्यां नयनेकलेचलवणप्रारोहभूमौ भवेत । कापेयं परिरभ्य स प्रकटयन्नुकुण्डभूयं हठात् किञ्चित् कामिनमादधीत कृतवान् वेधास्तु मां रावणम् ॥ १० ॥ अपरथा पुनरार्य ! अहंयुनिकराग्रणीरवगणय्य धर्मार्गला, प्रसा यदि जानकीमभिरमेत लङ्कापतिः । अमुष्य ननु रोदसीविजये निष्णदोष्णः समि न्मृगव्यरसिकस्तदा के हैव नाम वैनण्डिकः ? ॥। ११ ॥ मयः - ( अपवार्य) वत्से ! यथावस्थितमभिधाने लङ्कापत किमपरं विज्ञपयामि ? | मन्दोदरी - ( साश्रम) ता किं मं पुच्छेसि ? । देवं पुच्छ । रावणः - आर्य ! किमपरमुच्यते ? अनुचितमिदं विन्यालोकप्रिय यशो दिशो, व्यथयतु नयभ्रंशादास्तां जगद् ग्रहिलेन्द्रियम् । बलपरिमलकीतीं स्वर्भर्भुवस्तीं पुन बहुतृणमहं मन्ये सीता मुखेन्दु वियोजिनाम् ॥ १२ ॥ मारीचः -- खण्डय न्यायतेजोभिः शूर : कौलीनदुर्दिनम् । अनीतिधूमरी हन्ति यशश्चताग्रमञ्जरीम् ॥ १३ ॥ १ ) बन्धू रति० उ० । २) यजिष्णु उ० । ३ ) इह नाम उ० । पृच्छसि ? दैवं पृच्छ । ) वियोजितः उ० । ६) मञ्जरी: नादः । ५ Jain Education International For Private & Personal Use Only ४ ) तात ! किं मां www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy